Viveka Chudamani

Aus Yogawiki
Shankaracharya - Lehrer des Vedanta - Autor des Viveka Chudamani

Viveka Chudamani (Sanskrit: विवेकचूडामणि viveka-cūḍāmaṇi) das "Kleinod (Chudamani) der Unterscheidungskraft (Viveka)": Hauptwerk von Shankaracharya. Viveka Chudamani, auch geschrieben Vivekachudamani, ist eines der bedeutsamesten Werke über Vedanta. Viveka Chudamani wurde vermutlich um 810 n.Chr. von dem großen Vedanta Meister Shankara, auch Shankaracharya genannt, geschrieben. Was bedeutet das Wort Vivekachudamani? "Viveka" ist die Unterscheidungskraft. "Chuda" bedeutet Scheitel, Scheitelhaar, Spitze. "Mani" bedeutet Edelstein. Chudamani ist das Kronjuwel, der wertvolleste Edelstein. Daher ist Viveka Chudamani das Kronjuwel der Unterscheidung.

Den vollen Text des Viveka Chudamani auf Sanskrit (Devanagari und Transkription), Übersetzung und Wort-für-Wort-Übersetzung und Kommentare findest du auf der Viveka Chudamani Hauptseite.

Neu: Tägliche Podcast-Inspiration (Verse des Viveka Chudamani) ab 11.04.2022 im Shankaracharya Yoga Vedanta Blog

Sukadev über Viveka Chudamani

Niederschrift eines Vortragsvideos (2014) von Sukadev über Viveka Chudamani

Viveka Chudamani ist eines der entscheidenden Werke von Shankaracharya. Shankaracharya lebte irgendwann im 7. oder 8. Jahrhundert n.Chr., nach mancher Chronologie 788 bis 820 n.Chr., manche sagen, etwas vorher. Shankaracharya hat viele Werke geschrieben. Es ist nicht immer ganz klar, welches Werk jetzt tatsächlich von ihm geschrieben wurde und welches von seinen direkten Schülern oder den Schülern der Schüler geschrieben wurde. Man nimmt an, dass die "Bhashyas", die großen Kommentare von Shankara, zu den Upanishaden, der Bhagavad Gita und auch dem Brahma Sutra von Shankara stammen. Und dann hat Shankara neben diesen großen Kommentaren eine Reihe von kleineren Werken geschrieben.

Besonders bedeutsam sind Viveka Chudamani und Atma Bodha. Deshalb haben wir bei Yoga Vidya auch Weiterbildungen, wo wir durch diese beiden Werke hindurchgehen, Vers für Vers, um so anhand dieser großen vedantischen Lehrwerke in die Tiefe der Weisheit zu gehen. Viveka Chudamani heißt "Kleinod der Unterscheidung". ES drückt aus, unterscheiden zu können, wirklich genau hinterfragen zu können, die ewigen Fragen zu stellen, das ist etwas Wertvolles, ein großer Schatz. Ein großer Schatz ist nicht, ein großes Haus zu haben, ein dickes Auto oder ein großes Bankkonto oder irgendwie tolle Kleider oder den besten Computer oder was auch immer. Der große Schatz ist: Viveka, Unterscheidungskraft.

Und wenn du einen Schatz hast, dann kannst du ihn auch investieren. Es nutzt nichts, einen Schatz zu haben und ihn dann unter dem Kopfkissen zu verbuddeln. Den Schatz von Viveka kannst du dann nutzen, um das höchste Selbst zu erfahren, kosmische Liebe, Vishwaprem zu entwickeln und Gott in allem zu sehen. Viveka Chudamani ist geschrieben in Form eines Dialogs. Ein Schüler geht zu einem Meister und bittet den Meister um Unterweisung. Und der Meister erläutert dem Schüler, wie er zum Höchsten hinkommt. Der Schüler fragt nach und der Meister antwortet.

Und im Zuge dessen beschreibt Shankaracharya zum einen die Eigenschaften eines Schülers, die Sadhana Chatushtaya. Er gibt einige Verse, die Vairagya vertiefen sollen, also die Überzeugung, dass das äußere Leben allein nicht ausreicht. Er schreibt dann über die Unterscheidungen, wie die Unterscheidung zwischen dem Selbst und dem Nicht-Selbst, die Unterscheidung zwischen dem Ewigen und dem Vergänglichen, die Unterscheidung zwischen dauerhafter Freude und vergänglichem Vergnügen bzw. Leiden, die Unterscheidung zwischen dem Wirklichen und dem Unwirklichen. Dabei beschreibt Shankara im Viveka Chudamani auch das Konzept der drei Körper, Shariras, die fünf Hüllen, die fünf Koshas.

Er beschreibt auch den Astralkörper mit seinen verschiedenen Elementen, mit den Prana Vayus, mit den fünf Jnana Indriyas, fünf Karma Indriyas, die vier Bestandteile des Antarkarana, all das zusammen, dann die 19 Elemente des Astralkörpers, und er beschreibt den Kausalkörper mit der Anandamaya Kosha. So beschreibt er alles, was das Nicht-Selbst ist. Und dann beschreibt er auch, was das Selbst ist. Er beschreibt, was ist Brahman, was ist Atman. Und das sind wunderschöne Verse.

Wenn du diese Verse vom Viveka Chudamani liest, kommst du fast von selbst in die Meditation. So ist Viveka Chudamani auf der einen Seite ein intellektuelles Werk, in dem die ganze Theorie von Vedanta, man kann auch sagen, von Yoga Vedanta beschrieben wird, in dem das Sadhana, die spirituelle Praxis beschrieben wird, und es sind viele Verse, die geeignet sind, als Grundlage für Meditation zu dienen.

Viveka Chudamani – das Kleinod der Unterscheidung, eines der Hauptwerke von Shankaracharya bzw. eines der Haupt-Vedanta-Werke, das Shankaracharya zugeschrieben wird. Das war es für heute zum Viveka Chudamani, auf unseren Internetseiten findest du noch mehr. Und mittelfristig werden wir auch das gesamte Viveka Chudamani mit Kommentaren und Rezitationen, wie auch mit Übersetzungen auf unsere Internetseiten stellen.

Shankaracharya Yoga Vedanta Blog


Lass dich inspirieren von Shankaracharyas spirituellen Schriften, insbesondere Atma Bodha und Viveka Chudamani. Besuche den Shankaracharya Yoga Vedanta Blog um mehr über Shankaracharya, Yoga und Vedanta zu erfahren. Kommentare zu den wichtigen Werken von Shankaracharya werden hier in Form von Podcasts und Videos bereitgestellt.

Allgemeine Information und Hinweise zu spirituellen Schriften

Erläuterung Viveka Chudamani

Viveka Chudamani, das Kronjuwel der Unterscheidung. Viveka – Unterscheidung, Chudamani – Kronjuwel. Mani heißt Juwel, chud hat etwas mit Krone zu tun. Chudamani, also ein besonders wertvoller Juwel. Shankara will uns in diesem Werk zeigen, wie man mit Viveka – Unterscheidungskraft zum Höchsten kommt. Eben zur Gottverwirklichung. Wir sind gerade beim 178. Vers und diese Vortragsreihe ist zum einen ein Teil der Viveka Chudamani Vortragsreihe, zum anderen auch Teil des Youtube-Kanals Yoga-Vidya-Votrag. Es gibt sie sowohl als Video als auch als Audio und als Audio ist es auch Teil der „Yoga Vidya tägliche Inspirationen“.

Andere spirituelle Schriften

Seit 2008 erscheinen bei Yoga Vidya im Blog und als Podcast jeden Tag ein 3-10 minütiger Vortrag von mir. So gibt es schon

Selbststudium: Höre jeden Tag den Kommentar zu einem Vers

So kannst du dir jeden Tag einen Vers anhören. Und gleichzeitig ist es auch wie eine Schulung. Viveka Chudamani ist sehr speziell. Es geht darum: Erkenne dein Selbst. Shankara wiederholt sich recht häufig, und so hämmert er es uns immer wieder ein: Du bist das unsterbliche Selbst. Du bist nicht dieser physische Körper. Indem du jeden Tag einen kurzen Impuls bekommst durch diese Vorträge und dabei einen Tag lang aus diesem Bewusstsein heraus lebst, kannst du über mehrere Monate, letztlich sind es eineinhalb Jahre, wirklich deine Sichtweise ändern und wirklich erkennen wer du bist.

Erwähnen möchte ich auch noch, dass es den ganzen Text des Viveka Chudamani auf unserer Internetseite gibt. Dort findest du alle Verse in deutscher Übersetzung, auf Devanagari (indische Schrift) und mit der Transkription, du kannst also mit rezitieren. Die Texte, die ich dort lese, habe ich aus unserem Viveka Chudamani Portal genommen. Dort kannst du alle Texte sehen und natürlich irgendwann auch alle Vorträge finden.

Lerne bei einem Lehrer

Nach dieser heute etwas längeren Einführung auch noch der Tipp: um Jnana Yoga im Vedanta besser zu verstehen ist es gut, von einem Lehrer auch direkt zu lernen. Du kannst das zum Beispiel in den Yoga Vidya Zentren machen, es gibt dort Vedanta-Kurse und es gibt auch bei Yoga Vidya Bad Meinberg regelmäßig Vedanta-Seminare. Wenn du eine Yogalehrer-Ausbildung absolvierst, spielt auch Vedanta eine gewisse Rolle. Gerade dieser Text Viveka Chudamani ist die Grundlage für die Philosophie, die wir in der Yogalehrer-Ausbildung vermitteln. Und darüber hinaus gibt es 9-tägige Yogalehrer-Weiterbildungen, in denen wir Texte von Shankaracharya behandeln, zum Beispiel Viveka Chudamani, Atma Bodha, Tattva Bodha, Aparoksha, Anu Budhi und andere. Es gibt also viele Möglichkeiten, zur Erkenntnis des Selbst zu kommen.

Viveka Chudamani - Kommentare zu den Versen

Verse 1 bis 50

Verse 51 - 100

Verse 101 - 150

Verse 151 - 200

Verse 201 - 250

Verse 251 - 300

Verse 301 - 350

Verse 351 - 400

Verse 401 - 450

Verse 451 - 500

Verse 501 - 550

Verse 551 - 580

Viveka Chudamani - Abschlussvers Viveka Chudamani

Überwinde alle Vorstellungen von Leiden und erfahre dich als Sat Chid Ananda

- Kommentar zum Viveka Chudamani Vers 581 von Sukadev Bretz -

"Diese Botschaft von Shankaracharya ist für diejenigen, die in diesem Daseinswandel durch die brennenden Schmerzen, von den sengenden Sonnenstrahlen der dreifältigen Leiden (adhyatmika, adhidaivika und adhibhautika) gequält werden, und jene, die in Täuschung durch die Wüste auf der Suche nach Wasser umherirren. Diese herrliche/ glorreiche Botschaft verkündet, dass die glückbringende nicht-duale Wirklichkeit, der Ozean von Nektar, die zur Befreiung führt, zu erreichen ist."

saṃsārādhvani tāpa-bhānu-kiraṇa-prodbhūta-dāha-vyathā-
khinnānāṃ jala-kāṅkṣayā maru-bhuvi bhrāntyā paribhrāmyatām |
atyāsanna-sudhāmbudhiṃ sukha-karaṃ brahmādvayaṃ darśayanty
eṣā śaṅkara-bhāratī vijayate nirvāṇa-saṃdāyinī || 581 ||

Samsaradhvani (auf dem Pfad) Avadhan des Daseinswandels (Samsara) gequält (khinna) von den Leiden (Tapa) bhānu-kiraṇa-prodbhūta (des dreifachen Leidens), bhanu (dreifach) Leiden (Tapa). Welches dreifache Leiden ist damit gemeint? Körperliche Leiden, geistiges und spirituelles Leiden.

Über das dreifache Leiden hinausgehen

Körperliche Leiden: Der Körper erzeugt Krankheiten, Schmerzen, Leiden und stirbt irgendwann. Wenn du das weißt, dann suchst du nach Höherem.

Geistig-emotionale Leiden: Ärger, Angst, Depression, Gier und Verluste, Enttäuschungen und so weiter.

Spirituelle Leiden: Unzufriedenheit mit der relativen Welt.

Das sind die Leiden, die in dieser Welt sind. Du magst in dieser Wüste des Daseinswandels, wo Irrtum und Täuschung ist, wo du umherirrst mit einem Verlangen nach Nektar und Wasser und hier gibt es SudhaAmbudhi (Nektar-Ozean), der sukha-kara ist (der Wonne bringt) advayam : das non-duale, Brahman (das Absolute). Dieser wird offenbar und dafür ist śaṅkara-bhāratī (die Botschaft von Shankara). Sie hilft dir zum Sieg und führt schließlich zum Nirvana Sandavi, das heißt sie verleiht Nirwana, das Verlöschen aller beschränkten Dinge. Du bist das unsterbliche Selbst, der Atman. Sat Chid Ananda-Swarupoham, meine wahre Natur ist Sein Wissen Glückseligkeit. Denke daran! Lebe es im Alltag! Praktiziere es!

Strebe nach Selbsterkenntnis - nur dort ist das Glück dauerhaft

Selbsterkenntnis ist das einzige, was dich dauerhaft zufriedenstellt. Gottverwirklichung, Selbstverwirklichung, Atmajnana, Selbsterkenntnis, Brahman, Jnana, Gotteserfahrung, Aparoksha Anubhuti, direkte Wahrnehmung des Göttlichen und des Ewigen danach strebst du. Nichts anderes wird dich dauerhaft glücklich machen.

Wenn du bis jetzt nicht die Verwirklichung erreicht hast, strebe weiter. Wenn das jetzt der erste Vers ist, den du liest, weil es der zuletzt veröffentlichte Vers ist, dann gehe jetzt auf den ersten Vers.

Studiere jeden Tag einen Vers - es wird dich transformieren

Mein Tipp wäre: Jeden Tag einen Vers vom Viveka Chudamani zu studieren. Sei es als Audio-Podcast, sei es als Videovortrag oder auf unserem Schriften-Blog, dass du dir täglich einen Viveka Chudamani Vers anschaust, liest, studierst, darüber meditierst und im Alltag umsetzt. In 1 ½ Jahren kannst du dich der Wirklichkeit so weit nähern, dass du sie verstanden hast.

Die Viveka Chudamani Vorträge haben etwas Transformierendes. Es sind nicht einfach nur intellektuelle Vorträge. Jeden Tag einen Vortrag. In 1 ½ Jahren bist du in Vedanta verankert. Ob du Nirwana erreicht hast, kann ich dir nicht garantieren. Aber du wirst in der Wahrheit verankert sein. Brahman ist für dich Wirklichkeit geworden. Die relative Welt spielt nicht mehr die große Rolle. Du wirst mehr Gleichmut haben, mehr Freude, mehr uneigennützige Nächstenliebe und dich mehr mit allen verbunden fühlen.

Noch ein paar Tipps:

Die Yogalehrerausbildung ist hilfreich

Wenn du noch keine Yogalehrer Ausbildung bei Yoga Vidya gemacht hast, dann mache sie. Shankara sagt ja auch immer wieder, es gilt mit geeigneten Mitteln deinen Geist zur Ruhe zu führen und zu reinigen. Asana, Pranayama, Japa, Mantra-Rezitation, all das ist hilfreich, dass der Geist gereinigt ist. Mit gereinigtem Geist verstehst du Vedanta besser.

Die spirituelle Atmosphäre eines Ashrams ist hilfreich

In einer spirituellen Atmosphäre eines Ashrams fällt es auch leichter, nach dem Höchsten zu streben. Wir haben in den Yoga Vidya Ashrams immer wieder auch Vedanta Seminare und spirituelle Retreats.

Jedes Jahr ein Retreat und/oder Vedanta Seminar mitmachen

Mein Tipp wäre: Mache jedes Jahr ein oder zwei dieser Retreats oder ein Vedanta Seminar. Nimm dir vor, in der Zeit dich wirklich vollständig auf diese Lehren einzulassen. Nimm dir vor, in der Zeit weniger zu überlegen, ob du das bekommst, was du willst, ob das Zimmer schön ist, ob die Kleidung warm ist oder nicht. Richte deine ganze Aufmerksamkeit auf die Sehnsucht nach der Wahrheit. Suche das Ewige und Unendliche.

Werde Gemeinschaftsmitglied

Wenn du kannst, lebe dauerhaft in einem Ashram. Werde Sevaka, Gemeinschaftsmitglied im Ashram, wo dann das ganze Leben auf Gottverwirklichung hin ausgerichtet ist. Ansonsten wenn du Prarabdha Karma hast, Familie hast oder Verantwortung trägst oder noch andere Wünsche, die du meinst nur in anderen Umständen erfüllen zu können, dann lebe aus dem Geist von Vedanta im Alltag. Shankara sagt ja auch, dass Zeit, Ort und Umstände zweitrangig sind. Die Sehnsucht nach Befreiung, die regelmäßige Meditation und die beständige Viveka sind das, was am Wichtigsten ist.

Erfahre deine wahre Natur - Brahman

So wünsche ich dir, dass du den Weg des Vedanta systematisch gehst und, dass du Tat Tvam Asi erfährst, das Unendliche, das Ewige - das bist du. Spüre: Aham Brahmasmi – ich bin dieses Brahman. Was ist dieses Brahman? Prajnanam BrahmaBewusstsein ist Brahman. Ayam Atma Brahman, mein wahres Selbst ist Brahman.

Sat Chid Ananda-Swarupoham – meine wahre Natur ist Sein Wissen Glückseligkeit. Erfahre diese Glückseligkeit in dir selbst. Erfahre sie überall, indem du dein Bewusstsein ausdehnst. Erfahre sie durch Herzensverbindung mit anderen. Sieh diese Welt wie einen Traum an oder wie eine künstliche Wirklichkeit. Erfahre die Lektionen. Erfülle deine Missionen, aber lasse los. Aber was auch immer geschieht, wisse Sat-Chid-Ananda-Swarupoham, meine wahre Natur ist Sein-Wissen-Glückseligkeit.

So ham hamsa paramahamsa
paramatma chin mayo ham
sat chid ananda swarupoham
soham brahma om
Gurur Brahma Gurur Vishnur
Gurur Devo Maheshvarah /
Guruh Sakshat Param Brahma
Tasmai Shri-gurave Namah
Om Om Om
Asato Ma Sad Gamaya
Tamaso Ma Jyotir Gamaya
Mrityor Manritan Gamaya
Führe uns vom irrtümlichen Verständnis zur Erkenntnis der Wahrheit.
Führe uns von der Dunkelheit leidschaffender Verhaftungen zum reinen Licht freudevoller Unbedingtheit.
Führe uns von der Identifikation mit dem Vergänglichen zur Verwirklichung des Ewigen.
Om Shanti, Om Shanti, Shanti
Om Bolo Sadguru Sivananda Maharaj ki Jaya
Om Bolo Swami Vishnu-devananda Maharaj ki Jaya.

Text Viveka Chudamani Roman Script Römische Schrit IAST Transkription

Hier findest du den vollständige Text des Viveka Chudamani von Shankaracharya in römischer Schrift (Roman Script) in der wissenschaftlichen Transkription mit diakritischen Zeichen, der IAST Transkription.

Viveka Chudamani auf Devanagari findest du unter dem Stichwort Viveka Chudamani Devanagari

sarvavedāntasiddhāntagocaraṁ tam agocaram
govindaṁ paramānandaṁ sadguruṁ praṇatosmy aham. 1
jantūnāṁ narajanma durlabham ataḥ puṁstvaṁ tato vipratā
tasmād vaidikadharmamārgaparatā vidvattvam asmāt param
ātmānātmavivecanaṁ svanubhavo brahmātmanā saṁsthitiḥ
muktir no śatajanmakoṭisukritaiḥ puṇyair vinā labhyate. 2
durlabhaṁ trayam evaitad devānugrahahetukam
manuśhyatvaṁ mumukśhutvaṁ mahāpuruśhasaṁśrayaḥ. 3
labdhvā kathaṁcin narajanma durlabhaṁ
tatrāpi puṁstvaṁ śrutipāradarśanam
yas tvātmamuktau na yateta mūḍhadhīḥ
sa hyātmahā svaṁ vinihanty asadgrahāt. 4
itaḥ ko nv asti mūḍhātmā yas tu svārthe pramādyati
durlabhaṁ mānuśhaṁ dehaṁ prāpya tatrāpi pauruśham. 5
vadantu śāstrāṇi yajantu devān
kurvantu karmāṇi bhajantu devatāḥ
ātmaikyabodhena vināpi muktiḥ
na sidhyati brahmaśatāntarepi. 6
amritatvasya nāśāsti vittenety eva hi śrutiḥ
bravīti karmaṇo mukter ahetutvaṁ sphuṭaṁ yataḥ. 7
ato vimuktyai prayatet vidvān
saṁnyastabāhyārthasukhasprihaḥ san
santaṁ mahāntaṁ samupetya deśikaṁ
tenopadiśhṭārthasamāhitātmā. 8
uddhared ātmanātmānaṁ magnaṁ saṁsāravāridhau
yogārūḍhatvam āsādya samyagdarśananiśhṭhayā. 9
saṁnyasya sarvakarmāṇi bhavabandhavimuktaye
yatyatāṁ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ. 10
cittasya śuddhaye karma na tu vastūpalabdhaye
vastusiddhir vicāreṇa na kiṁcit karmakoṭibhiḥ. 11
samyagvicārataḥ siddhā rajjutattvāvadhāraṇā
bhrāntoditamahāsarpabhayaduḥkhavināśinī. 12
arthasya niścayo driśhṭo vicāreṇa hitoktitaḥ
na snānena na dānena prāṇāyamaśatena vā. 13
adhikāriṇam āśāste phalasiddhir viśeśhataḥ
upāyā deśakālādyāḥ santy asmin sahakāriṇaḥ. 14
ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ
samāsādya dayāsindhuṁ guruṁ brahmavid uttamam. 15
medhāvī puruśho vidvān uhāpohavicakśhaṇaḥ
adhikāryātmavidyāyā muktalakśhaṇalakśhitaḥ. 16
vivekino viraktasya śamādiguṇaśālinaḥ
mumukśhor eva hi brahmajijñāsāyogyatā matā. 17
sādhanāny atra catvāri kathitāni manīśhibhiḥ
yeśhu satsv eva sanniśhṭhā yad abhāve na sidhyati. 18
ādau nityānityavastuvivekaḥ parigaṇyate
ihāmutraphalabhogavirāgas tad anantaram
śamādiśhaṭkasampattir mumukśhutvam iti sphuṭam. 19
brahma satyaṁ jagan mithyety evaṁrūpo viniścayaḥ
soyaṁ nityānityavastuvivekaḥ samudāhritaḥ. 20
tad vairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ
dehādibrahmaparyante hyanitye bhogavastuni. 21
virajya viśhayavrātād dośhadriśhṭyā muhur muhuḥ
svalakśhye niyatāvasthā manasaḥ śama ucyate. 22
viśhayebhyaḥ parāvartya sthāpanaṁ svasvagolake
ubhayeśhām indriyāṇāṁ sa damaḥ parikīrtitaḥ
bāhyānālambanaṁ vritter eśhoparatir uttamā. 23
sahanaṁ sarvaduḥkhānām apratīkārapūrvakam
cintāvilāparahitaṁ sā titikśhā nigadyate. 24
śāstrasya guruvākyasya satyabuddhyavadhāraṇam
sā śraddhā kathitā sadbhiryayā vastūpalabhyate. 25
sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā
tat samādhānam ity uktaṁ na tu cittasya lālanam. 26
ahaṁkārādidehāntān bandhān ajñānakalpitān
svasvarūpāvabodhena moktum icchā mumukśhutā. 27
mandamadhyamarūpāpi vairāgyeṇa śamādinā
prasādena guroḥ seyaṁ pravriddhā sūyate phalam. 28
vairāgyaṁ ca mumukśhutvaṁ tīvraṁ yasya tu vidyate
tasmin nevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ. 29
etayor mandatā yatra viraktatvamumukśhayoḥ
marau salīlavat tatra śamāder bhānamātratā. 30
mokśhakāraṇasāmagryāṁ bhaktir eva garīyasī
svasvarūpānusandhānaṁ bhaktir ity abhidhīyate. 31
svātmatattvānusandhānaṁ bhaktir ity apare jaguḥ
uktasādhanasaṁpannas tattvajijñāsur ātmanaḥ
upasīded guruṁ prājñyaṁ yasmād bandhavimokśhaṇam. 32
śrotriyovrijinokāmahato yo brahmavittamaḥ
brahmaṇy uparataḥ śānto nirindhana ivānalaḥ
ahetukadayāsindhur bandhur ānamatāṁ satām. 33
tam ārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ
prasannaṁ tam anuprāpya pricchej jñātavyam ātmanaḥ. 34
svāmin namaste natalokabandho
kāruṇyasindho patitaṁ bhavābdhau
mām uddharātmīyakaṭākśhadriśhṭyā
rijvyātikāruṇyasudhābhivriśhṭyā. 35
durvārasaṁsāradavāgnitaptaṁ
dodhūyamānaṁ duradriśhṭavātaiḥ
bhītaṁ prapannaṁ paripāhi mrityoḥ
śaraṇyam anyad yad ahaṁ na jāne. 36
śāntā mahānto nivasanti santo
vasantaval lokahitaṁ carantaḥ
tīrṇāḥ svayaṁ bhīmabhavārṇavaṁ janān
ahetunānyān api tārayantaḥ. 37
ayaṁ svabhāvaḥ svata eva yatpara
śramāpanodapravaṇaṁ mahātmanām
sudhāṁ śureśha svayam arkakarkaśa
prabhābhitaptām avati kśhitiṁ kila. 38
brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ
yuśhmad vākkalaśoj jhitaiḥ śrutisukhair vākyāmritaiḥ secaya
saṁtaptaṁ bhavatāpadāvadahanajvālābhir enaṁ prabho
dhanyāste bhavadīkśhaṇakśhaṇagateḥ pātrīkritāḥ svīkritāḥ. 39
kathaṁ tareyaṁ bhavasindhum etaṁ
kā vā gatir me katamosty upāyaḥ
jāne na kiñcit kripayāva māṁ prabho
saṁsāraduḥkhakśhatim ātanuśhva. 40
tathā vadantaṁ śaraṇāgataṁ svaṁ
saṁsāradāvānalatāpataptam
nirīkśhya kāruṇyarasārdradriśhṭyā
dadyādabhītiṁ sahasā mahātmā. 41
vidvān sa tasmā upasattim īyuśhe
mumukśhave sādhu yathoktakāriṇe
praśāntacittāya śamānvitāya
tattvopadeśaṁ kripayaiva kuryāt. 42
śrīgurur uvāca
mā bhaiśhṭa vidvaṁ stava nāsty apāyaḥ
saṁsārasindhos taraṇestyupāyaḥ
yenaiva yātā yatayosya pāraṁ
tam eva mārgaṁ tava nirdiśāmi. 43
asty upāyo mahān kaścit saṁsārabhayanāśanaḥ
tena tīrtvā bhavāmbhodhiṁ paramānandam āpsyasi. 44
vedāntārthavicāreṇa jāyate jñānam uttamam
tenātyantikasaṁsāraduḥkhanāśo bhavaty anu. 45
śraddhābhaktidhyānayogān mumukśhoḥ
mukter hetūn vakti sākśhāc chruter gīḥ
yo vā eteśhv eva tiśhṭhaty amuśhya
mokśhovidyākalpitād dehabandhāt. 46
ajñānayogāt paramātmanas tava
hy anātmabandhas tata eva saṁsritiḥ
tayor vivekoditabodhavahniḥ
ajñānakāryaṁ pradahet samūlam. 47
śiśhya uvāca
kripayā śrūyatāṁ svāmin praśnoyaṁ kriyate mayā
yad uttaram ahaṁ śrutvā kritārthaḥ syāṁ bhavanmukhāt. 48
ko nāma bandhaḥ katham eśha āgataḥ
kathaṁ pratiśhṭhāsya kathaṁ vimokśhaḥ
kosāvanātmā paramaḥ ka ātmā
tayor vivekaḥ katham etad ucyatām. 49
śrīgurur uvāca
dhanyosi kritakrityosi pāvita te kulaṁ tvayā
yad avidyābandhamuktyā brahmībhavitum icchasi. 50
riṇamocanakartāraḥ pituḥ santi sutādayaḥ
bandhamocanakartā tu svasmād anyo na kaścana. 51
mastakanyastabhārāder duḥkham anyair nivāryate
kśhudhādikritaduḥkhaṁ tu vinā svena na kenacit. 52
pathyamauśhadhasevā ca kriyate yena rogiṇā
ārogyasiddhir driśhṭāsya nānyānuśhṭhitakarmaṇā. 53
vastusvarūpaṁ sphuṭabodhacakśhuśhā
svenaiva vedyaṁ na tu paṇḍitena
candrasvarūpaṁ nijacakśhuśhaiva
jñātavyam anyair avagamyate kim. 54
avidyākāmakarmādipāśabandhaṁ vimocitum
kaḥ śaknuyād vinātmānaṁ kalpakoṭiśatair api. 55
na yogena na sāṁkhyena karmaṇā no na vidyayā
brahmātmaikatvabodhena mokśhaḥ sidhyati nānyathā. 56
vīṇāyā rūpasaundaryaṁ tantrīvādanasauśhṭhavam
prajārañjanamātraṁ tan na sāmrājyāya kalpate. 57
vāgvaikharī śabdajharī śāstravyākhyān akauśalam
vaiduśhyaṁ viduśhāṁ tadvad bhuktaye na tu muktaye. 58
avijñāte pare tattve śāstrādhītis tu niśhphalā
vijñātepi pare tattve śāstrādhītis tu niśhphalā. 59
śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam
ataḥ prayatnāj jñātavyaṁ tattvajñais tattvam ātmanaḥ. 60
ajñānasarpadaśhṭasya brahmajñānauśhadhaṁ vinā
kimu vedaiś ca śāstraiś ca kimu mantraiḥ kim auśhadhaiḥ. 61
na gacchati vinā pānaṁ vyādhir auśhadhaśabdataḥ
vināparokśhānubhavaṁ brahmaśabdair na mucyate. 62
akritvā driśyavilayam ajñātvā tattvam ātmanaḥ
brahmaśabdaiḥ kuto muktir uktimātraphalair nriṇām. 63
akritvā śatrusaṁhāram agatvākhilabhūśriyam
rājāham iti śabdān no rājā bhavitum arhati. 64
āptoktiṁ khananaṁ tathopariśilādyutkarśhaṇaṁ svīkritiṁ
nikśhepaḥ samapekśhate na hi bahiḥ śabdais tu nirgacchati
tadvad brahmavid opadeśamananadhyānādibhir labhyate
māyākāryatirohitaṁ svam amalaṁ tattvaṁ na duryuktibhiḥ. 65
tasmāt sarvaprayatnena bhavabandhavimuktaye
svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ. 66
yas tvayādya kritaḥ praśno varīyāñ chāstravin mataḥ
sūtraprāyo nigūḍhārtho jñātavyaś ca mumukśhubhiḥ. 67
śriṇuśhvāvahito vidvan yan mayā samudīryate
tad etac chravaṇāt sadyo bhavabandhād vimokśhyase. 68
mokśhasya hetuḥ prathamo nigadyate
vairāgyam atyantam anityavastuśhu
tataḥ śamaś cāpi damas titikśhā
nyāsaḥ prasaktākhilakarmaṇāṁ bhriśam. 69
tataḥ śritis tanmananaṁ satattva
dhyānaṁ ciraṁ nityanirantaraṁ muneḥ
tatovikalpaṁ parametya vidvān
ihaiva nirvāṇasukhaṁ samricchati. 70
yad boddhavyaṁ tavedānīmātmānātmavivecanam
tad ucyate mayā samyak śrutvātmany avadhāraya. 71
majjāsthimedaḥpalaraktacarma
tvagāhvayair dhātubhir ebhir anvitam
pādoruvakśhobhujapriśhṭham astakaiḥ
aṅgair upāṅgair upayuktam etat. 72
ahaṁ mameti prathitaṁ śarīraṁ
mohāspadaṁ sthūlam itīryate budhaiḥ
nabhonabhasvaddahanāmbubhūmayaḥ
sūkśhmāṇi bhūtāni bhavanti tāni. 73
parasparāṁśair militāni bhūtvā
sthūlāni ca sthūlaśarīrahetavaḥ
mātrāstadīyā viśhayā bhavanti
śabdādayaḥ pañca sukhāya bhoktuḥ. 74
paraspar'āṁśair militāni bhūtvā
sthūlāni ca sthūlaśarīrahetavaḥ
mātrāstadīyā viśhayā bhavanti
śabd'ādayaḥ pañca sukhāya bhoktuḥ .. 74
ya eśhu mūḍhā viśhayeśhu baddhā
rāgor upāśena sudurdamena
āyānti niryānty adha ūrdhvam uccaiḥ
śabdādibhiḥ pañcabhir eva pañca
pañcatvam āpuḥ svaguṇena baddhāḥ
kuraṅgamātaṅgapataṅgamīna
bhriṅgā naraḥ pañcabhir añcitaḥ kim. 76
dośheṇa tīvro viśhayaḥ kriśhṇasarpaviśhād api
viśhaṁ nihanti bhoktāraṁ draśhṭāraṁ cakśhuśhāpyayam. 77
viśhayāśāmahāpāśādyo vimuktaḥ sudustyajāt
sa eva kalpate muktyai nānyaḥ śhaṭśāstravedy api. 78
āpātavairāgyavato mumukśhūn
bhavābdhi pāraṁ pratiyātum udyatān
āśāgraho majjayatentarāle
nigrihya kaṇṭhe vinivartya vegāt. 79
viśhayākhyagraho yena suvirakty asinā hataḥ
sa gacchati bhavām bhodheḥ pāraṁ pratyūhavarjitaḥ. 80
viśhamaviśhayamārgair gacchatonacchabuddheḥ
pratipadam abhiyāto mrityur apy eśha viddhi
hitasujanagurūktyā gacchataḥ svasya yuktyā
prabhavati phalasiddhiḥ satyam ity eva viddhi. 81
mokśhasya kāṁkśhā yadi vai tavāsti
tyajātidūrād viśhayān viśhaṁ yathā
pīyūśhavat tośhadayākśhamārjava
praśāntidāntīr bhaja nityam ādarāt. 82
anukśhaṇaṁ yatparihritya krityaṁ
anādyavidyākritabandhamokśhaṇam
dehaḥ parārthoyam amuśhya pośhaṇe
yaḥ sajjate sa svam anena hanti. 83
śarīrapośhaṇārthī san ya ātmānaṁ didrikśhati
grāhaṁ dārudhiyā dhritvā nadi tartuṁ sa gacchati. 84
moha eva mahāmrityur mumukśhor vapurādiśhu
moho vinirjito yena sa muktipadam arhati. 85
mohaṁ jahi mahāmrityuṁ dehadārasutādiśhu
yaṁ jitvā munayo yānti tad viśhṇoḥ paramaṁ padam. 86
tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam
pūrṇaṁ mūtrapurīśhābhyāṁ sthūlaṁ nindyam idaṁ vapuḥ. 87
pañcīkritebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā
samutpannam idaṁ sthūlaṁ bhogāyatanam ātmanaḥ
avasthā jāgaras tasya sthūlārthānubhavo yataḥ. 88
bāhyendriyaiḥ sthūlapadārthasevāṁ
srakcandanastryādivicitrarūpām
karoti jīvaḥ svayam etad ātmanā
tasmāt praśastir vapuśhosya jāgare. 89
sarvāpi bāhyasaṁsāraḥ puruśhasya yad āśrayaḥ
viddhi deham idaṁ sthūlaṁ grihavad grihamedhinaḥ. 90
sthūlasya sambhavajarāmaraṇāni dharmāḥ
sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ
varṇāśramādiniyamā bahudhāmayāḥ syuḥ
pūjāvamānabahumānamukhā viśeśhāḥ. 91
buddhīndriyāṇi śravaṇaṁ tvagakśhi
ghrāṇaṁ ca jihvā viśhayāvabodhanāt
vākpāṇipādā gudam apy upasthaḥ
karmendriyāṇi pravaṇena karmasu. 92
nigadyatentaḥkaraṇaṁ manodhīḥ
ahaṁkritiś cittam iti svavrittibhiḥ
manas tu saṁkalpavikalpanādibhiḥ
buddhiḥ padārthādhyavasāyadharmataḥ. 93
atrābhimānād aham ity ahaṁkritiḥ
svārthānusandhānaguṇena cittam. 94
prāṇāpānavyānodānasamānā bhavaty asau prāṇaḥ
svayam eva vrittibhedād vikritibhedāt suvarṇasalilādivat. 95
vāgādi pañca śravaṇādi pañca
prāṇādi pañcābhramukhāni pañca
buddhyādy avidyāpi ca kāmakarmaṇī
puryaśhṭakaṁ sūkśhmaśarīram āhuḥ. 96
idaṁ śarīraṁ śriṇu sūkśhmasaṁjñitaṁ
liṅgaṁ tv apañcīkritasambhavam
savāsanaṁ karmaphalānubhāvakaṁ
svājñānatonādir upādhir ātmanaḥ. 97
svapno bhavaty asya vibhaktyavasthā
svamātraśeśheṇa vibhāti yatra
svapne tu buddhiḥ svayam eva jāgrat
kālīnanānāvidhavāsanābhiḥ. 98
kartrādibhāvaṁ pratipadya rājate
yatra svayaṁ bhāti hy ayaṁ parātmā
dhīmātrakopādhir aśeśhasākśhī
na lipyate tat kritakarmaleśaiḥ
yasmād asaṅgas tata eva karmabhiḥ
na lipyate kiñcid upādhinā kritaiḥ. 99
sarvavyāpritikaraṇaṁ liṅgam idaṁ syāccidātmanaḥ puṁsaḥ
vāsyādikam iva takśhṇastenaivātmā bhavaty asaṅgoyam. 100
andhatvamandatvapaṭutvadharmāḥ
sauguṇyavaiguṇyavaśāddhi cakśhuśhaḥ
bādhiryamūkatvamukhās tathaiva
śrotrādidharmā na tu vettur ātmanaḥ. 101
ucchvāsaniḥśvāsavijrimbhaṇakśhut
prasyandanādyutkramaṇādikāḥ kriyāḥ
prāṇādikarmāṇi vadanti tajjñāḥ
prāṇasya dharmāvaśanāpipāse. 102
antaḥkaraṇam eteśhu cakśhurādiśhu varśhmaṇi
aham ity abhimānena tiśhṭhaty ābhāsatejasā. 103
ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimāny ayam
sattvādiguṇayogena cāvasthātrayam aśnute. 104
viśhayāṇām ānukūlye sukhī duḥkhī viparyaye
sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ. 105
ātmārthatvena hi preyān viśhayo na svataḥ priyaḥ
svata eva hi sarveśhām ātmā priyatamo yataḥ
tata ātmā sadānando nāsya duḥkhaṁ kadācana. 106
yat suśhuptau nirviśhaya ātmānandonubhūyate
śrutiḥ pratyakśham aitihyam anumānaṁ ca jāgrati. 107
avyaktanāmnī parameśaśaktiḥ
anādyavidyā triguṇātmikā parā
kāry numeyā sudhiyaiva māyā
yayā jagat sarvam idaṁ prasūyate. 108
san nāpy asan nāpy ubhayātmikā no
bhinnāpy abhinnāpy ubhayātmikā no
sāṅgāpy anaṅgā hy ubhayātmikā no
mahādbhutānirvacanīyarūpā. 109
śuddhādvayabrahmavibhodhanāśyā
sarpabhramo rajjuvivekato yathā
rajastamaḥsattvam iti prasiddhā
guṇāstadīyāḥ prathitaiḥ svakāryaiḥ. 110
vikśhepaśaktī rajasaḥ kriyātmikā
yataḥ pravrittiḥ prasritā purāṇī
rāgādayosyāḥ prabhavanti nityaṁ
duḥkhādayo ye manaso vikārāḥ. 111
kāmaḥ krodho lobhadambhādy asūyā
ahaṁkārerśhyāmatsarādyās tu ghorāḥ
dharmā ete rājasāḥ pumpravrittiḥ
yasmād eśhā tadrajo bandhahetuḥ. 112
eśhāvritir nāma tamoguṇasya
śaktir mayā vastvavabhāsatenyathā
saiśhā nidānaṁ puruśhasya saṁsriteḥ
vikśhepaśakteḥ pravaṇasya hetuḥ. 113
prajñāvān api paṇḍitopi caturopy atyantasūkśhmātmadrig
vyālīḍhas tamasā na vetti bahudhā saṁbodhitopi sphuṭam
bhrāntyāropitam eva sādhu kalayaty ālambate tadguṇān
hantāsau prabalā durantatamasaḥ śaktir mahatyāvritiḥ. 114
abhāvanā vā viparītabhāvanā
asaṁbhāvanā vipratipattir asyāḥ
saṁsargayuktaṁ na vimuñcati dhruvaṁ
vikśhepaśaktiḥ kśhapayaty ajasram. 115
ajñānamālasya jaḍatvanidrā
pramādam ūḍhatvamukhās tamoguṇāḥ
etaiḥ prayukto na hi vetti kiṁcit
nidrāluvat stambhavad eva tiśhṭhati. 116
sattvaṁ viśuddhaṁ jalavat tathāpi
tābhyāṁ militvā saraṇāya kalpate
yatrātmabimbaḥ pratibimbitaḥ san
prakāśayaty arka ivākhilaṁ jaḍam. 117
miśrasya sattvasya bhavanti dharmāḥ
tvam ānitādyā niyamā yamādyāḥ
śraddhā ca bhaktiś ca mumukśhatā ca
daivī ca sampattir asannivrittiḥ. 118
viśuddhasattvasya guṇāḥ prasādaḥ
svātmānubhūtiḥ paramā praśāntiḥ
triptiḥ praharśhaḥ paramātmaniśhṭhā
yayā sadānandarasaṁ samricchati. 119
avyaktam etat triguṇair niruktaṁ
tatkāraṇaṁ nāma śarīram ātmanaḥ
suśhuptir etasya vibhaktyavasthā
pralīnasarvendriyabuddhivrittiḥ. 120
sarvaprakārapramitipraśāntiḥ
bījātmanāvasthitir eva buddheḥ
suśhuptir etasya kila pratītiḥ
kiṁcin na vedmī ti jagatprasiddheḥ. 121
dehendriyaprāṇamanohamādayaḥ
sarve vikārā viśhayāḥ sukhādayaḥ
vyomādibhūtāny akhilaṁ na viśvaṁ
avyaktaparyantam idaṁ hy anātmā. 122
māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam
asad idam anātmatattvaṁ viddhi tvaṁ marumarīcikākalpam. 123
atha te saṁpravakśhyāmi svarūpaṁ paramātmanaḥ
yadvijñāya naro bandhān muktaḥ kaivalyam aśnute. 124
asti kaścit svayaṁ nityam ahaṁpratyayalambanaḥ
avasthātrayasākśhī sanpañcakośavilakśhaṇaḥ. 125
yo vijānāti sakalaṁ jāgratsvapnasuśhuptiśhu
buddhitadvrittisadbhāvam abhāvam aham ity ayam. 126
yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana
yaś cetayati buddhyādi na tad yaṁ cetayaty ayam. 127
yena viśvam idaṁ vyāptaṁ yaṁ na vyāpnoti kiñcana
abhārūpam idaṁ sarvaṁ yaṁ bhāntyam anubhāty ayam. 128
yasya sannidhimātreṇa dehendriyamanodhiyaḥ
viśhayeśhu svakīyeśhu vartante preritā iva. 129
ahaṅkārādidehāntā viśhayāś ca sukhādayaḥ
vedyante ghaṭavad yena nityabodhasvarūpiṇā. 130
eśhontarātmā puruśhaḥ purāṇo
nirantarākhaṇḍasukhānubhūtiḥ
sadaikarūpaḥ pratibodhamātro
yeneśhitā vāgasavaś caranti. 131
atraiva sattvātmani dhīguhāyāṁ
avyākritākāśa uśatprakāśaḥ
ākāśa uccai ravivat prakāśate
svatejasā viśvam idaṁ prakāśayan. 132
jñātā manohaṁkritivikriyāṇāṁ
dehendriyaprāṇakritakriyāṇām
ayognivat tān anuvartamāno
na ceśhṭate no vikaroti kiñcana. 133
na jāyate no mriyate na vardhate
na kśhīyate no vikaroti nityaḥ
vilīyamānepi vapuśhy amuśhmin
na līyate kumbha ivāmbaraṁ svayam. 134
prakritivikritibhinnaḥ śuddhabodhasvabhāvaḥ
sadasad idam aśeśhaṁ bhāsayan nirviśeśhaḥ
vilasati paramātmā jāgradādiśhvavasthā
svaham aham iti sākśhāt sākśhirūpeṇa buddheḥ. 135
niyamitamanasāmuṁ tvaṁ svam ātmānam ātmany
ayam aham iti sākśhād viddhi buddhiprasādāt
janimaraṇataraṁgāpārasaṁsārasindhuṁ
pratara bhava kritārtho brahmarūpeṇa saṁsthaḥ. 136
atrānātmany aham iti matir bandha eśhosya puṁsaḥ
prāptojñānāj jananamaraṇakleśasaṁpātahetuḥ
yenaivāyaṁ vapur idam asatsatyam ity ātmabuddhyā
puśhyaty ukśhaty avati viśhayais tantubhiḥ kośakridvat. 137
atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā
vivekābhāvād vai sphurati bhujage rajjudhiśhaṇā
tatonarthavrāto nipatati samādātur adhikaḥ
tato yosadgrāhaḥ sa hi bhavati bandhaḥ śriṇu sakhe. 138
akhaṇḍanityādvayabodhaśaktyā
sphurantam ātmānam anantavaibhavam
samāvriṇoty āvritiśaktir eśhā
tamomayī rāhur ivārkabimbam. 139
tirobhūte svātmany amalataratejovati pumān
anātmānaṁ mohād aham iti śarīraṁ kalayati
tataḥ kāmakrodhaprabhritibhir amuṁ bandhanaguṇaiḥ
paraṁ vikśhepākhyā rajasa uruśaktir vyathayati. 140
mahāmohagrāhagrasanagalitātmāvagamano
dhiyo nānāvasthāṁ svayam abhinayaṁs tadguṇatayā
apāre saṁsare viśhayaviśhapūre jalanidhau
nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ. 141
bhānuprabhāsaṁ janitābhrapaṅktiḥ
bhānuṁ tirodhāya vijrimbhate yathā
ātmoditāhaṁkritir ātmatattvaṁ
tathā tirodhāya vijrimbhate svayam. 142
kavalitadinanārthe durdine sāndrameghaiḥ
vyathayati himajhaṁjhāvāyur ugro yathaitān
aviratatamasātmany āvrite mūḍhabuddhiṁ
kśhapayati bahuduḥkhais tīvravikśhepaśaktiḥ. 143
etābhyām eva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ
yābhyāṁ vimohito dehaṁ matvātmānaṁ bhramaty ayam. 144
bījaṁ saṁsritibhūmijasya tu tamo dehātmadhīr aṅkuro
rāgaḥ pallavam ambu karma tu vapuḥ skandhosavaḥ śākhikāḥ
agrāṇīndriyasaṁhatiś ca viśhayāḥ puśhpāṇi duḥkhaṁ phalaṁ
nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ. 145
ajñānamūloyam anātmabandho
naisargikonādir ananta īritaḥ
janmāpyayavyādhijarādiduḥkha
pravāhapātaṁ janayaty amuśhya. 146
nāstrair na śastrair anilena vahninā
chettuṁ na śakyo na ca karmakoṭibhiḥ
vivekavijñānamahāsinā vinā
dhātuḥ prasādena śitena mañjunā. 147
śrutipramāṇaikamateḥ svadharma
niśhṭhā tayaivātmaviśuddhir asya
viśuddhabuddheḥ paramātmavedanaṁ
tenaiva saṁsārasamūlanāśaḥ. 148
kośair annamayād yaiḥ pañcabhir ātmā na saṁvrito bhāti
nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham. 149
tac chaivālāpanaye samyak salilaṁ pratīyate śuddham
triśhṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ. 150
pañcānām api kośānām apavāde vibhāty ayaṁ śuddhaḥ
nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁ jyotiḥ. 151
ātmānātmavivekaḥ kartavyo bandhamuktaye viduśhā
tenaivānandī bhavati svaṁ vijñāya saccidānandam. 152
muñjādiśhīkām iva driśyavargāt
pratyañcam ātmānam asaṅgam akriyam
vivicya tatra pravilāpya sarvaṁ
tad ātmanā tiśhṭhati yaḥ sa muktaḥ. 153
dehoyam annabhavanonnamayas tu kośaḥ
cānnena jīvati vinaśyati tadvihīnaḥ
tvakcarmamāṁsarudhirāsthipurīśharāśiḥ
nāyaṁ svayaṁ bhavitum arhati nityaśuddhaḥ. 154
pūrvaṁ janer adhimriter api nāyam asti
jātakśhaṇaḥ kśhaṇaguṇoniyatasvabhāvaḥ
naiko jaḍaś ca ghaṭavat paridriśyamānaḥ
svātmā kathaṁ bhavati bhāvavikāravettā. 155
pāṇipādādimāndeho nātmā vyaṅgepi jīvanāt
tattacchakter anāśāc ca na niyamyo niyāmakaḥ. 156
dehataddharmatatkarmatadavasthādisākśhiṇaḥ
sata eva svataḥ siddhaṁ tadvailakśhaṇyam ātmanaḥ. 157
śalyarāśir māṁsalipto malapūrṇotikaśmalaḥ
kathaṁ bhaved ayaṁ vettā svayam etad vilakśhaṇaḥ. 158
tvaṅmāṁsamedosthipurīśharāśāv
ahaṁ matiṁ mūḍhajanaḥ karoti
vilakśhaṇaṁ vetti vicāraśīlo
nijasvarūpaṁ paramārthabhūtam. 159
dehoham ity eva jaḍasya buddhiḥ
dehe ca jīve viduśhas tv ahaṁdhīḥ
vivekavijñānavato mahātmano
brahmāham ity eva matiḥ sadātmani. 160
atrātmabuddhiṁ tyaja mūḍhabuddhe
tvaṅmāṁsamedosthipurīśharāśau
sarvātmani brahmaṇi nirvikalpe
kuruśhva śāntiṁ paramāṁ bhajasva. 161
dehendriyādāv asati bhramoditāṁ
vidvān ahaṁ tāṁ na jahāti yāvat
tāvan na tasyāsti vimuktivārtāpy
astv eśha vedāntanayāntadarśī. 162
chāyāśarīre pratibimbagātre
yat svapnadehe hridi kalpitāṅge
yathātmabuddhis tava nāsti kācij
jīvaccharīre ca tathaiva māstu. 163
dehātmadhīr eva nriṇām asaddhiyāṁ
janmādiduḥkhaprabhavasya bījam
yatas tatas tvaṁ jahi tāṁ prayatnāt
tyakte tu citte na punar bhavāśā. 164
karmendriyaiḥ pañcabhir añcitoyaṁ
prāṇo bhavet prāṇamayas tu kośaḥ.
yenātmavān annamayonupūrṇaḥ
pravartatesau sakalakriyāsu. 165
naivātmāpi prāṇamayo vāyuvikāro
gantāgantā vāyuvad antarbahireśhaḥ
yasmāt kiñcit kvāpi na vettīśhṭam aniśhṭaṁ
svaṁ vānyaṁ vā kiñcana nityaṁ paratantraḥ. 166
jñānendriyāṇi ca manaś ca manomayaḥ syāt
kośo mamāham iti vastuvikalpahetuḥ
saṁjñādibhedakalanākalito balīyāṁs
tatpūrvakośam abhipūrya vijrimbhate yaḥ. 167
pañcendriyaiḥ pañcabhir eva hotribhiḥ
pracīyamāno viśhayājyadhārayā
jājvalyamāno bahuvāsanendhanaiḥ
manomayāgnir dahati prapañcam. 168
na hy asty avidyā manasotiriktā
mano hy avidyā bhavabandhahetuḥ
tasmin vinaśhṭe sakalaṁ vinaśhṭaṁ
vijrimbhitesmin sakalaṁ vijrimbhate. 169
svapnerthaśūnye srijati svaśaktyā
bhoktrādiviśvaṁ mana eva sarvam
tathaiva jāgraty api no viśeśhaḥ
tat sarvam etan manaso vijrimbhaṇam. 170
suśhuptikāle manasi pralīne
naivāsti kiñcit sakalaprasiddheḥ
ato manaḥkalpit eva puṁsaḥ
saṁsāra etasya na vastutosti. 171
vāyunānīyate medhaḥ punas tenaiva nīyate
manasā kalpyate bandho mokśhas tenaiva kalpyate. 172
dehādisarvaviśhaye parikalpya rāgaṁ
badhnāti tena puruśhaṁ paśuvad guṇena
vairasya matra viśhavat suvidhāya paścād
tasmān manaḥ kāraṇam asya jantoḥ
bandhasya mokśhasya ca vā vidhāne
bandhasya hetur malinaṁ rajoguṇaiḥ
mokśhasya śuddhaṁ virajastamaskam. 174
vivekavairāgyaguṇātirekāc
chuddhatvam āsādya mano vimuktyai
bhavatyato buddhimato mumukśhoḥ
tābhyāṁ driḍhābhyāṁ bhavitavyam agre. 175
mano nāma mahāvyāghro viśhayāraṇyabhūmiśhu
caraty atra na gacchantu sādhavo ye mumukśhavaḥ. 176
manaḥ prasūte viśhayān aśeśhān
sthūlātmanā sūkśhmatayā ca bhoktuḥ
śarīravarṇāśramajātibhedān
guṇakriyāhetuphalāni nityam. 177
asaṁgacidrūpam amuṁ vimohya
dehendriyaprāṇaguṇair nibaddhya
ahaṁmameti bhramayaty ajasraṁ
manaḥ svakrityeśhu phalopabhuktiśhu. 178
adhyāsadośhāt puruśhasya saṁsritiḥ
adhyāsabandhas tv amunaiva kalpitaḥ
rajastamodośhavatovivekino
janmādiduḥkhasya nidānam etat. 179
ataḥ prāhur manovidyāṁ paṇḍitās tattvadarśinaḥ
yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam. 180
tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśhuṇā
viśuddhe sati caitasmin muktiḥ karaphalāyate. 181
mokśhaikasaktyā viśhayeśhu rāgaṁ
nirmūlya saṁnyasya ca sarvakarma
sacchaddhayā yaḥ śravaṇādiniśhṭho
rajaḥsvabhāvaṁ sa dhunoti buddheḥ. 182
manomayo nāpi bhavet parātmā
hy ādyantavattvāt pariṇāmibhāvāt
duḥkhātmakatvād viśhayatvahetoḥ
draśhṭā hi driśyātmatayā na driśhṭaḥ. 183
buddhir buddhīndriyaiḥ sārdhaṁ savrittiḥ kartrilakśhaṇaḥ
vijñānamayakośaḥ syāt puṁsaḥ saṁsārakāraṇam. 184
anuvrajac citpratibimbaśaktiḥ
vijñānasaṁjñaḥ prakriter vikāraḥ
jñānakriyāvān aham ity ajasraṁ
dehendriyādiśhv abhimanyate bhriśam. 185
anādikāloyam ahaṁsvabhāvo
jīvaḥ samastavyavahāravoḍhā
karoti karmāṇy api pūrvavāsanaḥ
puṇyāny apuṇyāni ca tatphalāni. 186
bhuṅkte vicitrāsv api yoniśhu vrajan
nāyāti niryāty adha ūrdhvam eśhaḥ
asyaiva vijñānamayasya jāgrat
svapnādyavasthāḥ sukhaduḥkhabhogaḥ. 187
dehādiniśhṭhāśramadharmakarma
guṇābhimānaḥ satataṁ mameti
vijñānakośoyam atiprakāśaḥ
prakriśhṭasānnidhyavaśāt parātmanaḥ
ato bhavaty eśha upādhir asya
yad ātmadhīḥ saṁsarati bhrameṇa. 188
yoyaṁ vijñānamayaḥ prāṇeśhu hridi sphuraty ayaṁ jyotiḥ
kūṭasthaḥ sann ātmā kartā bhoktā bhavaty upādhisthaḥ. 189
svayaṁ paricchedam upetya buddheḥ
tādātmyadośheṇa paraṁ mriśhātmanaḥ
sarvātmakaḥ sann api vīkśhate svayaṁ
svataḥ prithaktvena mrido ghaṭān iva. 190
upādhisambandhavaśāt parātmā
hy upādhidharmānanubhāti tadguṇaḥ
ayovikārānavikārivahnivat
sadaikarūpopi paraḥ svabhāvāt. 191
śiśhya uvāca
bhrameṇāpy anyathā vāstu jīvabhāvaḥ parātmanaḥ
tadupādher anāditvān nānāder nāśa iśhyate. 192
atosya jīvabhāvopi nityā bhavati saṁsritiḥ
na nivarteta tanmokśhaḥ kathaṁ me śrīguro vada. 193
śrīgurur uvāca
samyak priśhṭaṁ tvayā vidvan sāvadhānena tac chriṇu
prāmāṇikī na bhavati bhrāntyā mohitakalpanā. 194
bhrāntiṁ vinā tv asaṅgasya niśhkriyasya nirākriteḥ
na ghaṭet ārthasambandho nabhaso nīlatādivat. 195
svasya draśhṭur nirguṇasyākriyasya
pratyagbodhānandarūpasya buddheḥ
bhrāntyā prāpto jīvabhāvo na satyo
mohāpāye nāsty avastusvabhāvāt. 196
yāvad bhrāntis tāvad evāsya sattā
mithyājñānoj jrimbhitasya pramādāt
rajjvāṁ sarpo bhrāntikālīna eva
anāditvam avidyāyāḥ kāryasyāpi tatheśhyate
utpannāyāṁ tu vidyāyām āvidyakamanādy api. 198
prabodhe svapnavat sarvaṁ sahamūlaṁ vinaśyati
anādy apīdaṁ no nityaṁ prāgabhāva iva sphuṭam. 199
anāder api vidhvaṁsaḥ prāgabhāvasya vīkśhitaḥ
yadbuddhyupādhisambandhāt parikalpitam ātmani. 200
jīvatvaṁ na tatonyas tu svarūpeṇa vilakśhaṇaḥ
sambandhas tv ātmano buddhyā mithyājñānapuraḥsaraḥ. 201
vinivrittir bhavet tasya samyag jñānena nānyathā
brahmātmaikatvavijñānaṁ samyag jñānaṁ śruter matam. 202
tadātmānātmanoḥ samyag vivekenaiva sidhyati
tato vivekaḥ kartavyaḥ pratyag ātmasadātmanoḥ. 203
jalaṁ paṁkavad atyantaṁ paṁkāpāye jalaṁ sphuṭam
yathā bhāti tathātmāpi dośhābhāve sphuṭaprabhaḥ. 204
asannivrittau tu sadātmanā sphuṭaṁ
pratītir etasya bhavet pratīcaḥ
tato nirāsaḥ karaṇīya eva
sadātmanaḥ sādhvahamādivastunaḥ. 205
ato nāyaṁ parātmā syād vijñānamayaśabdabhāk
vikāritvāj jaḍatvāc ca paricchinnatvahetutaḥ
driśyatvād vyabhicāritvān nānityo nitya iśhyate. 206
ānandapratibimbacumbitatanur vrittis tamojrimbhitā
syād ānandamayaḥ priyādiguṇakaḥ sveśhṭārthalābhodayaḥ
puṇyasyānubhave vibhāti kritināmānandarūpaḥ svayaṁ
sarvo nandati yatra sādhu tanubhrinmātraḥ prayatnaṁ vinā. 207
ānandamayakośasya suśhuptau sphūrtir utkaṭā
svapnajāgarayor īśhad iśhṭasaṁdarśanā vinā. 208
naivāyam ānandamayaḥ parātmā
sopādhikatvāt prakriter vikārāt
kāryatvahetoḥ sukritakriyāyā
vikārasaṁghātasamāhitatvāt. 209
pañcānām api kośānāṁ niśhedhe yuktitaḥ śruteḥ
tanniśhedhāvadhi sākśhī bodharūpovaśiśhyate. 210
yoyam ātmā svayaṁjyotiḥ pañcakośavilakśhaṇaḥ
avasthātrayasākśhī sannirvikāro nirañjanaḥ
sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā. 211
śiśhya uvāca
mithyātvena niśhiddheśhu kośeśhv eteśhu pañcasu
sarvābhāvaṁ vinā kiñcin na paśyāmy atra he guro
vijñeyaṁ kimu vastv asti svātmanātmavipaścitā. 212
śrīgurur uvāca
satyamuktaṁ tvayā vidan nipuṇosi vicāraṇe
ahamādivikārās te tadabhāvoyam apy anu. 213
sarve yenānubhūyante yaḥ svayaṁ nānubhūyate
tam ātmānaṁ veditāraṁ viddi buddhyā susūkśhmayā. 214
tatsākśhikaṁ bhavet tattad yadyad yenānubhūyate
kasyāpy ananubhūtārthe sākśhitvaṁ nopayujyate. 215
asau svasākśhiko bhāvo yataḥ svenānubhūyate
ataḥ paraṁ svayaṁ sākśhāt pratyagātmā na cetaraḥ. 216
jāgrat svapnasuśhuptiśhu sphuṭataraṁ yosau samujjrimbhate
pratyagrūpatayā sadāham aham ity antaḥ sphuran naikadhā
nānākāravikārabhāgina imān paśyann ahaṁdhīmukhān
nityānandacidātmanā sphurati taṁ viddhi svam etaṁ hridi. 217
ghaṭodake bimbitamarkabimbam
ālokya mūḍho ravim eva manyate
tathā cidābhāsam upādhisaṁsthaṁ
bhrāntyāham ity eva jaḍobhimanyate. 218
ghaṭaṁ jalaṁ tadgatamarkabimbaṁ
vihāya sarvaṁ vinirīkśhyaterkaḥ
taṭastha etat tritayāvabhāsakaḥ
svayaṁprakāśo viduśhā yathā tathā. 219
dehaṁ dhiyaṁ citpratibimbam evaṁ
visrijya buddhau nihitaṁ guhāyām
draśhṭāram ātmānam akhaṇḍabodhaṁ
sarvaprakāśaṁ sadasadvilakśhaṇam. 220
nityaṁ vibhuṁ sarvagataṁ susūkśhmaṁ
antarbahiḥśūnyam ananyam ātmanaḥ
vijñāya samyaṅ nijarūpam etat
pumān vipāpmā virajo vimrityuḥ. 221
viśoka ānandaghano vipaścit
svayaṁ kutaścin na bibheti kaścit
nānyosti panthā bhavabandhamukteḥ
vinā svatattvāvagamaṁ mumukśhoḥ. 222
brahmābhinnatvavijñānaṁ bhavamokśhasya kāraṇam
yenādvitīyam ānandaṁ brahma sampadyate budhaiḥ. 223
brahmabhūtas tu saṁsrityai vidvān nāvartate punaḥ
vijñātavyam ataḥ samyagbrahmābhinnatvam ātmanaḥ. 224
satyaṁ jñānam anantaṁ brahma viśuddhaṁ paraṁ svataḥ siddham
nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati. 225
sad idaṁ paramādvaitaṁ svasmād anyasya vastunobhāvāt
na hy anyad asti kiñcit samyak paramārthatattvabodhadaśāyām. 226
yad idaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītam ajñānāt
tat sarvaṁ brahmaiva pratyastāśeśhabhāvanādośham. 227
mritkāryabhūtopi mrido na bhinnaḥ
kumbhosti sarvatra tu mritsvarūpāt
na kumbharūpaṁ prithag asti kumbhaḥ
kuto mriśhā kalpitanāmamātraḥ. 228
kenāpi mridbhinnatayā svarūpaṁ
ghaṭasya saṁdarśayituṁ na śakyate
ato ghaṭaḥ kalpita eva mohāt
mrideva satyaṁ paramārthabhūtam. 229
sadbrahmakāryaṁ sakalaṁ sad evaṁ
tanmātram etan na tatonyad asti
astīti yo vakti na tasya moho
vinirgato nidritavat prajalpaḥ. 230
brahmaivedaṁ viśvam ity eva vāṇī
śrautī brūtetharvaniśhṭhā variśhṭhā
tasmād etad brahmamātraṁ hi viśvaṁ
nādhiśhṭhānād bhinnatāropitasya. 231
satyaṁ yadi syāj jagad etad ātmano
na tattvahānir nigamāpramāṇatā
asaty avāditvam apīśituḥ syād
naitat trayaṁ sādhu hitaṁ mahātmanām. 232
īśvaro vastutattvajño na cāhaṁ teśhv avasthitaḥ
na ca matsthāni bhūtānīty evam eva vyacīklripat. 233
yadi satyaṁ bhaved viśvaṁ suśhuptām upalabhyatām
yan nopalabhyate kiñcid atosatsvapnavan mriśhā. 234
ataḥ prithaṅ nāsti jagat parātmanaḥ
prithak pratītis tu mriśhā guṇādivat
āropitasyāsti kim arthavattā
dhiśhṭhānam ābhāti tathā bhrameṇa. 235
bhrāntasya yadyad bhramataḥ pratītaṁ
brāhmaiva tattad rajataṁ hi śuktiḥ
idaṁ tayā brahma sadaiva rūpyate
tv āropitaṁ brahmaṇi nāmamātram. 236
ataḥ paraṁ brahma sadadvitīyaṁ
viśuddhavijñānaghanaṁ nirañjanam
prāśāntam ādyantavihīnam akriyaṁ
nirantarānandarasasvarūpam. 237
nirastamāyākritasarvabhedaṁ
nityaṁ sukhaṁ niśhkalam aprameyam
arūpam avyaktam anākhyam avyayaṁ
jyotiḥ svayaṁ kiñcid idaṁ cakāsti. 238
jñātrijñeyajñānaśūnyam anantaṁ nirvikalpakam
kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidur budhāḥ. 239
aheyam anupādeyaṁ manovācām agocaram
aprameyam anādyantaṁ brahma pūrṇam ahaṁ mahaḥ. 240
tattvaṁ padābhyām abhidhīyamānayoḥ
brahmātmanoḥ śodhitayor yadīttham
śrutyā tayos tattvam asīti samyag
ekatvam eva pratipādyate muhuḥ. 241
ekyaṁ tayor lakśhitayor na vācyayoḥ
nigadyatenyonyaviruddhadharmiṇoḥ
khadyotabhānvor iva rājabhrityayoḥ
kūpāmburāśyoḥ paramāṇumervoḥ. 242
tayor virodhoyam upādhikalpito
na vāstavaḥ kaścid upādhir eśhaḥ
īśasya māyā mahadādikāraṇaṁ
jīvasya kāryaṁ śriṇu pañcakośam. 243
etāv upādhī parajīvayos tayoḥ
samyaṅnirāse na paro na jīvaḥ
rājyaṁ narendrasya bhaṭasya kheṭakḥ
tayor apohe na bhaṭo na rājā. 244
athāta ādeśa iti śrutiḥ svayaṁ
niśhedhati brahmaṇi kalpitaṁ dvayam
śrutipramāṇānugrihītabodhāt
tayor nirāsaḥ karaṇīya eva. 245
nedaṁ nedaṁ kalpitatvān na satyaṁ
rajjudriśhṭavyālavat svapnavac ca
itthaṁ driśyaṁ sādhuyuktyā vyapohya
jñeyaḥ paścād ekabhāvastayor yaḥ. 246
tatas tu tau lakśhaṇayā sulakśhyau
tayor akhaṇḍaikarasatvasiddhaye
nālaṁ jahatyā na tathājahatyā
kin tūbhayārthātmikayaiva bhāvyam. 247
sa devadattoyam itīha caikatā
viruddhadharmāṁśam apāsya kathyate
yathā tathā tattvam asītivākye
viruddhadharmān ubhayatra hitvā. 248
saṁlakśhya cinmātratayā sadātmanoḥ
akhaṇḍabhāvaḥ paricīyate budhaiḥ
evaṁ mahāvākyaśatena kathyate
brahmātmanor aikyam akhaṇḍabhāvaḥ. 249
asthūlam ity etad asannirasya
siddhaṁ svato vyomavad apratarkyam
ato mriśhāmātram idaṁ pratītaṁ
jahīhi yat svātmatayā grihītam
brahmāham ity eva viśuddhabuddhyā
viddhi svam ātmānam akhaṇḍabodham. 250
mritkāryaṁ sakalaṁ ghaṭādi satataṁ mrinmātram evāhitaṁ
tadvat sajjanitaṁ sadātmakam idaṁ sanmātram evākhilam
yasmān nāsti sataḥ paraṁ kim api tatsatyaṁ sa ātmā svayaṁ
tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 251
nidrākalpitadeśakālaviśhayajñātrādi sarvaṁ yathā
mithyā tadvad ihāpi jāgrati jagatsvājñānakāryatvataḥ
yasmād evam idaṁ śarīrakaraṇaprāṇāhamādy apy asat
tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 252
yatra bhrāntyā kalpita tad viveke
tattanmātraṁ naiva tasmād vibhinnam
svapne naśhṭaṁ svapnaviśvaṁ vicitraṁ
svasmādbhinnaṁ kin nu driśhṭaṁ prabodhe. 253
jātinītikulagotradūragaṁ
nāmarūpaguṇadośhavarjitam
deśakālaviśhayātivarti yad
brahma tat tvam asi bhāvayātmani. 254
yatparaṁ sakalavāgagocaraṁ
gocaraṁ vimalabodhacakśhuśhaḥ
śuddhacidghanam anādi vastu yad
brahma tat tvam asi bhāvayātmani. 255
śhaḍbhir ūrmibhir ayogi yogihrid
bhāvitaṁ na karaṇair vibhāvitam
buddhyavedyamanavad yam asti yad
bhrāntikalpitajagat kalāśrayaṁ
svāśrayaṁ ca sadasadvilakśhaṇam
niśhkalaṁ nirupamānavaddhi yad
brahma tat tvam asi bhāvayātmani. 257
janmavriddhipariṇatyapakśhaya
vyādhināśanavihīnam avyayam
viśvasriśhṭyav avighātakāraṇaṁ
brahma tat tvam asi bhāvayātmani. 258
astabhedam anapāstalakśhaṇaṁ
nistaraṅgajalarāśiniścalam
nityam uktam avibhaktamūrti yad
brahma tat tvam asi bhāvayātmani. 259
ekam eva sad anekakāraṇaṁ
kāraṇāntaranirāsyakāraṇam
kāryakāraṇavilakśhaṇaṁ svayaṁ
brahma tat tvam asi bhāvayātmani. 260
nirvikalpakam analpam akśharaṁ
yat kśharākśharavilakśhaṇaṁ param
nityam avyayasukhaṁ nirañjanaṁ
brahma tat tvam asi bhāvayātmani. 261
yad vibhāti sad anekadhā bhramāt
nāmarūpaguṇavikriyātmanā
hemavat svayam avikriyaṁ sadā
brahma tat tvam asi bhāvayātmani. 262
yac cakāsty anaparaṁ parātparaṁ
pratyagekarasam ātmalakśhaṇam
satyacitsukham anantam avyayaṁ
brahma tat tvam asi bhāvayātmani. 263
uktam artham imam ātmani svayaṁ
bhāvayet prathitayuktibhir dhiyā
saṁśayādirahitaṁ karāmbuvat
tena tattvanigamo bhaviśhyati. 264
sambodhamātraṁ pariśuddhatattvaṁ
vijñāya saṁghe nripavac ca sainye
tadāśrayaḥ svātmani sarvadā sthito
vilāpaya brahmaṇi viśvajātam. 265
buddhau guhāyāṁ sadasadvilakśhaṇaṁ
brahmāsti satyaṁ param advitīyam
tadātmanā yotra vased guhāyāṁ
punar na tasyāṅgaguhāpraveśaḥ. 266
jñāte vastuny api balavatī vāsanānādir eśhā
kartā bhoktāpy aham iti driḍhā yāsya saṁsārahetuḥ
pratyagdriśhṭyātmani nivasatā sāpaneyā prayatnāt
muktiṁ prāhus tad iha munayo vāsanātānavaṁ yat. 267
ahaṁ mameti yo bhāvo dehākśhādāv anātmani
adhyāsoyaṁ nirastavyo viduśhā svātmaniśhṭhayā. 268
jñātvā svaṁ pratyagātmānaṁ buddhitadvrittisākśhiṇam
soham ity eva sadvrittyānātmany ātmamatiṁ jahi. 269
lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam
śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru. 270
lokavāsanayā jantoḥ śāstravāsanayāpi ca
dehavāsanayā jñānaṁ yathāvan naiva jāyate. 271
saṁsārakārāgrihamokśham icchoḥ
ayomayaṁ pādanibandhaśriṁkhalam
vadanti tajjñāḥ paṭu vāsanātrayaṁ
yosmād vimuktaḥ samupaiti muktim. 272
jalādisaṁsargavaśāt prabhūta
durgandhadhūtāgarudivyavāsanā
saṁgharśhaṇenaiva vibhāti samyag
vidhūyamāne sati bāhyagandhe. 273
antaḥśritānantadūrantavāsanā
dhūlīviliptā paramātmavāsanā
prajñātisaṁgharśhaṇato viśuddhā
pratīyate candanagandhavat sphuṭam. 274
anātmavāsanājālais tirobhūtātmavāsanā
nityātmaniśhṭhayā teśhāṁ nāśe bhāti svayaṁ sphuṭam. 275
yathā yathā pratyag avasthitaṁ manaḥ
tathā tathā muñcati bāhyavāsanām
niḥśeśhamokśhe sati vāsanānāṁ
ātmānubhūtiḥ pratibandhaśūnyā. 276
svātmany eva sadā sthitvā mano naśyati yoginaḥ
vāsanānāṁ kśhayaś cātaḥ svādhyāsāpanayaṁ kuru. 277
tamo dvābhyāṁ rajaḥ sattvāt sattvaṁ śuddhena naśyati
tasmāt sattvam avaśhṭabhya svādhyāsāpanayaṁ kuru. 278
prārabdhaṁ puśhyati vapur iti niścitya niścalaḥ
dhairyam ālambya yatnena svādhyāsāpanayaṁ kuru. 279
nāhaṁ jīvaḥ paraṁ brahmety atad vyāvrittipūrvakam
vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru. 280
śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ
kvacid ābhāsataḥ prāptasvādhyāsāpanayaṁ kuru. 281
anādānavisargābhyāmīśhan nāsti kriyā muneḥ
tad ekaniśhṭhayā nityaṁ svādhyāsāpanayaṁ kuru. 282
tat tvam asyādivākyotthabrahmātmaikatvabodhataḥ
brahmaṇy ātmatvad ārḍhyāya svādhyāsāpanayaṁ kuru. 283
ahaṁbhāvasya dehesmin niḥśeśhavilayāvadhi
sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru. 284
pratītir jīvajagatoḥ svapnavad bhāti yāvatā
tāvan nirantaraṁ vidvan svādhyāsāpanayaṁ kuru. 285
nidrāyā lokavārtāyāḥ śabdāder api vismriteḥ
kvacin nāvasaraṁ dattvā cintayātmānam ātmani. 286
mātāpitror malodbhūtaṁ malamāṁsamayaṁ vapuḥ
tyaktvā cāṇḍālavad dūraṁ brahmī bhūya kritī bhava. 287
ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani
vilāpyākhaṇḍabhāvena tūśhṇī bhava sadā mune. 288
svaprakāśam adhiśhṭhānaṁ svayaṁ bhūya sadātmanā
brahmāṇḍam api piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat. 289
cidātmani sadānande dehārūḍhām ahaṁdhiyam
niveśya liṅgam utsrijya kevalo bhava sarvadā. 290
yatraiśha jagadābhāso darpaṇāntaḥ puraṁ yathā
tad brahmāham iti jñātvā kritakrityo bhaviśhyasi. 291
yat satyabhūtaṁ nijarūpam ādyaṁ
cidadvayānandam arūpam akriyam
tad etya mithyāvapur utsrijeta
śailūśhavad veśham upāttam ātmanaḥ. 292
sarvātmanā driśyam idaṁ mriśhaiva
naivāham arthaḥ kśhaṇikatvadarśanāt
jānāmy ahaṁ sarvam iti pratītiḥ
kutoham ādeḥ kśhaṇikasya sidhyet. 293
ahaṁpadārthas tv ahamādisākśhī
nityaṁ suśhuptāv api bhāvadarśanāt
brūte hy ajo nitya iti śrutiḥ svayaṁ
tat pratyagātmā sadasadvilakśhaṇaḥ. 294
vikāriṇāṁ sarvavikāravettā
nityāvikāro bhavituṁ samarhati
manorathasvapnasuśhuptiśhu sphuṭaṁ
punaḥ punar driśhṭam asattvam etayoḥ. 295
atobhimānaṁ tyaja māṁsapiṇḍe
piṇḍābhimāniny api buddhikalpite
kālatrayābādhyam akhaṇḍabodhaṁ
jñātvā svam ātmānam upaihi śāntim. 296
tyajābhimānaṁ kulagotranāma
rūpāśrameśhv ārdraśav āśriteśhu
liṅgasya dharmān api kartritādiṁs
tyaktā bhavākhaṇḍasukhasvarūpaḥ. 297
santy anye pratibandhāḥ puṁsaḥ saṁsārahetavo driśhṭāḥ
teśhām evaṁ mūlaṁ prathamavikāro bhavaty ahaṁkāraḥ. 298
yāvat syāt svasya sambandhohaṁkāreṇa durātmanā
tāvan na leśam ātrāpi muktivārtā vilakśhaṇā. 299
ahaṁkāragrahān muktaḥ svarūpam upapadyate
candravad vimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ. 300
yo vā pure soham iti pratīto
buddhyā praklriptas tamasātimūḍhayā
tasyaiva niḥśeśhatayā vināśe
brahmātmabhāvaḥ pratibandhaśūnyaḥ. 301
brahmānandanidhir mahābalavatāhaṁkāraghorāhinā
saṁveśhṭy ātmani rakśhyate guṇamayaiś caṇḍes tribhir mastakaiḥ
vijñānākhyamahāsinā śrutimatā vicchidya śīrśhatrayaṁ
nirmūlyāhim imaṁ nidhiṁ sukhakaraṁ dhīronubhoktuṁ kśhamaḥ. 302
yāvad vā yat kiñcid viśhadośhasphūrtir asti ced dehe
katham ārogyāya bhavet tadvad ahantāpi yogino muktyai. 303
ahamotyantanivrittyā tatkritanānāvikalpasaṁhrityā
pratyaktattvavivekād idam aham asmīti vindate tattvam. 304
ahaṁkāre kartary aham iti matiṁ muñca sahasā
vikārātmany ātmapratiphalajuśhi svasthitimuśhi
yad adhyāsāt prāptā janimritijarāduḥkhabahulā
pratīcaś cinmūrtes tava sukhatanoḥ saṁsritir iyam. 305
sadaikarūpasya cidātmano vibhor
ānandamūrter anavadyakīrteḥ
naivānyathā kv āpy avikāriṇas te
vināham adhyāsam amuśhya saṁsritiḥ. 306
tasmād ahaṁkāram imaṁ svaśatruṁ
bhoktur gale kaṇṭakavat pratītam
vicchidya vijñānamahāsinā sphuṭaṁ
bhuṅkśhvātmasāmrājyasukhaṁ yatheśhṭam. 307
tatohamāder vinivartya vrittiṁ
saṁtyaktarāgaḥ paramārthalābhāt
tūśhṇīṁ samāssvātmasukhānubhūtyā
pūrṇātmanā brahmaṇi nirvikalpaḥ. 308
samūlakrittopi mahānahaṁ punar
vyullekhitaḥ syād yadi cetasā kśhaṇam
saṁjīvya vikśhepaśataṁ karoti
nabhas vatā prāvriśhi vārido yathā. 309
nigrihya śatror ahamovakāśaḥ
kvacin na deyo viśhayānucintayā
sa eva saṁjīvanahetur asya
prakśhīṇajambīrataror ivāmbu. 310
dehātmanā saṁsthita eva kāmī
vilakśhaṇaḥ kāmayitā kathaṁ syāt
atorthasandhānaparatvam eva
bhedaprasaktyā bhavabandhahetuḥ. 311
kāryapravardhanād bījapravriddhiḥ paridriśyate
kāryanāśādbījanāśas tasmāt kāryaṁ nirodhayet. 312
vāsanāvriddhitaḥ kāryaṁ kāryavriddhyā ca vāsanā
vardhate sarvathā puṁsaḥ saṁsāro na nivartate. 313
saṁsārabandhavicchittyaitad dvayaṁ pradahed yatiḥ
vāsanāvriddhir etābhyāṁ cintayā kriyayā bahiḥ. 314
tābhyāṁ pravardhamānā sā sūte saṁsritim ātmanaḥ
trayāṇāṁ ca kśhayopāyaḥ sarvāvasthāsu sarvadā. 315
sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ
sadbhāvavāsanād ārḍhyāt tat trayaṁ layam aśnute. 316
kriyānāśe bhavec cintānāśosmād vāsanākśhayaḥ
vāsanāprakśhayo mokśhaḥ sā jīvanmuktir iśhyate. 317
sadvāsanāsphūrtivijrimbhaṇe sati
hy asau vilīnāpy ahamādivāsanā
atiprakriśhṭāpy aruṇaprabhāyāṁ
vilīyate sādhu yathā tamisrā. 318
tamas tamaḥkāryam anarthajālaṁ
na driśyate saty udite dineśe
tathādvayānandarasānubhūtau
naivāsti bandho na ca duḥkhagandhaḥ. 319
driśyaṁ pratītaṁ pravilāpayan san
sanmātram ānandaghanaṁ vibhāvayan
samāhitaḥ san bahirantaraṁ vā
kālaṁ nayethāḥ sati karmabandhe. 320
pramādo brahmaniśhṭhāyāṁ na kartavyaḥ kadācana
pramādo mrityur ity āha bhagavān brahmaṇaḥ sutaḥ. 321
na pramādād anarthonyo jñāninaḥ svasvarūpataḥ
tato mohas tatohaṁdhīs tato bandhas tato vyathā. 322
viśhayābhimukhaṁ driśhṭvā vidvāṁsam api vismritiḥ
vikśhepayati dhīdośhair yośhā jāram iva priyam. 323
yathā pakriśhṭaṁ śaivālaṁ kśhaṇamātraṁ na tiśhṭhati
āvriṇoti tathā māyā prājñaṁ vāpi parāṅmukham. 324
lakśhyacyutaṁ ced yadi cittam īśhad
bahirmukhaṁ san nipatet tatas tataḥ
pramādataḥ pracyutakelikandukaḥ
sopānapaṅktau patito yathā tathā. 325
viśhayeśhv āviśaccetaḥ saṁkalpayati tadguṇān
samyak saṁkalpanāt kāmaḥ kāmāt puṁsaḥ pravartanam. 326
ataḥ pramādān na parosti mrityuḥ
vivekino brahmavidaḥ samādhau
samāhitaḥ siddhim upaiti samyak
samāhitātmā bhava sāvadhānaḥ. 327
tataḥ svarūpavibhraṁśo vibhraśhṭas tu pataty adhaḥ
patitasya vinā nāśaṁ punar nāroha īkśhyate. 328
saṁkalpaṁ varjayet tasmāt sarvānarthasya kāraṇam
jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ
yat kiñcit paśyato bhedaṁ bhayaṁ brūte yajuḥ śrutiḥ. 329
yadā kadā vāpi vipaścid eśha
brahmaṇy anantepy aṇumātrabhedam
paśyaty athāmuśhya bhayaṁ tadaiva
yad vīkśhitaṁ bhinnatayā pramādāt. 330
śrutismritinyāyaśatair niśhiddhe
driśyetra yaḥ svātmamatiṁ karoti
upaiti duḥkhopari duḥkhajātaṁ
niśhiddhakartā sa malimluco yathā. 331
satyābhisaṁdhānarato vimukto
mahattvam ātmīyam upaiti nityam
mithyābhisandhānaratas tu naśyed
driśhṭaṁ tad etad yad acauracaurayoḥ. 332
yatir asadanusandhiṁ bandhahetuṁ vihāya
svayam ayam aham asmīty ātmadriśhṭyaiva tiśhṭhet
sukhayati nanu niśhṭhā brahmaṇi svānubhūtyā
harati param avidyākāryaduḥkhaṁ pratītam. 333
bāhyānusandhiḥ parivardhayet phalaṁ
durvāsanām eva tatas tatodhikām
jñātvā vivekaiḥ parihritya bāhyaṁ
svātmānusandhiṁ vidadhīta nityam. 334
bāhye niruddhe manasaḥ prasannatā
manaḥprasāde paramātmadarśanam
tasmin sudriśhṭe bhavabandhanāśo
bahirnirodhaḥ padavī vimukteḥ. 335
kaḥ paṇḍitaḥ san sadasadvivekī
śrutipramāṇaḥ paramārthadarśī
jānan hi kuryād asatovalambaṁ
svapātahetoḥ śiśuvan mumukśhuḥ. 336
dehādisaṁsaktimato na muktiḥ
muktasya dehādyabhimaty abhāvaḥ
suptasya no jāgaraṇaṁ na jāgrataḥ
svapnas tayor bhinnaguṇāśrayatvāt. 337
antarbahiḥ svaṁ sthirajaṅgameśhu
jñātvātmanādhāratayā vilokya
tyaktākhilopādhir akhaṇḍarūpaḥ
pūrṇātmanā yaḥ sthita eśha muktaḥ. 338
sarvātmanā bandhavimuktihetuḥ
sarvātmabhāvān na parosti kaścit
driśyāgrahe saty upapadyatesau
sarvātmabhāvosya sadātmaniśhṭhayā. 339
driśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiśhṭhato
bāhyārthānubhavaprasaktamanasas tattatkriyāṁ kurvataḥ
saṁnyastākhiladharmakarmaviśhayair nityātmaniśhṭhāparaiḥ
tattvajñaiḥ karaṇīyam ātmani sadānandecchubhir yatnataḥ. 340
sarvātmasiddhaye bhikśhoḥ kritaśravaṇakarmaṇaḥ
samādhiṁ vidadhāty eśhā śānto dānta iti śrutiḥ. 341
ārūḍhaśakter ahamovināśaḥ
kartun na śakya sahasāpi paṇḍitaiḥ
ye nirvikalpākhyasamādhiniścalāḥ
tān antarānantabhavā hi vāsanāḥ. 342
ahaṁbuddhyaiva mohinyā yojayitvāvriter balāt
vikśhepaśaktiḥ puruśhaṁ vikśhepayati tadguṇaiḥ. 343
vikśhepaśaktivijayo viśhamo vidhātuṁ
niḥśeśham āvaraṇaśaktinivrittyabhāve
drigdriśyayoḥ sphuṭapayojalavad vibhāge
naśyet tad āvaraṇam ātmani ca svabhāvāt
niḥsaṁśayena bhavati pratibandhaśūnyo
vikśhepaṇaṁ na hi tadā yadi cen mriśhārthe. 344
samyag vivekaḥ sphuṭabodhajanyo
vibhajya drigdriśyapadārthatattvam
chinatti māyākritamohabandhaṁ
yasmād vimuktas tu punar na saṁsritiḥ. 345
parāvaraikatvavivekavahniḥ
dahaty avidyāgahanaṁ hy aśeśham
kiṁ syāt punaḥ saṁsaraṇasya bījaṁ
advaitabhāvaṁ samupeyuśhosya. 346
āvaraṇasya nivrittir bhavati hi samyak padārthadarśanataḥ
mithyājñānavināśas tadvikśhepajanitaduḥkhanivrittiḥ. 347
etattritayaṁ driśhṭaṁ samyag rajjusvarūpavijñānāt
tasmād vastu satattvaṁ jñātavyaṁ bandhamuktaye viduśhā. 348
ayogniyogād iva satsamanvayān
mātrādirūpeṇa vijrimbhate dhīḥ
tatkāryam etad dvitayaṁ yato mriśhā
driśhṭaṁ bhramasvapnamanoratheśhu. 349
tato vikārāḥ prakriter ahaṁmukhā
dehāvasānā viśhayāś ca sarve
kśhaṇenyathābhāvitayā hyamīśhām
asattvam ātmā tu kadāpi nānyathā. 350
nityādvayākhaṇḍacidekarūpo
buddhyādisākśhī sadasadvilakśhaṇaḥ
ahaṁpadapratyayalakśhitārthaḥ
pratyak sadānandaghanaḥ parātmā. 351
itthaṁ vipaścit sadasadvibhajya
niścitya tattvaṁ nijabodhadriśhṭyā
jñātvā svam ātmānam akhaṇḍabodhaṁ
tebhyo vimuktaḥ svayam eva śāmyati. 352
ajñānahridayagranther niḥśeśhavilayas tadā
samādhināvikalpena yadādvaitātmadarśanam. 353
tvamahamidam itīyaṁ kalpanā buddhidośhāt
prabhavati paramātmany advaye nirviśeśhe
pravilasati samādhāv asya sarvo vikalpo
vilayanam upagacched vastutattvāvadhrityā. 354
śānto dāntaḥ paramuparataḥ kśhāntiyuktaḥ samādhiṁ
kurvan nityaṁ kalayati yatiḥ svasya sarvātmabhāvam
tenāvidyātimirajanitān sādhu dagdhvā vikalpān
brahmākrityā nivasati sukhaṁ niśhkriyo nirvikalpaḥ. 355
samāhitā ye pravilāpya bāhyaṁ
śrotrādi cetaḥ svam ahaṁ cidātmani
ta eva muktā bhavapāśabandhaiḥ
nānye tu pārokśhyakathābhidhāyinaḥ. 356
upādhibhedāt svayam eva bhidyate
copādhyapohe svayam eva kevalaḥ
tasmād upādher vilayāya vidvān
vaset sadākalpasamādhiniśhṭhayā. 357
sati sakto naro yāti sadbhāvaṁ hy ekaniśhṭhayā
kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate. 358
kriyāntarāsaktim apāsya kīṭako
dhyāyann alitvaṁ hy alibhāvam ricchati
tathaiva yogī paramātmatattvaṁ
dhyātvā samāyāti tadekaniśhṭhayā. 359
atīva sūkśhmaṁ paramātmatattvaṁ
na sthūladriśhṭyā pratipattum arhati
samādhinātyantasusūkśhmavrityā
jñātavyam āryair atiśuddhabuddhibhiḥ. 360
yathā suvarṇaṁ puṭapākaśodhitaṁ
tyaktvā malaṁ svātmaguṇaṁ samricchati
tathā manaḥ sattvarajastamomalaṁ
dhyānena santyajya sameti tattvam. 361
nirantarābhyāsavaśāt taditthaṁ
pakvaṁ mano brahmaṇi līyate yadā
tadā samādhiḥ savikalpavarjitaḥ
svatodvayānandarasānubhāvakaḥ. 362
samādhinānena samastavāsanā
granther vināśokhilakarmanāśaḥ
antarbahiḥ sarvata eva sarvadā
svarūpavisphūrtir ayatnataḥ syāt. 363
śruteḥ śataguṇaṁ vidyān mananaṁ mananād api
nididhyāsaṁ lakśhaguṇam anantaṁ nirvikalpakam. 364
nirvikalpakasamādhinā sphuṭaṁ
brahmatattvam avagamyate dhruvam
nānyathā calatayā manogateḥ
pratyayāntaravimiśritaṁ bhavet. 365
ataḥ samādhatsva yatendriyaḥ san
nirantaraṁ śāntamanāḥ pratīci
vidhvaṁsaya dhvāntam anādyavidyayā
kritaṁ sadekatvavilokanena. 366
yogasya prathamadvāraṁ vāṅnirodhoparigrahaḥ
nirāśā ca nirīhā ca nityam ekāntaśīlatā. 367
ekāntasthitir indriyoparamaṇe hetur damaś cetasaḥ
saṁrodhe karaṇaṁ śamena vilayaṁ yāyād ahaṁvāsanā
tenānandarasānubhūtir acalā brāhmī sadā yoginaḥ
tasmāc cittanirodha eva satataṁ kāryaḥ prayatno muneḥ. 368
vācaṁ niyacchātmani taṁ niyaccha
buddhau dhiyaṁ yaccha ca buddhisākśhiṇi
taṁ cāpi pūrṇātmani nirvikalpe
vilāpya śāntiṁ paramāṁ bhajasva. 369
dehaprāṇendriyamanobuddhyādibhir upādhibhiḥ
yair yair vritteḥ samāyogas tattadbhāvosya yoginaḥ. 370
tannivrittyā muneḥ samyak sarvoparamaṇaṁ sukham
saṁdriśyate sadānandarasānubhavaviplavaḥ. 371
antastyāgo bahistyāgo viraktasyaiva yujyate
tyajaty antarbahiḥsaṅgaṁ viraktas tu mumukśhayā. 372
bahis tu viśhayaiḥ saṅgaṁ tathāntarahamādibhiḥ
virakta eva śaknoti tyaktuṁ brahmaṇi niśhṭhitaḥ. 373
vairāgyabodhau puruśhasya pakśhivat
pakśhau vijānīhi vicakśhaṇa tvam
vimuktisaudhāgralatādhirohaṇaṁ
tābhyāṁ vinā nānyatareṇa sidhyati. 374
atyantavairāgyavataḥ samādhiḥ
samāhitasyaiva driḍhaprabodhaḥ
prabuddhatattvasya hi bandhamuktiḥ
muktātmano nityasukhānubhūtiḥ. 375
vairāgyān na paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ
tac cec chuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk
etad dvāram ajasramuktiyuvater yasmāt tvam asmāt paraṁ
sarvatrāsprihayā sadātmani sadā prajñāṁ kuru śreyase. 376
āśāṁ chinddhi viśhopameśhu viśhayeśhv eśhaiva mrityoḥ kritis
tyaktvā jātikulāśrameśhv abhimatiṁ muñcātidūrāt kriyāḥ
dehādāv asati tyajātmadhiśhaṇāṁ prajñāṁ kuruśhvātmani
tvaṁ draśhṭāsy amanosi nirdvayaparaṁ brahmāsi yadvastutaḥ. 377
lakśhye brahmaṇi mānasaṁ driḍhataraṁ saṁsthāpya bāhyendriyaṁ
svasthāne viniveśya niścalatanuś copekśhya dehasthitim
brahmātmaikyam upetya tanmayatayā cākhaṇḍavrittyāniśaṁ
brahmānandarasaṁ pibātmani mudā śūnyaiḥ kim anyair bhriśam. 378
anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam
cintayātmānam ānandarūpaṁ yanmuktikāraṇam. 379
eśha svayaṁjyotir aśeśhasākśhī
vijñānakośo vilasaty ajasram
lakśhyaṁ vidhāyainam asadvilakśhaṇam
akhaṇḍavrittyātmatayānubhāvaya. 380
etam acchīnnayā vrittyā pratyayāntaraśūnyayā
ullekhayan vijānīyāt svasvarūpatayā sphuṭam. 381
atrātmatvaṁ driḍhīkurvann ahamādiśhu saṁtyajan
udāsīnatayā teśhu tiśhṭhet sphuṭaghaṭādivat. 382
viśuddham antaḥkaraṇaṁ svarūpe
niveśya sākśhiṇ yavabodhamātre
śanaiḥ śanair niścalatām upānayan
pūrṇaṁ svam evānuvilokayet tataḥ. 383
dehendriyaprāṇamanohamādibhiḥ
svājñānaklriptair akhilair upādhibhiḥ
vimuktam ātmānam akhaṇḍarūpaṁ
pūrṇaṁ mahākāśam ivāvalokayet. 384
ghaṭakalaśakusūlasūcimukhyaiḥ
gaganamupādhiśatair vimuktam ekam
bhavati na vividhaṁ tathaiva śuddhaṁ
param ahamādivimuktam ekam eva. 385
brahmādistambaparyantā mriśhāmātrā upādhayaḥ
tataḥ pūrṇaṁ svam ātmānaṁ paśyed ekātmanā sthitam. 386
yatra bhrāntyā kalpitaṁ tad viveke
tattanmātraṁ naiva tasmād vibhinnam
bhrānter nāśe bhāti driśhṭāhi tattvaṁ
rajjus tadvad viśvam ātmasvarūpam. 387
svayaṁ brahmā svayaṁ viśhṇuḥ svayam indraḥ svayaṁ śivaḥ
svayaṁ viśvam idaṁ sarvaṁ svasmād anyan na kiñcana. 388
antaḥ svayaṁ cāpi bahiḥ svayaṁ ca
svayaṁ purastāt svayam eva paścāt
svayaṁ hy āvācyāṁ svayam apy udīcyāṁ
tathopariśhṭāt svayam apy adhastāt. 389
taraṅgaphenabhramabudbudādi
sarvaṁ svarūpeṇa jalaṁ yathā tathā
cid eva dehādyahamantam etat
sarvaṁ cid evaikarasaṁ viśuddham. 390
sad evedaṁ sarvaṁ jagad avagataṁ vāṅmanasayoḥ
satonyan nāsty eva prakritiparasīmni sthitavataḥ
prithak kiṁ mritsnāyāḥ kalaśaghaṭakumbhādyavagataṁ
vadaty eśha bhrāntas tvamahamiti māyāmadirayā. 391
kriyāsamabhihāreṇa yatra nānyad iti śrutiḥ
bravīti dvaitarāhityaṁ mithyādhyāsanivrittaye. 392
ākāśavan nirmalanirvikalpaṁ
niḥsīmaniḥspandananirvikāram
antarbahiḥśūnyam ananyam advayaṁ
svayaṁ paraṁ brahma kim asti bodhyam. 393
vaktavyaṁ kimu vidyatetra bahudhā brahmaiva jīvaḥ svayaṁ
brahmaitaj jagad ātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ
brahmaivāham iti prabuddhamatayaḥ saṁtyaktabāhyāḥ sphuṭaṁ
brahmībhūya vasanti santatacidānandātmanaitad dhruvam. 394
jahi malamayakośehaṁdhiyotthāpitāśāṁ
prasabham anilakalpe liṅgadehepi paścāt
nigamagaditakīrtiṁ nityam ānandamūrtiṁ
svayam iti paricīya brahmarūpeṇa tiśhṭha. 395
śavākāraṁ yāvad bhajati manujas tāvad aśuciḥ
parebhyaḥ syāt kleśo jananamaraṇavyādhinilayaḥ
yad ātmānaṁ śuddhaṁ kalayati śivākāram acalam
tadā tebhyo mukto bhavati hi tad āha śrutir api. 396
svātmany āropitāśeśhābhāsavastu nirāsataḥ
svayam eva paraṁ brahma pūrṇamadvayamakriyam. 397
samāhitāyāṁ sati cittavrittau
parātmani brahmaṇi nirvikalpe
na driśyate kaścid ayaṁ vikalpaḥ
prajalpamātraḥ pariśiśhyate yataḥ. 398
asatkalpo vikalpoyaṁ viśvam ity ekavastuni
nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 399
draśhṭudarśanadriśyādibhāvaśūnyaikavastuni
nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 400
kalpārṇava ivātyantaparipūrṇaikavastuni
nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 401
tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam
advitīye pare tattve nirviśeśhe bhidā kutaḥ. 402
ekātmake pare tattve bhedavārtā kathaṁ vaset
suśhuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ. 403
na hy asti viśvaṁ paratattvabodhāt
sadātmani brahmaṇi nirvikalpe
kālatraye nāpy ahir īkśhito guṇe
na hy ambubindur mrigatriśhṇikāyām. 404
māyāmātram idaṁ dvaitam advaitaṁ paramārthataḥ
iti brūte śrutiḥ sākśhāt suśhuptāv anubhūyate. 405
ananyatvam adhiśhṭhānādāropy asya nirīkśhitam
paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ. 406
cittamūlo vikalpoyaṁ cittābhāve na kaścana
ataś cittaṁ samādhehi pratyagrūpe parātmani. 407
kim api satatabodhaṁ kevalānandarūpaṁ
nirupamam ativelaṁ nityamuktaṁ nirīham
niravadhigaganābhaṁ niśhkalaṁ nirvikalpaṁ
hridi kalayati vidvān brahma pūrṇaṁ samādhau. 408
prakritivikritiśūnyaṁ bhāvanātītabhāvaṁ
samarasam asamānaṁ mānasambandhadūram
nigamavacanasiddhaṁ nityam asmatprasiddhaṁ
hridi kalayati vidvān brahma pūrṇaṁ samādhau. 409
ajaram amaram astābhāvavastusv arūpaṁ
stimitasalilarāśiprakhyamākhyāvihīnam
śamitaguṇavikāraṁ śāśvataṁ śāntam ekaṁ
hridi kalayati vidvān brahma pūrṇaṁ samādhau. 410
samāhitāntaḥkaraṇaḥ svarūpe
vilokayātmānam akhaṇḍavaibhavam
vicchinddhi bandhaṁ bhavagandhagandhitaṁ
yatnena puṁstvaṁ saphalī kuruśhva. 411
sarvopādhivinirmuktaṁ saccidānandam advayam
bhāvayātmānam ātmasthaṁ na bhūyaḥ kalpasedhvane. 412
chāyeva puṁsaḥ paridriśyamānam
ābhāsarūpeṇa phalānubhūtyā
śarīram ārāc chavavan nirastaṁ
punar na saṁdhatta idaṁ mahātmā. 413
satatavimalabodhānandarūpaṁ sametya
tyaja jaḍamalarūpopādhim etaṁ sudūre
atha punar api naiśha smaryatāṁ vāntavastu
smaraṇaviśhayabhūtaṁ kalpate kutsanāya. 414
samūlam etat paridāhya vahnau
sadātmani brahmaṇi nirvikalpe
tataḥ svayaṁ nityaviśuddhabodh
ānandātmanā tiśhṭhati vidvariśhṭhaḥ. 415
prārabdhasūtragrathitaṁ śarīraṁ
prayātu vā tiśhṭhatu gor iva srak
na tatpunaḥ paśyati tattvavett
ānandātmani brahmaṇi līnavrittiḥ. 416
akhaṇḍānandam ātmānaṁ vijñāya svasvarūpataḥ
kim icchan kasya vā hetor dehaṁ puśhṇāti tattvavit. 417
saṁsiddhasya phalaṁ tv etaj jīvanmuktasya yoginaḥ
bahirantaḥ sadānandarasāsvādanam ātmani. 418
vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam
svānandānubhavāc chāntir eśhaivoparateḥ phalam. 419
yady uttarottarābhāvaḥ pūrvapūrvantu niśhphalam
nivrittiḥ paramā triptir ānandonupamaḥ svataḥ. 420
driśhṭaduḥkheśhv anudvego vidyāyāḥ prastutaṁ phalam
yatkritaṁ bhrāntivelāyāṁ nānā karma jugupsitam
paścān naro vivekena tat kathaṁ kartum arhati. 421
vidyāphalaṁ syād asato nivrittiḥ
pravrittir ajñānaphalaṁ tad īkśhitam
taj jñājñayor yan mrigatriśhṇikādau
no ced vidāṁ driśhṭaphalaṁ kim asmāt. 422
ajñānahridayagranther vināśo yady aśeśhataḥ
anicchor viśhayaḥ kiṁ nu pravritteḥ kāraṇaṁ svataḥ. 423
vāsanānudayo bhogye vairāgasya tadāvadhiḥ
ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ
līnavrittair anutpattir maryādoparates tu sā. 424
brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr
anyāveditabhogyabhogakalano nidrāluvad bālavat
svapnālokitalokavaj jagad idaṁ paśyan kvacil labdhadhī
rāste kaścid anantapuṇyaphalabhug dhanyaḥ sa mānyo bhuvi. 425
sthitaprajño yatir ayaṁ yaḥ sadānandam aśnute
brahmaṇy eva vilīnātmā nirvikāro viniśhkriyaḥ. 426
brahmātmanoḥ śodhitayor ekabhāvāvagāhinī
nirvikalpā ca cinmātrā vrittiḥ prajñeti kathyate
susthitāsau bhaved yasya sthitaprajñaḥ sa ucyate. 427
yasya sthitā bhavet prajñā yasyānando nirantaraḥ
prapañco vismritaprāyaḥ sa jīvanmukta iśhyate. 428
līnadhīr api jāgarti jāgraddharmavivarjitaḥ
bodho nirvāsano yasya sa jīvanmukta iśhyate. 429
śāntasaṁsārakalanaḥ kalāvān api niśhkalaḥ
yasya cittaṁ viniścintaṁ sa jīvanmukta iśhyate. 430
vartamānepi dehesmiñ chāyāvad anuvartini
ahantāmamatābhāvo jīvanmuktasya lakśhaṇam. 431
atītānanusandhānaṁ bhaviśhyad avicāraṇam
audāsīnyam api prāptaṁ jīvanmuktasya lakśhaṇam. 432
guṇadośhaviśiśhṭesmin svabhāvena vilakśhaṇe
sarvatra samadarśitvaṁ jīvanmuktasya lakśhaṇam. 433
iśhṭāniśhṭārthasamprāptau samadarśitayātmani
ubhayatrāvikāritvaṁ jīvanmuktasya lakśhaṇam. 434
brahmānandarasāsvādāsaktacittatayā yateḥ
antarbahiravijñānaṁ jīvanmuktasya lakśhaṇam. 435
dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ
audāsīnyena yas tiśhṭhet sa jīvanmuktalakśhaṇaḥ. 436
vijñāta ātmano yasya brahmabhāvaḥ śruter balāt
bhavabandhavinirmuktaḥ sa jīvanmuktalakśhaṇaḥ. 437
dehendriyeśhv ahaṁbhāva idaṁbhāvas tadanyake
yasya no bhavataḥ kvāpi sa jīvanmukta iśhyate. 438
na pratyag brahmaṇor bhedaṁ kadāpi brahmasargayoḥ
prajñayā yo vijāniti sa jīvanmuktalakśhaṇaḥ. 439
sādhubhiḥ pūjyamānesmin pīḍyamānepi durjanaiḥ
samabhāvo bhaved yasya sa jīvanmuktalakśhaṇaḥ. 440
yatra praviśhṭā viśhayāḥ pareritā
nadīpravāhā iva vārir āśau
linanti sanmātratayā na vikriyāṁ
utpādayanty eśha yatir vimuktaḥ. 441
vijñātabrahmatattvasya yathāpūrvaṁ na saṁsritiḥ
asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ. 442
prācīnavāsanāvegād asau saṁsaratīti cet
na sadekatvavijñānān mandī bhavati vāsanā. 443
atyantakāmukasyāpi vrittiḥ kuṇṭhati mātari
tathaiva brahmaṇi jñāte pūrṇānande manīśhiṇaḥ. 444
nididhyāsanaśīlasya bāhyapratyaya īkśhyate
bravīti śrutir etasya prārabdhaṁ phaladarśanāt. 445
sukhādyanubhavo yāvat tāvat prārabdham iśhyate
phalodayaḥ kriyāpūrvo niśhkriyo na hi kutracit. 446
ahaṁ brahmeti vijñānāt kalpakoṭiśatārjitam
sañcitaṁ vilayaṁ yāti prabodhāt svapnakarmavat. 447
yat kritaṁ svapnavelāyāṁ puṇyaṁ vā pāpam ulbaṇam
suptotthitasya kin tat syāt svargāya narakāya vā. 448
svam asaṅgam udāsīnaṁ parijñāya nabho yathā
na śliśhyati ca yak kiñcit kadācid bhāvikarmabhiḥ. 449
na nabho ghaṭayogena surāgandhena lipyate
tathātmopādhiyogena taddharmair naiva lipyate. 450
jñānodayāt purārabdhaṁ karma jñānān na naśyati
adatvā svaphalaṁ lakśhyam uddiśyotsriśhṭabāṇavat. 451
vyāghrabuddhyā vinirmukto bāṇaḥ paścāt tu gomatau
na tiśhṭhati chinatyeva lakśhyaṁ vegena nirbharam. 452
prārabdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśhayaḥ
samyag jñānahutāśanena vilayaḥ prāksaṁcitāgāminām
brahmātmaikyam avekśhya tanmayatayā ye sarvadā saṁsthitāḥ
teśhāṁ tattritayaṁ na hi kvacid api brahmaiva te nirguṇam. 453
upādhitād ātmyavihīnakevala
brahmātmanaivātmani tiśhṭhato muneḥ
prārabdhasadbhāvakathā na yuktā
svapnārthasaṁbandhakatheva jāgrataḥ. 454
na hi prabuddhaḥ pratibhāsadehe
dehopayoginy api ca prapañce
karoty ahan tāṁ mama tān idan tāṁ
kin tu svayaṁ tiśhṭhati jāgareṇa. 455
na tasya mithyārthasamarthan ecchā
na saṁgrahas tajjagatopi driśhṭaḥ
tatrānuvrittir yadi cen mriśhārthe
na nidrayā mukta itīśhyate dhruvam. 456
tadvat pare brahmaṇi vartamānaḥ
sadātmanā tiśhṭhati nānyad īkśhate
smritir yathā svapnavilokitārthe
tathā vidaḥ prāśanamocanādau. 457
karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām
nānāder ātmano yuktaṁ naivātmā karmanirmitaḥ. 458
ajo nityaḥ śāśvata iti brūte śrutir amoghavāk
tadātmanā tiśhṭhatosya kutaḥ prārabdhakalpanā. 459
prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ
dehātmabhāvo naiveśhṭaḥ prārabdhaṁ tyajyatāmataḥ. 460
śarīrasyāpi prārabdhakalpanā bhrāntireva hi
adhyastasya kutaḥ sattvamasatyasya kuto janiḥ
ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ. 461
jñānenājñānakāryasya samūlasya layo yadi
tiśhṭhaty ayaṁ kathaṁ deha iti śaṅkāvato jaḍān. 462
samādhātuṁ bāhyadriśhṭyā prārabdhaṁ vadati śrutiḥ
na tu dehādisatyatvabodhanāya vipaścitām. 463
paripūrṇam anādyantam aprameyam avikriyam
ekam evādvayaṁ brahma neha nānāsti kiñcana. 464
sadghanaṁ cidghanaṁ nityam ānandaghanam akriyam
ekam evādvayaṁ brahma neha nānāsti kiñcana. 465
pratyag ekarasaṁ pūrṇam anantaṁ sarvatomukham
ekam evādvayaṁ brahma neha nānāsti kiñcana. 466
aheyam anupādeyam anādeyam anāśrayam
ekam evādvayaṁ brahma neha nānāsti kiñcana. 467
nirguṇaṁ niśhkalaṁ sūkśhmaṁ nirvikalpaṁ nirañjanam
ekam evādvayaṁ brahma neha nānāsti kiñcana. 468
anirūpyasvarūpaṁ yan manovācām agocaram
ekam evādvayaṁ brahma neha nānāsti kiñcana. 469
satsamriddhaṁ svataḥ siddhaṁ śuddhaṁ buddham anīdriśam
ekam evādvayaṁ brahma neha nānāsti kiñcana. 470
nirastarāgā vinirastabhogāḥ
śāntāḥ sudāntā yatayo mahāntaḥ
vijñāya tattvaṁ param etad ante
prāptāḥ parāṁ nirvritim ātmayogāt. 471
bhavān apīdaṁ paratattvam ātmanaḥ
svarūpam ānandaghanaṁ vicārya
vidhūya mohaṁ svamanaḥprakalpitaṁ
muktaḥ kritārtho bhavatu prabuddhaḥ. 472
samādhinā sādhuviniścalātmanā
paśyātmatattvaṁ sphuṭabodhacakśhuśhā
niḥsaṁśayaṁ samyag avekśhitaś cec
chrutaḥ padārtho na punar vikalpyate. 473
svasyāvidyābandhasambandhamokśhāt
satyajñānānandarūpātmalabdhau
śāstraṁ yuktir deśikoktiḥ pramāṇaṁ
cāntaḥsiddhā svānubhūtiḥ pramāṇam. 474
bandho mokśhaś ca triptiś ca cintārogyakśhudādayaḥ
svenaiva vedyā yajjñānaṁ pareśhām ānumānikam. 475
taṭasthitā bodhayanti guravaḥ śrutayo yathā
prajñayaiva tared vidvān īśvarānugrihītayā. 476
svānubhūtyā svayaṁ jñātvā svam ātmānam akhaṇḍitam
saṁsiddhaḥ sammukhaṁ tiśhṭhen nirvikalpātmanātmani. 477
vedāntasiddhāntaniruktir eśhā
brahmaiva jīvaḥ sakalaṁ jagac ca
akhaṇḍarūpasthitir eva mokśho
brahmādvitīye śrutayaḥ pramāṇam. 478
iti guruvacanāc chrutipramāṇāt
param avagamya satattvam ātmayuktyā
praśamitakaraṇaḥ samāhitātmā
kvacid acalākritir ātmaniśhṭhatobhūt. 479
kiñcit kālaṁ samādhāya pare brahmaṇi mānasam
utthāya paramānandād idaṁ vacanam abravīt. 480
buddhir vinaśhṭā galitā pravrittiḥ
brahmātmanor ekatayādhigatyā
idaṁ na jānepy anidaṁ na jāne
kiṁ vā kiyad vā sukham asty apāram. 481
vācā vaktum aśakyam eva manasā mantuṁ na vā śakyate
svānandāmritapūrapūritaparabrahmāmbudher vaibhavam
ambhorāśiviśīrṇavārśhikaśilābhāvaṁ bhajan me mano
yasyāṁśāṁśalave vilīnam adhunānandātmanā nirvritam. 482
kva gataṁ kena vā nītaṁ kutra līnam idaṁ jagat
adhunaiva mayā driśhṭaṁ nāsti kiṁ mahad adbhutam. 483
kiṁ heyaṁ kim upādeyaṁ kim anyat kiṁ vilakśhaṇam
akhaṇḍānandapīyūśhapūrṇe brahmamahārṇave. 484
na kiñcid atra paśyāmi na śriṇomi na vedmy aham
svātmanaiva sadānandarūpeṇāsmi vilakśhaṇaḥ. 485
namo namas te gurave mahātmane
vimuktasaṅgāya saduttamāya
nityādvayānandarasasvarūpiṇe
bhūmne sadāpāradayāmbudhāmne. 486
yatkaṭākśhaśaśisāndracandrikā
pātadhūtabhavatāpajaśramaḥ
prāptavān aham akhaṇḍavaibhav
ānandam ātmapadam akśhayaṁ kśhaṇāt. 487
dhanyohaṁ kritakrityohaṁ vimuktohaṁ bhavagrahāt
nityānandasvarūpohaṁ pūrṇohaṁ tvadanugrahāt. 488
asaṅgoham anaṅgoham aliṅgoham abhaṅguraḥ
praśāntoham anantoham amalohaṁ cirantanaḥ. 489
akartāham abhoktāham avikāroham akriyaḥ
śuddhabodhasvarūpohaṁ kevalohaṁ sadāśivaḥ. 490
draśhṭuḥ śrotur vaktuḥ kartur bhoktur vibhinna evāham
nityanirantaraniśhkriyaniḥsīmāsaṅgapūrṇabodhātmā. 491
nāham idaṁ nāham adopy ubhayor avabhāsakaṁ paraṁ śuddham
bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyam evāham. 492
nirupamam anāditattvaṁ tvamahamidamada iti kalpanādūram
nityānandaikarasaṁ satyaṁ brahmādvitīyam evāham. 493
nārāyaṇohaṁ narakāntakohaṁ
purāntakohaṁ puruśhoham īśaḥ
akhaṇḍabodhoham aśeśhasākśhī
nirīśvarohaṁ nirahaṁ ca nirmamaḥ. 494
sarveśhu bhūteśhv aham eva saṁsthito
jñānātmanāntarbahirāśrayaḥ san
bhoktā ca bhogyaṁ svayam eva sarvaṁ
yadyat prithag driśhṭam idantayā purā. 495
mayy akhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ
utpadyante vilīyante māyāmārutavibhramāt. 496
sthulādibhāvā mayi kalpitā bhramād
āropitānusphuraṇena lokaiḥ
kāle yathā kalpakavatsarāyaṇa
rtvādayo niśhkalanirvikalpe. 497
āropitaṁ nāśrayadūśhakaṁ bhavet
kadāpi mūḍhair atidośhadūśhitaiḥ
nārdrī karoty ūśharabhūmibhāgaṁ
marīcikāvāri mahāpravāhaḥ. 498
ākāśaval lepavidūragohaṁ
ādityavad bhāsyavilakśhaṇoham
ahāryavan nityaviniścalohaṁ
na me dehena sambandho megheneva vihāyasaḥ
ataḥ kuto me taddharmā jāgratsvapnasuśhuptayaḥ. 500
upādhir āyāti sa eva gacchati
sa eva karmāṇi karoti bhuṅkte
sa eva jīryan mriyate sadāhaṁ
kulādrivan niścala eva saṁsthitaḥ. 501
na me pravrittir na ca me nivrittiḥ
sadaikarūpasya niraṁśakasya
ekātmako yo niviḍo nirantaro
vyomeva pūrṇaḥ sa kathaṁ nu ceśhṭate. 502
puṇyāni pāpāni nirindriyasya
niścetaso nirvikriter nirākriteḥ
kuto mamākhaṇḍasukhānubhūteḥ
brūte hy ananvāgatam ity api śrutiḥ. 503
chāyayā spriśhṭam uśhṇaṁ vā śītaṁ vā suśhṭhu duḥśhṭhu vā
na spriśaty eva yat kiñcit puruśhaṁ tadvilakśhaṇam. 504
na sākśhiṇaṁ sākśhyadharmāḥ saṁspriśanti vilakśhaṇam
avikāram udāsīnaṁ grihadharmāḥ pradīpavat. 505
raver yathā karmaṇi sākśhibhāvo
vahner yathā dāhaniyām akatvam
rajjor yathāropitavastusaṅgaḥ
tathaiva kūṭasthacidātmano me. 506
kartāpi vā kārayitāpi nāhaṁ
bhoktāpi vā bhojayitāpi nāham
draśhṭāpi vā darśayitāpi nāhaṁ
sohaṁ svayaṁ jyotir anīdrigātmā. 507
calaty upādhau pratibimbalaulyam
aupādhikaṁ mūḍhadhiyo nayanti
svabimbabhūtaṁ ravivad viniśhkriyaṁ
kartāsmi bhoktāsmi hatosmi heti. 508
jale vāpi sthale vāpi luṭhatv eśha jaḍātmakaḥ
nāhaṁ vilipye taddharmair ghaṭadharmair nabho yathā. 509
kartritvabhoktritvakhalatvamattatā
jaḍatvabaddhatvavimuktatādayaḥ
buddher vikalpā na tu santi vastutaḥ
svasmin pare brahmaṇi kevaledvaye. 510
santu vikārāḥ prakriter daśadhā śatadhā sahasradhā vāpi
kiṁ mesaṅgacitas tair na ghanaḥ kvacid ambaraṁ spriśati. 511
avyaktādisthūlaparyantam etat
viśvaṁ yatrābhāsamātraṁ pratītam
vyomaprakhyaṁ sūkśhmam ādyantahīnaṁ
brahmādvaitaṁ yat tad evāham asmi. 512
sarvādhāraṁ sarvavastuprakāśaṁ
sarvākāraṁ sarvagaṁ sarvaśūnyam
nityaṁ śuddhaṁ niścalaṁ nirvikalpaṁ
brahmādvaitaṁ yat tad evāham asmi. 513
yat pratyastāśeśhamāyāviśeśhaṁ
pratyagrūpaṁ pratyayāgamyamānam
satyajñānānantam ānandarūpaṁ
brahmādvaitaṁ yat tad evāham asmi. 514
niśhkriyosmy avikārosmi
niśhkalosmi nirākritiḥ
nirvikalposmi nityosmi
nirālambosmi nirdvayaḥ. 515
sarvātmakohaṁ sarvohaṁ sarvātītoham advayaḥ
kevalākhaṇḍabodhoham ānandohaṁ nirantaraḥ. 516
svārājyasāmrājyavibhūtir eśhā
bhavatkripā śrīmahimaprasādāt
prāptā mayā śrīgurave mahātmane
namo namas testu punar namostu. 517
mahāsvapne māyākritajanijarāmrityugahane
bhramantaṁ kliśyantaṁ bahulataratāpair anudinam
ahaṁkāravyāghravyathitam imam atyantakripayā
prabodhya prasvāpāt paramavitavān mām asi guro. 518
namas tasmai sadaikasmai kasmaicin mahase namaḥ
yad etad viśvarūpeṇa rājate gururāja te. 519
iti natam avalokya śiśhyavaryaṁ
samadhigatātmasukhaṁ prabuddhatattvam
pramuditahridayaṁ sa deśikendraḥ
punar idam āha vacaḥ paraṁ mahātmā. 520
brahmapratyayasantatir jagad ato brahmaiva tatsarvataḥ
paśyādhyātmadriśā praśāntamanasā sarvāsv avasthāsv api
rūpād anyad avekśhitaṁ kim abhitaś cakśhuśhmatāṁ driśyate
tadvad brahmavidaḥ sataḥ kim aparaṁ buddher vihārās padam. 521
kastāṁ parānandarasānubhūtim
ritsrijya śūnyeśhu rameta vidvān
candre mahāhlādini dīpyamāne
citrendum ālokayituṁ ka icchet. 522
asatpadārthānubhavena kiñcin
na hyasti triptir na ca duḥkhahāniḥ
tadadvayānandarasānubhūtyā
triptaḥ sukhaṁ tiśhṭha sadātmaniśhṭhayā. 523
svam eva sarvathā paśyan manyamānaḥ svam advayam
svānandam anubhuñjānaḥ kālaṁ naya mahāmate. 524
akhaṇḍabodhātmani nirvikalpe
vikalpanaṁ vyomni puraprakalpanam
tadadvayānandamayātmanā sadā
śāntiṁ parām etya bhajasva maunam. 525
tūśhṇīm avasthā paramopaśāntiḥ
buddher asatkalpavikalpahetoḥ
brahmātmano brahmavido mahātmano
yatrādvayānandasukhaṁ nirantaram. 526
nāsti nirvāsanān maunāt paraṁ sukhakriduttamam
vijñātātmasvarūpasya svānandarasapāyinaḥ. 527
gacchaṁs tiśhṭhann upaviśañ chayāno vānyathāpi vā
yathecchayā vased vidvān ātmārāmaḥ sadā muniḥ. 528
na deśakālāsanadigyamādi
lakśhyādyapekśhāpratibaddhavritteḥ
saṁsiddhatattvasya mahātmanosti
svavedane kā niyamādyavasthā. 529
ghaṭoyam iti vijñātuṁ niyamaḥ konvavekśhate
vinā pramāṇasuśhṭhutvaṁ yasmin sati padārthadhīḥ. 530
ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate
na deśaṁ nāpi kālaṁ na śuddhiṁ vāpy apekśhate. 531
devadattohamo ty etad vijñānaṁ nirapekśhakam
tadvad brahmavidopy asya brahmāham iti vedanam. 532
bhānuneva jagat sarvaṁ bhāsate yasya tejasā
anātmakam asat tucchaṁ kiṁ nu tasyāvabhāsakam. 533
vedaśāstrapurāṇāni bhūtāni sakalāny api
yenārthavanti taṁ kin nu vijñātāraṁ prakāśayet. 534
eśha svayaṁ jyotir anantaśaktiḥ
ātmāprameyaḥ sakalānubhūtiḥ
yam eva vijñāya vimuktabandho
jayaty ayaṁ brahmavid uttamottamaḥ. 535
na khidyate no viśhayaiḥ pramodate
na sajjate nāpi virajyate ca
svasmin sadā krīḍati nandati svayaṁ
nirantarānandarasena triptaḥ. 536
kśhudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ
tathaiva vidvān ramate nirmamo nirahaṁ sukhī. 537
cintāśūnyam adainyabhaikśham aśanaṁ pānaṁ saridvāriśhu
svātantryeṇa niraṁkuśāsthitir abhīrnidrā śmaśāne vane
vastraṁ kśhālanaśośhaṇādir ahitaṁ digvāstu śayyā mahī
saṁcāro nigamāntavīthiśhu vidāṁ krīḍā pare brahmaṇi. 538
vimānam ālambya śarīram etad
bhunakty aśeśhān viśhayān upasthitān
parecchayā bālavad ātmavettā
yovyaktaliṅgonanuśhaktabāhyaḥ. 539
digambaro vāpi ca sāmbaro vā
tvagambaro vāpi cidambarasthaḥ
unmattavad vāpi ca bālavad vā
piśācavad vāpi caraty avanyām. 540
kāmān niśhkāmarūpī saṁścaraty ekacāro muniḥ
svātmanaiva sadā tuśhṭaḥ svayaṁ sarvātmanā sthitaḥ. 541
kvacin mūḍho vidvān kvacid api mahārājavibhavaḥ
kvacid bhrāntaḥ saumyaḥ kvacid ajagarācārakalitaḥ
kvacit pātrībhūtaḥ kvacid avamataḥ kvāpy aviditaḥ
caraty evaṁ prājñaḥ satataparamānandasukhitaḥ. 542
nirdhanopi sadā tuśhṭopy asahāyo mahābalaḥ
nityatriptopy abhuñjānopy asamaḥ samadarśanaḥ. 543
api kurvann akurvāṇaś cābhoktā phalabhogy api
śarīry apy aśarīry eśha paricchinnopi sarvagaḥ. 544
aśarīraṁ sadā santam imaṁ brahmavidaṁ kvacit
priyāpriye na spriśatas tathaiva ca śubhāśubhe. 545
sthūlādisambandhavatobhimāninaḥ
sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca
vidhvastabandhasya sadātmano muneḥ
kutaḥ śubhaṁ vāpy aśubhaṁ phalaṁ vā. 546
tamasā grastavad bhānād agrastopi ravir janaiḥ
grasta ity ucyate bhrāntyāṁ hy ajñātvā vastulakśhaṇam. 547
tadvad dehādibandhebhyo vimuktaṁ brahmavittamam
paśyanti dehivan mūḍhāḥ śarīrābhāsadarśanāt. 548
ahir nirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiśhṭhati
itas tataś cālyamāno yat kiñcit prāṇavāyunā. 549
strotasā nīyate dāru yathā nimnonnatasthalam
daivena nīyate deho yathākālopabhuktiśhu. 550
prārabdhakarmaparikalpitavāsanābhiḥ
saṁsārivac carati bhuktiśhu muktadehaḥ
siddhaḥ svayaṁ vasati sākśhivad atra tūśhṇīṁ
cakrasya mūlam iva kalpavikalpaśūnyaḥ. 551
naivendriyāṇi viśhayeśhu niyuṁkta eśha
naivāpayuṁkta upadarśanalakśhaṇasthaḥ
naiva kriyāphalam apīśhad avekśhate sa
svānandasāndrarasapānasumattacittaḥ. 552
lakśhyālakśhyagatiṁ tyaktvā yas tiśhṭhet kevalātmanā
śiva eva svayaṁ sākśhād ayaṁ brahmavid uttamaḥ. 553
jīvann eva sadā muktaḥ kritārtho brahmavittamaḥ
upādhināśād brahmaiva san brahmāpy eti nirdvayam. 554
śailūśho veśhasadbhāvābhāvayoś ca yathā pumān
tathaiva brahmavic chreśhṭhaḥ sadā brahmaiva nāparaḥ. 555
yatra kvāpi viśīrṇaṁ sat parṇam iva taror vapuḥ patatāt
brahmībhūtasya yateḥ prāg eva taccidagninā dagdham. 556
sadātmani brahmaṇi tiśhṭhato muneḥ
pūrṇādvayānandamayātmanā sadā
na deśakālādyucitapratīkśhā
tvaṅmāṁsaviṭpiṇḍavisarjanāya. 557
dehasya mokśho no mokśho na daṇḍasya kamaṇḍaloḥ
avidyāhridayagranthimokśho mokśho yatas tataḥ. 558
kulyāyām atha nadyāṁ vā śivakśhetrepi catvare
parṇaṁ patati cet tena taroḥ kiṁ nu śubhāśubham. 559
patrasya puśhpasya phalasya nāśavad
dehendriyaprāṇadhiyāṁ vināśaḥ
naivātmanaḥ svasya sadātmakasy
ānandākriter vrikśhavad asti caiśhaḥ. 560
prajñānaghana ity ātmalakśhaṇaṁ satyasūcakam
anūdyaupādhikasyaiva kathayanti vināśanam. 561
avināśī vā areyam ātmeti śrutir ātmanaḥ
prabravīty avināśitvaṁ vinaśyatsu vikāriśhu. 562
pāśhāṇavrikśhatriṇadhānyakaṭāmbarādyā
dagdhā bhavanti hi mrid eva yathā tathaiva
dehendriyāsumana ādi samastadriśyaṁ
jñānāgnidagdham upayāti parātmabhāvam. 563
vilakśhaṇaṁ yathā dhvāntaṁ līyate bhānutejasi
tathaiva sakalaṁ driśyaṁ brahmaṇi pravilīyate. 564
ghaṭe naśhṭe yathā vyoma vyomaiva bhavati sphuṭam
tathaivopādhivilaye brahmaiva brahmavit svayam. 565
kśhīraṁ kśhīre yathā kśhiptaṁ tailaṁ taile jalaṁ jale
saṁyuktam ekatāṁ yāti tathātmany ātmavin muniḥ. 566
evaṁ videhakaivalyaṁ sanmātratvam akhaṇḍitam
brahmabhāvaṁ prapadyaiśha yatir nāvartate punaḥ. 567
sadātmaikatvavijñānadagdhāvidyādivarśhmaṇaḥ
amuśhya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ. 568
māyāklriptau bandhamokśhau na staḥ svātmani vastutaḥ
yathā rajjau niśhkriyāyāṁ sarpābhāsavinirgamau. 569
āvriteḥ sadasattvābhyāṁ vaktavye bandhamokśhaṇe
nāvritir brahmaṇaḥ kācid anyābhāvād anāvritam
yady asty advaitahāniḥ syād dvaitaṁ no sahate śrutiḥ. 570
bandhañ ca mokśhañ ca mriśhaiva mūḍhā
buddher guṇaṁ vastuni kalpayanti
drigāvritiṁ meghakritāṁ yathā ravau
yatodvayāsaṅgacid etad akśharam. 571
astīti pratyayo yaś ca yaś ca nāstīti vastuni
buddher eva guṇāv etau na tu nityasya vastunaḥ. 572
atas tau māyayā klriptau bandhamokśhau na cātmani
niśhkale niśhkriye śānte niravadye nirañjane
advitīye pare tattve vyomavat kalpanā kutaḥ. 573
na nirodho na cotpattir na baddho na ca sādhakaḥ
na mumukśhur na vai mukta ity eśhā paramārthatā. 574
sakalanigamacūḍāsvāntasiddhāntarūpaṁ
param idam atiguhyaṁ darśitaṁ te mayādya
apagatakalidośhaṁ kāmanirmuktabuddhiṁ
svasutavad asakrittvāṁ bhāvyitvā mumukśhum. 575
iti śrutvā guror vākyaṁ praśrayeṇa kritānatiḥ
sa tena samanujñāto yayau nirmuktabandhanaḥ. 576
gurur eva sadānandasindhau nirmagnamānasaḥ
pāvayan vasudhāṁ sarvāṁ vicacāra nirantaraḥ. 577
ity ācāryasya śiśhyasya saṁvādenātmalakśhaṇam
nirūpitaṁ mumukśhūṇāṁ sukhabodhopapattaye. 578
hitam idam upadeśam ādriyantāṁ
vihitanirastasamastacittadośhāḥ
bhavasukhaviratāḥ praśāntacittāḥ
śrutirasikā yatayo mumukśhavo ye. 579
saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā
khinnānāṁ jalakāṁkśhayā marubhuvi bhrāntyā paribhrāmyatām
atyāsannasudhām budhiṁ sukhakaraṁ brahmādvayaṁ darśayaty
eśhā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī. 580
iti śaṁkarācāryaviracitaṁ vivekacūḍāmaṇi ..
oṁ tatsat

Siehe auch

Weblinks

Literatur

Seminare

Indische Schriften

19.04.2024 - 21.04.2024 Du bist einzigartig
Jeder Mensch ist ein Juwel mit besondern Talenten und Aufgaben. Entdecke dieses Einzigartige in dir! Hier kannst du tief in die gelebte Weisheit des Yoga eintauchen und deinem Leben neue Impulse gebe…
Swami Tattvarupananda
26.04.2024 - 28.04.2024 Ein Wochenende mit den Göttern
Du wirst mitgenommen auf eine kleine, spannende Reise mit den Göttern.
Die Götter werden lebendig durch die Geschichten, die erzählt werden,
wir werden uns damit befassen, wann die Götte…
Divya Jyoti van Neerbos

Jnana Yoga, Philosophie Jnana Yoga, Philosophie

19.04.2024 - 21.04.2024 Du bist einzigartig
Jeder Mensch ist ein Juwel mit besondern Talenten und Aufgaben. Entdecke dieses Einzigartige in dir! Hier kannst du tief in die gelebte Weisheit des Yoga eintauchen und deinem Leben neue Impulse gebe…
Swami Tattvarupananda
05.05.2024 - 10.05.2024 Liebe was du tust
Vedanta ist nicht nur die Philosophie der universellen Einheit, sie wird auch oft die Philosophie der vollkommenen Freiheit genannt. Du lernst, wie du Vedanta, also diese Freiheit, in dein tägliches…
Swami Tattvarupananda