Goraksha Shataka: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 181: Zeile 181:
:'''bhedān''' : Arten, Unterscheidungen ([[Bheda]])
:'''bhedān''' : Arten, Unterscheidungen ([[Bheda]])
:'''vijānāti''' : kennt (vi + [[jna|jñā]])
:'''vijānāti''' : kennt (vi + [[jna|jñā]])
:'''maheśvaraḥ''' : [[Shiva]], der große Herr ([[Maheshvara]])
:'''maheśvaraḥ''' : [[Maheshvara]], der große Herr ([[Shiva]])


==Sanskrit Text Goraksha Shataka Version eins==
==Sanskrit Text Goraksha Shataka Version eins==

Version vom 24. September 2017, 11:50 Uhr

Das Goraksha Shataka (Sanskrit: गोरक्षशतक gorakṣa-śataka n.) wörtl.: "die hundert Verse (Shataka) des Goraksha" ist ein bekanntes Werk über Hatha Yoga von Goraksha (Gorakhnath). Es lehrt in 101 Shloka die Quintessenz der Hatha Yoga Praxis. Viele dieser Verse werden in anderen Hatha Yoga Schriften zitiert bzw. in diese inkorporiert. So gibt es einige Verse in der Hatha Yoga Pradipika, die sich wortwörtlich bereits im Goraksha Shataka finden.

Mehr zum Goraksha Shataka

Das Goraksha Shataka ist eine der vier klassischen Schriften des Hatha Yoga. Hatha Yoga ist hauptsächlich Praxis. Aber um Hatha Yoga zu verstehen, ist es auch hilfreich, die Grundlagentexte zu lesen und sich mit ihnen auseinanderzusetzen. Goraksha Shataka ist einer dieser wichtigen Grundlagentexte. Goraksha Shataka wird auch geschrieben Gorakshashataka und Goraksasataka, Goraksha Sataka, Gorarakshasataka – und auch Goraksha Shatakam. Wörtlich heißt Goraksha Shatakam „Hundertheit des Goraksha“. Der folgende Video-Vortrag ist Teil des Yoga Vidya Lexikons zu Yoga, Meditation, Ayurveda, indischer Philosophie, indischer Mythologie und Spiritualität.


Sukadev über das Goraksha Shataka

Niederschrift eines Vortragsvideos (2014) von Sukadev über das Goraksha Shataka

Goraksha Shataka – die Hundertschaft von Goraksha. Goraksha war ein großer indischer Meister, der über vieles auch geschrieben hat. Er ist insbesondere bekannt das für Goraksha Shataka, das heißt, die hundert Verse des Goraksha. Hundert – Shataka, und Goraksha, der Name des Meisters. Goraksha Shataka, die hundert Verse des Meisters Goraksha. Das Goraksha Shataka gehört zu den vier klassischen Hatha Yoga Schriften. Die anderen drei sind: Shiva Samhita, Gheranda Samhita und Hatha Yoga Pradipika.

Das Goraksha Shataka ist dabei die kürzeste Schrift; das Goraksha Shataka beschreibt in hundert Versen das Wichtigste über Hatha Yoga. Du findest mehr über das Goraksha Shataka auf den Yoga Vidya Internetseiten, www.yoga-vidya.de. Gib einfach „Goraksha Shataka“ ein und dann findest du auch den vollständigen Text des Goraksha Shataka, du findest des Weiteren auch Übersetzungen dieses Textes und du findest Erläuterungen. Goraksha Shataka, die hundert Verse des Goraksha. Goraksha Shataka, eine der vier heiligen Hatha Yoga Schriften.

Goraksha Shataka Übersetzung, Sanskrit Text Devanagari und Umschrift, Wort-für-Wort-Übersetzung

Verneigung vor dem Meister

Ehrerbietung dem allerhöchsten Lehrer und Meister, dem Herrn und Beschützer Goraksha Natha.

ॐ परमगुरवे गोरक्षनाथाय नमः |
oṃ parama-gurave gorakṣa-nāthāya namaḥ |
om parama-gurave goraksa-nathaya namah |


Wort-für-Wort-Übersetzung

oṃ : Segnung (kosmischer Urklang Om)
parama-gurave : dem allerhöchsten Meister, Lehrer (Paramaguru)
gorakṣa-nāthāya : dem Herrn und Beschützer Goraksha (Gorakshanatha)
namaḥ : Verneigung, Ehrerbietung (Namas)

Anmerkungen: Goraksha (go-rakṣa) bedeutet wörtlich "Kuhhirt". Er wird in der Hatha Yoga Pradipika (1.5) als einer der großen Siddhas und Meister des Hatha Yoga erwähnt (Hatha Yoga Pradipika 1.5). Paramaguru bedeutet auch den Lehrer eines Lehrers (Guru).

Vers 1

1. Om. Ich werde nun das Goraksha Shataka, die Hundert Verse des Goraksha, verkünden, für die Befreiung der Menschen von den Fesseln der weltlichen Existenz. Es bewirkt die Erkenntnis des Selbst, und ist ein Schlüssel zum Tor der Unterscheidungskraft.


ॐ गोरक्षशतकं वक्ष्ये भवपाशविमुक्तये |
आत्मबोधकरं पुंसां विवेकद्वारकुञ्चिकाम् || १ ||
oṃ gorakṣa-śatakaṃ vakṣye bhava-pāśa-vimuktaye |
ātma-bodha-karaṃ puṃsāṃ viveka-dvāra-kuñcikām || 1 ||
om gorakhsa-shatakam vakshye bhava-pasha-vimuktaye |
atma-bodha-karam pumsam viveka-dvara-kunchikam || 1 ||


Wort-für-Wort-Übersetzung

oṃ : Segnung (kosmischer Urklang Om)
gorakṣa-śatakam' : das Goraksha Shataka, die hundert Verse (Shataka) des Goraksha
vakṣye : ich werde verkünden, lehren (vac)
bhava-pāśa-vimuktaye' : für die Befreiung (Vimukti) von den Fesseln (Pasha) der weltlichen Existenz (Bhava)
ātma-bodha-kara : das die Erkenntnis des Selbst (Atmabodha) bewirkt (Kara)
puṃsām : der Menschen (Pums)
viveka-dvāra-kuñcikām : einen Schlüssel (Kunchika) zum Tor (Dvara) der Unterscheidungskraft (Viveka)

Vers 2

2. Dieses Goraksha Shataka ist eine Leiter zur Befreiung. Es bedeutet das Überlisten des Todes (der Zeit). Denn, wenn der Geist von der Täuschung abgewandt ist, richtet er sich auf das höchste Selbst.


एतद्विमुक्तिसोपानमेतत्कालस्य वञ्चनम् |
यद्व्यावृत्तं मनो मोहादासक्तं परमात्मनि || २ ||
etad vimukti-sopānam etat kālasya vañcanam |
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani || 2 ||
etad vimukti-sopanam etat kalasya vanchanam |
yad vyavrittam mano mohad asaktam paramatmani || 2 ||


Wort-für-Wort-Übersetzung

etat : dies (Etad)
vimukti-sopānam : ist eine Leiter (Sopana) für die Befreiung (Vimukti)
etat : dies
kālasya : des Todes ("der Zeit", Kala)
vañcanam : ist das Täuschen ("Hintergehen, Entrinnen", Vanchana)
yat : weil (Yad)
vyāvṛttam : abgewandt (Vyavritta)
manas : der Geist, das Denken (Manas)
mohāt : von der Verblendung, Täuschung (Moha)
āsaktam : gerichtet ist ("hängend an", Asakta)
paramātmani : auf das höchste Selbst (Paramatman)

Anmerkung: Die Wissenschaft des Hatha Yoga wird im ersten Vers der Hatha Yoga Pradipika ebenfalls als eine Leiter bezeichnet (Hatha Yoga Pradipika 1.1).

Vers 3

3. Ein kluger Mensch praktiziert Yoga, den Vernichter des Leidens der weltlichen Existenz, der die Frucht des Wunschbaums der heiligen Überlieferung ist, dessen Zweige von den Vögeln, den Zweimalgeborenen, besucht werden.


द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् |
शमनं भवतापस्य योगं भजति सज्जनः || ३ ||
dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam |
śamanaṃ bhava-tāpasya yogaṃ bhajati saj-janaḥ || 3 ||
dvija-sevita-shakhasya shruti-kalpa-taroh phalam |
shamanam bhava-tapasya yogam bhajati saj-janah || 3 ||


Wort-für-Wort-Übersetzung

dvija-sevita-śākhasya : dessen Zweige (Shakha) von Vögeln, Zweimalgeborenen (Dvija) besucht (Sevita) werden
śruti-kalpa-taroḥ : des Wunschbaums (Kalpataru) der heiligen Überlieferung (Shruti)
phalam : die Frucht (Phala)
śamanam : den Vernichter ("Beruhiger", Shamana)
bhava-tāpasya : des Leidens (Tapa) der weltlichen Existenz (Bhava)
yogam : Yoga
bhajati : betreibt (bhaj)
saj-janaḥ : ein kluger, guter Mensch (Sajjana)

Anmerkungen: Dvija (dvi-ja) "zweimal geboren" bedeutet sowohl Vogel als auch die Mitglieder der drei oberen Kasten bzw. Stände (Varna). Shakha (śākhā) bedeutet auch einen "Zweig", also eine Schule bzw. Überlieferungstradition (Rezension) des Veda.

Vers 4

4. Körperstellung, Atemkontrolle, Rückzug der Sinne, Konzentration, Meditation und Versenkung - dies sind die sechs Glieder des Yoga.


आसनं प्राणसंयामः प्रत्याहारोऽथ धारणा |
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् || ४ ||
āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā |
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ || 4 ||
asanam prana-samyamaḥ pratyaharo'tha dharana |
dhyanam samadhir etani yogangani bhavanti shat || 4 ||


Wort-für-Wort-Übersetzung

āsanam : Körperstellung, Sitzhaltung (Asana)
prāṇa-saṃyāmaḥ : Atemkontrolle (Pranasamyama)
pratyāhāraḥ : Rückzug der Sinne (Pratyahara)
atha : und (Atha)
dhāraṇā : Konzentration (Dharana)
dhyānam : Meditation (Dhyana)
samādhiḥ : Versenkung (Samadhi)
etāni : dies (Etad)
yogāṅgāni : Bestandteile, Glieder des Yoga (Yoganga)
bhavanti : sind (bhū)
ṣaṭ : die sechs (Shat)

Anmerkungen: Pranasamyama (prāṇa-saṃyāma) ist ein Synonym für Pranayama. In den meisten Handschriften erscheint prāṇa-saṃrodhaḥ (Pranasamrodha), was ebenfalls soviel heißt wie "Kontrolle über den Atem bzw. die Lebensenergie Prana", wörtlich jedoch das "Anhalten (Samrodha) des Atems (Prana)" bedeutet, sich also insbesondere auf die Atemverhaltungen (Kumbhaka) bezieht.

Die im achtgliedrigen (Ashtanga) Yoga des Yogasutra gelehrten beiden Glieder Yama und Niyama werden somit im Goraksha Shataka nicht ausdrücklich erwähnt. In der Hatha Yoga Pradipika (1.17-18) werden wiederum zehn Yamas und zehn Niyamas gelehrt (bei Patanjali sind es jeweils nur fünf). Diese müssen allerdings textgeschichtlich als spätere Einschübe betrachtet werden (Hatha Yoga Pradipika 1.17).

Vers 5

5. Es gibt soviele Körperstellungen, wie es Arten von Lebewesen gibt. Maheshvara kennt all deren Unterscheidungen.

आसनानि तु तावन्ति यावत्यो जीवजातयः |
एतेषामखिलान्भेदान्विजानाति महेश्वरः || ५ ||
āsanāni tu tāvanti yāvatyo jīva-jātayaḥ |
eteṣām akhilān bhedān vijānāti maheśvaraḥ || 5 ||
asanani tu tavanti yavatyo jiva-jatayah |
etesham akhilan bhedan vijanati maheshvarah || 5 ||

Wort-für-Wort-Übersetzung

āsanāni : Körperstellungen, Sitzhaltungen (Asana)
tu : aber (Tu)
tāvanti : (gibt es) soviele (Tavat)
yāvatyaḥ : wie (Yavat)
jīva-jātayaḥ : Arten (Jati) von Lebewesen (Jiva)
eteṣām : davon, von diesen (Etad)
akhilān : alle (Akhila)
bhedān : Arten, Unterscheidungen (Bheda)
vijānāti : kennt (vi + jñā)
maheśvaraḥ : Maheshvara, der große Herr (Shiva)

Sanskrit Text Goraksha Shataka Version eins

(Version Kaivalyadham Institute)

Gorakṣa-śatakam
oṃ parama-gurave gorakṣanāthāya namaḥ
oṃ gorakṣa-śatakaṃ vakṣye bhava-pāśa-vimuktaye /
ātma-bodha-karaṃ puṃsāṃ viveka-dvāra-kuñcikām // 1 //

etad vimukti-sopānam etat kālasya vañcanam /

yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // 2 //

dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam /

śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // 3 //

āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā /

dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // 4 //

āsanāni tu tāvanti yāvatyo jīva-jātayaḥ /

eteṣām akhilān bhedān vijānāti maheśvaraḥ // 5 //

caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam /

tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // 6 //

āsanebhyaḥ samastebhyo dvayam eva viśiṣyate /

ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // 7 //

yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /

sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // 8 //

vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /

aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // 9 //

ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam /

yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // 10 //

ādhārākhye guda-sthāne paṅkajaṃ yac caturdalam /

tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā // 11 //

yoni-madhye mahāliṅgaṃ paścimābhimukhaṃ sthitam /

mastake maṇivad bhinnaṃ yo jānāti sa yogavit // 12 //

tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat /

caturasraṃ puraṃ vahner adho-meḍhram evābhidhīyate // 13 //

sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ /

svādhiṣṭhānākhyayā tasmān meḍhram evābhidhīyate // 14 //

tantunā maṇivat proto yatra kandaḥ suṣumṇayā /

tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // 15 //

ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ sva-gāṇḍavat /

tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ // 16 //

teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ /

prādhānyāt prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // 17 //

iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā /

gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // 18 //

alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā /

etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // 19 //

iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā /

suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // 20 //

dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe /

yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // 21 //

kūhuś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī /

evaṃ dvāram upāśritya tiṣṭhanti daśa nāḍikāḥ // 22 //

satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ /

iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ // 23 //

prāṇāpānau samānaś ca hy udāno vyāna eva ca /

nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ // 24 //

nāgādyāḥ pañca vikhyātāḥ prāṇādyāḥ pañca vāyavaḥ /

ete nāḍi-sahasreṣu vartante jīva-rūpiṇaḥ // 25 //

prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati /

vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // 26 //

ākṣipto bhuvi daṇḍena yathoccalati kandukaḥ /

prāṇāpāna-samākṣiptas tathā jīvo'nukṛṣyate // 27 //

rajju-baddho yathā śyeno gato'py ākṛṣyate(?) /

guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // 28 //

apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati /

ūrdhvādhaḥ saṃsthitāv etau yo jānāti sa yogavit // 29 //

kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalī-kṛtā /

brahma-dvāra-mukhaṃ nityaṃ mukhenāvṛtya tiṣṭhati // 30 //

prabuddhā vahni-yogena manasā mārutā hatā /

prajīva-guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // 31 //

mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam /

mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam // 32 //


vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam /
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // 33 //


kapāla-kuhare jihvā praviṣṭā viparītagā /
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // 34 //

ūrdhvaṃ meḍhrād adho nābher uḍḍiyānaṃ pracakṣate /

uḍḍiyāna-jayo bandho mṛtyu-mātaṅga-kesarī // 35 //

jālandhare kṛte bandhe kaṇṭha-saṅkoca-lakṣaṇe /

na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // 36 //

pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam /

apānam ūrdhvam ākṛṣya mūla-bandho nigadyate // 37 //

yataḥ kāla-bhayāt brahmā prāṇāyāma-parāyaṇaḥ /

yogino munayaś caiva tataḥ prāṇaṃ nibandhayet // 38 //

cale vāte calaṃ sarvaṃ niścale niścalaṃ bhavet /

yogī sthāṇutvam āpnoti tato vāyuṃ nibandhayet // 39 //

ṣaṭ-triṃśad-aṅgulaṃ haṃsaḥ prayāṇaṃ kurute bahiḥ /

vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate // 40 //

baddha-padmāsano yogī namaskṛtya guruṃ śivam /

nāsāgra-dṛṣṭir ekākī prāṇāyāmaṃ samabhyaset // 41 //

prāṇo deha-sthito vāyur āyāmas tan-nibandhanam /

eka-śvāsa-mayī mātrā tad yogī gaganāyate // 42 //

baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet /

dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // 43 //

amṛtodadhi-saṅkāśaṃ kṣīroda-dhavala-prabham /

dhyātvā candramayaṃ bimbaṃ prāṇāyāme sukhī bhavet // 44 //

prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ /

kumbhayitvā vidhānena bhūyaś candreṇa recayet // 45 //

prajvalaj-jvalana-jvālā- puñjam āditya-maṇḍalam /

dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet // 46 //

recakaḥ pūrakaś caiva kumbhakaḥ praṇavātmakaḥ /

prāṇāyāmo bhavet tredhā mātrā dvādaśa-saṃyutaḥ // 47 //

dvādaśādhamake mātrā madhyame dviguṇās tataḥ /

uttame triguṇā mātrāḥ prāṇāyāmasya nirṇayaḥ // 48 //

adhame ca ghano gharmaḥ kampo bhavati madhyame /

uttiṣṭhaty uttame yogī baddha-padmāsano muhuḥ // 49 //

aṅgānāṃ mardanaṃ śastaṃ śrama-saṃjāta-vāriṇā /

kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret // 50 //

mandaṃ mandaṃ pibed vāyuṃ mandaṃ mandaṃ viyojayet /

nādhikaṃ stambhayed vāyuṃ na ca śīghraṃ vimocayet // 51 //

ūrdhvam ākṛṣya cāpānaṃ vātaṃ prāṇe niyojayet /

mūrdhānaṃ nīyate śaktyā sarva-pāpaiḥ pramucyate // 52 //

prāṇāyāmo bhavaty evaṃ pātakendhana-pātakaḥ /

enombudhi-mahā-setuḥ procyate yogibhiḥ sadā // 53 //

āsanena rujo hanti prāṇāyāmena pātakam /

vikāraṃ mānasaṃ yogī pratyāhāreṇa sarvadā // 54 //

candrāmṛta-mayīṃ dhārāṃ pratyāhārati bhāskaraḥ /

tat-pratyāharaṇaṃ tasya pratyāhāraḥ sa ucyate // 55 //

ekā strī bhujyate dvābhyām āgatā soma-maṇḍalāt /

tṛtīyo yo bhavet tābhyāṃ sa bhavaty ajarāmaraḥ // 56 //

nābhideśe bhavaty eko bhāskaro dahanātmakaḥ /

amṛtātmā sthito nityaṃ tālumūle ca candramāḥ // 57 //

varṣaty adhomukhaś candro grasaty ūrdhva-mukho raviḥ /

jñātavyaṃ karaṇaṃ tatra yena pīyūṣam āpyate // 58 //

ūrdhva-nābhir adhas tālu ūrdhva-bhānur adhaḥ śaśī /

karaṇaṃ viparītākhyaṃ guru-vaktreṇa labhyate // 59 //

tridhā baddho vṛṣo yatra rauravīti mahāsvanam /

anāhataṃ ca tac cakraṃ hṛdaye yogino viduḥ // 60 //

anāhatam atikramya cākramya maṇipūrakam /

prāpte prāṇaṃ mahāpadmaṃ yogitvam amṛtāyate // 61 //

viśabdaḥ saṃsmṛto haṃso nirmalaḥ śuddha ucyate /

ataḥ kaṇṭhe viśuddhākhye cakraṃ cakra-vido viduḥ // 62 //

viśuddhe parame cakre dhṛtvā soma-kalā-jalam /

māsena na kṣayaṃ yāti vañcayitvā mukhaṃ raveḥ // 63 //

sampīḍya rasanāgreṇa rāja-danta-bilaṃ mahat /

dhyātvāmṛtamayīṃ devīṃ ṣaṇ-māsena kavir bhavet // 64 //

amṛtāpūrṇa-dehasya yogino dvi-tri-vatsarāt /

ūrdhvaṃ pravartate reto'py aṇimādi-guṇodayaḥ // 65 //

indhanāni yathā vahnis taila-varti ca dīpakaḥ /

tathā somakalā-pūrṇaṃ dehī dehaṃ na muñcati // 66 //

āsanena samāyuktaḥ prāṇāyāmena saṃyutaḥ /

pratyāhāreṇa saṃyukto dhāraṇāṃ ca samabhyaset // 67 //

hṛdaye pañca-bhūtānāṃ dhāraṇāṃ ca pṛthak pṛthak /

manaso niścalatvena dhāraṇā ca vidhīyate // 68 //

yā pṛthvī hari-tāla-deśa-rucirā pītā lakārānvitā saṃyuktā kamalāsanena hi catuṣkoṇā hṛdi sthāyinī /

prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād bhuvo dhāraṇā // 69 //

ardhendu-pratimaṃ ca kunda-dhavalaṃ kaṇṭhe'mbu-tattavṃ sthitaṃ yat pīyūṣa-va-kāra-bīja-sahitaṃ yuktaṃ sadā viṣṇunā /

prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā durvaha-kāla-kūṭa-jaraṇā syād vāriṇī dhāraṇā // 70 //

yat tāla-sthitam indra-gopa-sadṛśaṃ tattvaṃ trikoṇojjvalaṃ tejo-repha-mayaṃ pravāla-ruciraṃ rudreṇa yat saṅgatam /

prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā vahni-jayaṃ sadā vidadhate vaiśvānarī dhāraṇā // 71 //

yad bhinnāñjana-puñja-sānnibham idaṃ tattvaṃ bhruvor antare vṛttaṃ vāyumayaṃ ya-kāra-sahitaṃ yatreśvaro devatā /

prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā // 72 //

ākāśaṃ suviśuddha-vāri-sadṛśaṃ yad brahma-randhre sthitaṃ tatrādyena sadā-śivena sahitaṃ śāntaṃ ha-kārākṣaram /

prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā mokṣa-kavāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā // 73 //

stambhanī drāvaṇī caiva dahanī bhrāmaṇī tathā /

śoṣaṇī ca bhavanty evaṃ bhūtānāṃ pañca dhāraṇāḥ // 74 //

karmaṇā manasā vācā dhāraṇāḥ pañca durlabhāḥ /

vidhāya satataṃ yogī sarva-pāpaiḥ pramucyate // 75 //

sarvaṃ cintā-samāvarti yogino hṛdi vartate /

yat tattve niścitaṃ cetas tat tu dhyānaṃ pracakṣate // 76 //

dvidhā bhavati tad dhyānaṃ sa-guṇaṃ nirguṇaṃ tathā /

saguṇaṃ varṇa-bhedena nirguṇaṃ kevalaṃ viduḥ // 77 //

ādhāraṃ prathamaṃ cakraṃ tapta-kāñcana-sannibham /

nāsāgre dṛṣṭim ādāya dhyātvā muñcati kilbiṣam // 78 //

svādhiṣṭhānaṃ dvitīyaṃ tu san-māṇikya-suśobhanam /

nāsāgre dṛṣṭim ādāya dhyātvā muñcati pātakam // 79 //

taruṇāditya-saṃkāśaṃ cakraṃ ca maṇipūrakam /

nāsāgre dṛṣṭim ādāya dhyātvā saṃkṣobhayej jagat // 80 //

[verse missing]

vidyut-prabhāvaṃ hṛt-padme prāṇāyāma-vibhedanaiḥ /
nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // 82 //

santataṃ ghaṇṭikā-madhye viśuddhaṃ cāmṛtodbhavam /

nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // 83 //

bhruvor madhye sthitaṃ devaṃ snigdha-mauktika-sannibham /

nāsāgre dṛṣṭim ādāya dhyātvā'nandamayo bhavet // 84 //

nirguṇaṃ ca śivaṃ śāntaṃ gagane viśvatomukham /

nāsāgre dṛṣṭim ādāya dhyātvā duḥkhād vimucyate // 85 //

gudaṃ meḍhraṃ ca nābhiṃ ca hṛt-padme ca tad-ūrdhvataḥ /

ghaṇṭikāṃ lampikā-sthānaṃ bhrū-madhye parameśvaram // 86 //

nirmalaṃ gaganākāraṃ marīci-jala-sannibham /

ātmānaṃ sarvagaṃ dhyātvā yogī yogam avāpnuyāt // 87 //

kathitāni yathaitāni dhyāna-sthānāni yoginām /

upādhi-tattva-yuktāni kurvanty aṣṭa-guṇodayam // 88 //

upādhiś ca tathā tattvaṃ dvayam evam udāhṛtam /

upādhiḥ procyate varṇas tattvam ātmābhidhīyate // 89 //

upādhir anyathā-jñānaṃ tattvaṃ saṃsthitam anyathā /

samastopādhi-vidhvaṃsi sadābhyāsena yoginām // 90 //

ātma-varṇena bhedena dṛśyate sphāṭiko maṇiḥ /

mukto yaḥ śakti-bhedena so'yam ātmā praśasyate // 91 //

nirātaṅkaṃ nirālambaṃ niṣprapañcaṃ nirāśrayam /

nirāmayaṃ nirākāraṃ tattvaṃ tattvavido viduḥ // 92 //

śabdādyāḥ pañca yā mātrā yāvat karṇādiṣu smṛtāḥ /

tāvad eva smṛtaṃ dhyānaṃ tat-samādhir ataḥ param // 93 //

yadā saṃkṣīyate prāṇo mānasaṃ ca vilīyate /

tadā sama-rasaikatvaṃ samādhir abhidhīyate // 94 //

[verse missing]

dhāraṇāḥ pañca-nāḍyas tu dhyānaṃ ca ṣaṣṭhi-nāḍikāḥ /
dina-dvādaśakenaiva samādhiḥ prāṇa-saṃyamaḥ // 96 //

na gandhaṃ na rasaṃ rūpaṃ na sparśaṃ na ca niḥsvanam /

ātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā // 97 //

khādyate na ca kālena bādhyate na ca karmaṇā /

sādhyate na ca kenāpi yogī yuktaḥ samādhinā // 98 //

nirmalaṃ niścalaṃ nityaṃ niṣkriyaṃ nirguṇaṃ mahat /

vyoma-vijñānam ānandaṃ brahma brahma-vido viduḥ // 99 //

dugdhe kṣīraṃ dhṛte sarpir agnau vahnir ivārpitaḥ /

advayatvaṃ vrajen nityaṃ yogavit parame pade // 100 //

bhava-bhaya-vane vahnir mukti-sopāna-mārgataḥ /

advayatvaṃ vrajen nityaṃ yogavit parame pade // 101 //


gorakṣa-śatakaṃ samāptam

Goraksha Shataka Version 2

Hier die zweite Version vom Goraksha Shataka, basierend auf der Ausgabe von George Weston Briggs "Gorakhnath and the Kanphata Yogis (1939)":

gorakṣa-śatakam
oṃ haṭha-yoga-gorakṣa-śataka-prārambhaḥ
śrī-guruṃ paramānandaṃ vande svānanda-vigraham /
yasya saṃnidhya-mātreṇa cidānandāyate tanuḥ // GorS(2)_1 //
antar-niścalitātma-dīpa-kalikā-svādhāra-bandhādibhiḥ yo yogī yuga-kalpa-kāla-kalanāt tvaṃ jajegīyate /
jñānāmoda-mahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyakta-guṇādhikaṃ tam aniśaṃ śrī-mīnanāthaṃ bhaje // GorS(2)_2 //
namaskṛtya guruṃ bhaktyā gorakṣo jñānam uttamam /
abhīṣṭaṃ yogināṃ brūte paramānanda-kārakam // GorS(2)_3 //
gorakṣaḥ śatakaṃ vakti yogināṃ hita-kāmyayā /
dhruvaṃ yasyāvabodhena jāyate paramaṃ padam // GorS(2)_4 //
etad vimukti-sopānam etat kālasya vañcanam /
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // GorS(2)_5 (=1|2) //
dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam /
śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // GorS(2)_6 (=1|3) //
āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā /
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // GorS(2)_7 (=1|4) //
āsanāni tu tāvanti yāvatyo jīva-jātayaḥ /
eteṣām akhilān bhedān vijānāti maheśvaraḥ // GorS(2)_8 (=1|5) //
caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam /
tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // GorS(2)_9 (=1|6) //
āsanebhyaḥ samastebhyo dvayam eva viśiṣyate /
ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // GorS(2)_10 (=1|7) //
yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // GorS(2)_11 (=1|8) //
vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // GorS(2)_12 (=1|9) //
ṣaṭ-cakraṃ ṣoḍaśādhāraṃ trilakṣaṃ vyoma-pañcakam /
sva-dehe ye na jānanti kathaṃ sidhyanti yoginaḥ // GorS(2)_13 //
eka-stambhaṃ nava-dvāraṃ gṛhaṃ pañcādhidaivatam /
sva-dehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ // GorS(2)_14 //
caturdalaṃ syād ādhāraḥ svādhiṣṭhānaṃ ca ṣaṭ-dalam /
nābhau daśa-dalaṃ padmaṃ sūrya-saṅkhya-dalaṃ hṛdi // GorS(2)_15 //
kaṇṭhe syāt ṣoḍaśa-dalaṃ bhrū-madhye dvidalaṃ tathā /
sahasra-dalam ākhyātaṃ brahma-randhre mahā-pathe // GorS(2)_16 //
ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam /
yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // GorS(2)_17 (=1|10) //
ādhārākhyaṃ guda-sthānaṃ paṅkajaṃ ca catur-dalam /
tan-madhye procyate yoniḥ kāmākṣā siddha-vanditā // GorS(2)_18 (=1|11) //
yoni-madhye mahā-liṅgaṃ paścimābhimukhaṃ sthitam /
mastake maṇivad bimbaṃ yo jānāti sa yogavit // GorS(2)_19 (=1|12) //
tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat /
trikoṇaṃ tat-puraṃ vahner adho-meḍhrāt pratiṣṭhitam // GorS(2)_20 (=1|13) //
yat samādhau paraṃ jyotir anantaṃ viśvato-mukham /
tasmin dṛṣṭe mahā-yoge yātāyātaṃ na vidyate // GorS(2)_21 //
sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ /
svādhiṣṭhānāt padād asmān meḍhram evābhidhīyate // GorS(2)_22 (=1|14) //
tantunā maṇivat proto yatra kandaḥ suṣumṇayā /
tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // GorS(2)_23 (=1|15) //
dvādaśāre mahā-cakre puṇya-pāpa-vivarjite /
tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati // GorS(2)_24 //
ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ khagāṇḍavat /
tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ // GorS(2)_25 (=1|16) //
teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ /
pradhānaṃ prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // GorS(2)_26 (=1|17) //
iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā /
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // GorS(2)_27 (=1|18) //
alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā /
etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // GorS(2)_28 (=1|19) //
iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā /
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // GorS(2)_29 (=1|20) //
dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe /
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // GorS(2)_30 (=1|21) //
kuhūś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī /
evaṃ dvāram upāśritya tiṣṭhanti daśa-nāḍikāḥ // GorS(2)_31 (=1|22) //
iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ /
satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ // GorS(2)_32 (=1|23) //
prāṇo'pānaḥ samānaś ca udāno vyānau ca vāyavaḥ /
nāgaḥ kūrmo'tha kṛkaro devadatto dhanañjayaḥ // GorS(2)_33 (=1|24) //
hṛdi prāṇo vasen nityaṃ apāno guda-maṇḍale /
samāno nābhi-deśe syād udānaḥ kaṇṭha-madhyagaḥ // GorS(2)_34 //
udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ /
kṛkaraḥ kṣuta-kṛj jñeyo devadatto vijṛmbhaṇe // GorS(2)_35 //
na jahāti mṛtaṃ cāpi sarva-vyāpi dhanañjayaḥ /
ete sarvāsu nāḍīṣu bhramante jīva-rūpiṇaḥ // GorS(2)_36 (=1|25) //
ākṣipto bhuja-daṇḍena yathoccalati kandukaḥ /
prāṇāpāna-samākṣiptas tathā jīvo na tiṣṭhati // GorS(2)_38 (=1|27) //
prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati /
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // GorS(2)_39 (=1|26) //
rajju-baddho yathā śyeno gato'py ākṛṣyate(?) /
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // GorS(2)_40 (=1|28) //
apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati /
ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit // GorS(2)_41 (=1|29) //
ha-kāreṇa bahir yāti sa-kāreṇa viśet punaḥ /
haṃsa-haṃsety amuṃ mantraṃ jīvo japati sarvadā // GorS(2)_42 //
ṣaṭ-śatānitvaho-rātre sahasrāṇy eka-viṃśatiḥ /
etat saṅkhyānvitaṃ mantra jīvo japati sarvadā // GorS(2)_43 //
ajapā nāma gāyatrī yogināṃ mokṣa-dāyinī /
asyāḥ saṅkalpa-mātreṇa sarva-pāpaiḥ pramucyate // GorS(2)_44 //
anayā sadṛśī vidyā anayā sadṛśo japaḥ /
anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati // GorS(2)_45 //
kundalinyāḥ samudbhūtā gāyatrī prāṇa-dhāriṇī /
prāṇa-vidyā mahā-vidyā yas tāṃ vetti sa yogavit // GorS(2)_46 //
kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti /
brahma-dvāra-mukhaṃ nityaṃ mukhenācchādya tiṣṭhati // GorS(2)_47 (=1|30) //
yena dvāreṇa gantavyaṃ brahma-sthānam anāmayam /
mukhenācchādya tad-dvāraṃ prasuptā parameśvarī // GorS(2)_48 //
prabuddhā vahni-yogena manasā mārutā hatā /
sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // GorS(2)_49 (=1|31) //
prasphurad-bhujagākārā padma-tantu-nibhā śubhā /
prabuddhā vahni-yogena vratya ūrdhvaṃ suṣumṇayā // GorS(2)_50 //
udghaṭayet kapātaṃ tu yathā kuñcikayā haṭhāt /
kuṇḍalinyā tathā yogī mokṣa-dvāraṃ prabhedayet // GorS(2)_51 //
kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyātvā ca tat prekṣitam /
vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śakti-prabodhān naraḥ // GorS(2)_52 (=HYP 1.50) //
aṅgānāṃ mardanaṃ kuryāc chrama-jātena vāriṇā /
kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret // GorS(2)_53 (=1|50) //
brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ /
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // GorS(2)_54 (=HYP 1.59) //
susnigdhaṃ madhurāhāraṃ caturthāṃśa-vivarjitam /
bhujyate sura-samprītyai mitāhāraḥ sa ucyate // GorS(2)_55 (=HYP 1.60) //
kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ /
bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā // GorS(2)_56 (=HYP 3.107) //
mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam /
mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam // GorS(2)_57 (=1|32) //
śodhanaṃ nāḍi-jālasya cālanaṃ candra-sūryayoḥ /
rasānāṃ śoṣaṇaṃ caiva mahā-mudrābhidhīyate // GorS(2)_58 //
vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam /
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // GorS(2)_59 (=1|33) //
candrāṅgena samabhyasya sūryāṅgenābhyaset punaḥ /
yāvat tulyā bhavet saṅkhyā tato mudrāṃ visarjayet // GorS(2)_60 (=HYP 3.15) //
na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ /
api muktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryate // GorS(2)_61 (=HYP 3.16) //
kṣaya-kuṣṭha-gudāvarta- gulmājīrṇa-purogamāḥ /
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset // GorS(2)_62 (=HYP 3.17) //
kathiteyaṃ mahāmudrā mahā-siddhi-karā nṝṇām /
gopanīyā prayatnena na deyā yasya kasyacit // GorS(2)_63 (=HYP 3.18) //
kapāla-kuhare jihvā praviṣṭā viparītagā /
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // GorS(2)_64 (=1|34) //
na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
na ca mūrcchā bhavet tasya yo mudrāṃ vetti khecarīm // GorS(2)_65 (=HYP 3.39) //
pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
bādhyate na sa kālena yo mudrāṃ vetti khecarīm // GorS(2)_66 (=HYP 3.40) //
cittaṃ carati khe yasmāj jihvā carati khe gatā /
tenaiṣā khecarī nāma mudrā siddhair nirūpitā // GorS(2)_67 (=HYP 3.41) //
bindu-mūlaṃ śarīraṃ tu śirās tatra pratiṣṭhitāḥ /
bhāvayanti śarīraṃ yā āpāda-tala-mastakam // GorS(2)_68 //
khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
na tasya kṣarate binduḥ kāminyāliṅgitasya ca // GorS(2)_69 //
yāvad binduḥ sthito dehe tāvat kāla-bhayaṃ kutaḥ /
yāvad baddhā nabho-mudrā tāvad bindur na gacchati // GorS(2)_70 //
calito'pi yadā binduḥ samprāptaś ca hutāśanam /
vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yoni-mudrayā // GorS(2)_71 (=HYP 3.43) //
sa punar dvividho binduḥ paṇḍuro lohitas tathā /
pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārājaḥ // GorS(2)_72 //
sindūra-drava-saṅkāśaṃ ravi-sthāne sthitaṃ rajaḥ /
śaśi-sthāne sthito bindus tayor aikyaṃ sudurlabham // GorS(2)_73 //
binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ /
ubhayoḥ saṅgamād eva prāpyate paramaṃ padam // GorS(2)_74 //
vāyunā śakti-cāreṇa preritaṃ tu mahā-rajaḥ /
bindunaiti sahaikatvaṃ bhaved divyaṃ vapus tadā // GorS(2)_75 //
śukraṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṃyutam /
tayoḥ samarasaikatvaṃ yojānāti sa yogavit // GorS(2)_76 //
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahā-khagaḥ /
uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate // GorS(2)_77 (=HYP 3.56) //
udarāt paścime bhāge hy adho nābher nigadyate /
uḍḍīyanasya bandho'yaṃ tatra bandho vidhīyate // GorS(2)_78 //
badhnāti hi sirājālam adho-gāmi śiro-jalam /
tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ // GorS(2)_79 (=HYP 3.71) //
jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe /
pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati // GorS(2)_80 (=1|36, HYP 3.72) //
pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam /
apānam ūrdhvam ākṛṣya mūla-bandho'bhidhīyate // GorS(2)_81 (=1|37, HYP 3.61) //
apāna-prāṇayor aikyāt kṣayān mūtra-purīṣayoḥ /
yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt // GorS(2)_82 (=1|38, HYP 3.65) //
padmāsanaṃ samāruhya sama-kāya-śiro-dharaḥ /
nāsāgra-dṛṣṭir ekānte japed oṅkāram avyayam // GorS(2)_83 //
bhūr bhuvaḥ svar ime lokāḥ soma-sūryāgni-devatāḥ /
yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti // GorS(2)_84 //
trayaḥ kālās trayo vedās trayo lokās trayaḥ sverāḥ /
trayo devāḥ sthitā yatra tat paraṃ jyotir om iti // GorS(2)_85 //
kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī /
tridhā śaktiḥ sthitā yatra tat paraṃ jyotir om iti // GorS(2)_86 //
ākārāś ca tatho-kāro ma-kāro bindu-saṃjñakaḥ /
tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti // GorS(2)_87 //
vacasā taj jayed bījaṃ vapuṣā tat samabhyaset /
manasā tat smaren nityaṃ tat paraṃ jyotir om iti // GorS(2)_88 //
śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā /
lipyate na sa pāpena padma-patram ivāmbhasā // GorS(2)_89 //
cale vāte calo bindur niścale niścalo bhavet /
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // GorS(2)_90 (=1|39, HYP 2.2) //
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // GorS(2)_91 (=HYP 2.3) //
yāvad baddho marud dehe yāvac cittaṃ nirākulam /
yāvad dṛṣṭir bhruvor madhye tāvat kāla-bhayaṃ kutaḥ // GorS(2)_92 (=HYP 2.40) //
ataḥ kāla-bhayād brahmā prāṇāyāma-parāyaṇaḥ /
yogino munayaś caiva tato vāyuṃ nirodhayet // GorS(2)_93 //
ṣaṭ-triṃśad-aṅgulo haṃsaḥ prayāṇaṃ kurute bahiḥ /
vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate // GorS(2)_94 (=1|40) //
śuddhim eti yadā sarvaṃ nāḍī-cakraṃ malākulam /
tadaiva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ // GorS(2)_95 //
baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet /
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // GorS(2)_96 (=1|43) //
amṛtaṃ dadhi-saṅkāśaṃ go-kṣīra-rajatopamam /
dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet // GorS(2)_97 (=1|44) //
dakṣiṇo śvāsam ākṛṣya pūrayed udaraṃ śanaiḥ /
kumbhayitvā vidhānena puraś candreṇa recayet // GorS(2)_98 (=1|45) //
prajvalaj-jvalana-jvālā- puñjam āditya-maṇḍalam /
dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet // GorS(2)_99 (=1|46) //
prāṇaṃ codiḍayā piben parimitaṃ bhūyo'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
sūrya-candramasor anena vidhinā bimba-dvayaṃ dhyāyataḥ śuddhā nāḍi-gaṇā bhavanti yamino māsa-trayād ūrdhvataḥ // GorS(2)_100 (=HYP 2.10) //
yatheṣṭhaṃ dhāraṇaṃ vāyor analasya pradīpanam /
nādābhivyaktir ārogyaṃ jāyate nāḍi-śodhanāt // GorS(2)_101 //
iti gorakṣa-śatakaṃ sampūrṇam

Siehe auch

Weblinks

Literatur

Seminare

Der RSS-Feed von https://www.yoga-vidya.de/seminare/interessengebiet/sanskrit-und-devanagari/?type=2365 konnte nicht geladen werden: Fehler beim Parsen von XML für RSS