Nirvana Manjari

Aus Yogawiki

Nirvana Manjari gilt als der grundlegende Text über Nicht-Dualität und wird Adi Shankaracharya zugeschrieben. Nirvana (IAST: nirvāṇa; Devanagari: निर्वाण) bezieht sich auf das Erlöschen der Existenz; Befreiung vom Leiden der materiellen Existenz und wird synonym mit Moksha verwendet. Im Yoga bezieht sich Nirvana auf das "Aufhören" (das dem Geist innewohnt), gemäß der Amanaska Yoga Abhandlung, die sich mit Meditation, Absorption, yogischen Kräften und Befreiung beschäftigt. Nachfolgend sind die Verse des Nirvana Manjari in IAST und in Devanagari-Schrift aufgeführt.

Nirvana Manjari in IAST:

||nirvāṇamañjarī||

ahaṃ nāmaro naiva martyo na daityo
na gandharvayakṣaḥ piśācaḥ prabhedaḥ |
pumānnaiva na strī tathā naiva ṣaṇḍhaḥ
prakṛṣṭaḥ prakāśasvarūpaḥ śivo'ham ||1||


ahaṃ naiva bālo yuvā naiva vṛddho
na varṇī na ca brahmacārī gṛhasthaḥ |
vanastho'pi nāhaṃ na saṃnyastadharmā
jagajjanmanāśaikahetuḥ śivo'ham ||2||


ahaṃ naiva meyastirobhūtamāya-
stathaivekṣituṃ māṃ pṛthaṅnāstyupāyaḥ |
samāśliṣṭakāyatrayo'pyadvitīyaḥ
sadā'tīndriyaḥ sarvarūpaḥ śivo'ham ||3||


ahaṃ naiva mantā na gantā na vaktā
na kartā na bhoktā na muktāśramasthaḥ |
yathāhaṃ manovṛttibhedasvarūpa-
stathā sarvavṛtipradīpaḥ śivo'ham ||4||


na me lokayātrāpravāhapravṛtti
rna me bandhabuddhyā durīhānivṛttiḥ |
pravṛttirnivṛttyā'sya cittasya vṛtti-
ryatastanvahaṃ tatsvarūpaḥ śivo'ham ||5||


nidānaṃ yadajñānakāryasya kāryaṃ
vinā yasya sattvaṃ svato naiva bhāti |
yadādyantamadhyāntarālāntarāla-
prakāśātmakaṃ syāttadevāhamasmi ||6||


yato'haṃ na buddhirna me kāryasiddhi-
ryato nāhamaṅga na me liṅgabhaṅgaḥ |
hṛdākāśavartī gatāṅgatrayārtiḥ
sadā saccidānandamūrtiḥ śivo'ham ||7||


yadāsīdvilāsādvikāro jagadya-
dvikarāśrayo nādvitīyatvataḥ syāt |
manobuddhicittāhamākāravṛtti-
pravṛttiryataḥ syāttadevāhamasmi ||8||


yadantarbahirvyāpakaṃ nityaśuddhaṃ
yadekaṃ sadā saccidānandakandam |
yataḥ sthūlasūkṣmaprapañcasya bhānaṃ
yatastatprasutistadevāhamasmi ||9||


yadarkenduvidyutprabhājālamālā-
vilāsāspadaṃ yatsvabhedādiśūnyam |
samastaṃ jagadyasya pādātmakaṃ syā-
dyataḥ śaktibhānaṃ tadevāhamasmi ||10||


yataḥ kālamṛtyurbibheti prakāmaṃ
yataścittabuddhīndriyāṇāṃ vilāsaḥ |
haribrahmarudrendracandrādināṃ
prakāśo yataḥ syāttadevāhamasmi ||11||


yadākāśavatsarvagaṃ śāntarūpaṃ
paraṃ jyotirākāraśūnyaṃ vareṇyam |
yadādyantaśūnyaṃ paraṃ śaṅkarākhyaṃ
yadantarvibhāvyaṃ tadevāhamasmi ||12||

iti śrīmacchaṅkarācāryakṛtā nirvāṇmañjarī samāptā ||

Nirvana Manjari in IAST mit der Übersetzung:

Strophe 1:

ahaṃ nāmaro naiva martyo na daityo
na gandharvayakṣaḥ piśācaḥ prabhedaḥ |
pumānnaiva na strī tathā naiva ṣaṇḍhaḥ
prakṛṣṭaḥ prakāśasvarūpaḥ śivo'ham ||1||

Übersetzung (Strophe 1):

Ich bin weder unsterblich (Gott) noch ein Sterblicher (Mensch) noch ein Daitya.
Ich bin keiner der Gandharvas, Yakshas oder Pishachas.
Ich bin weder Mann, noch Frau, noch Eunuch.
Ich bin Shiva, das strahlende Wesen.

Strophe 2:

ahaṃ naiva bālo yuvā naiva vṛddho
na varṇī na ca brahmacārī gṛhasthaḥ |
vanastho'pi nāhaṃ na saṃnyastadharmā
jagajjanmanāśaikahetuḥ śivo'ham ||2||

Übersetzung (Strophe 2):

Ich bin weder ein Kind noch ein Jugendlicher noch ein alter Mann.
Ich gehöre keiner Kaste an, ich bin weder ein Brahmachari noch ein Hausherr (Grihastha).
Ich bin weder ein Asket, der im Wald lebt, noch bin ich ein Sannyasin.
Ich bin der Shiva (Shivoham), der die Quelle der Verursachung und der Auflösung des Jagat ist.

Strophe 3:

ahaṃ naiva meyastirobhūtamāya-
stathaivekṣituṃ māṃ pṛthaṅnāstyupāyaḥ |
samāśliṣṭakāyatrayo'pyadvitīyaḥ
sadā'tīndriyaḥ sarvarūpaḥ śivo'ham ||3||

Übersetzung (Strophe 3):

Nach dem Verschwinden von Maya kann ich überhaupt nicht mehr gemessen werden.
Es gibt keine separate Möglichkeit, mich zu sehen.
Auch wenn ich drei Körper (wahrscheinlich Bezugnahme auf Sthula Sharira, Sukshma Sharira und Karana Sharira) umarme, bin ich einer ohne einen zweiten.
Ich bin Shiva, für immer unerreichbar für die Sinne, gegenwärtig in allen Formen.

Strophe 4:

ahaṃ naiva mantā na gantā na vaktā
na kartā na bhoktā na muktāśramasthaḥ |
yathāhaṃ manovṛttibhedasvarūpa-
stathā sarvavṛtipradīpaḥ śivo'ham ||4||

Übersetzung (Strophe 4):

Ich bin weder derjenige, der denkt, noch derjenige, der geht, noch derjenige, der spricht.
Ich bin weder der Handelnde [[[Karta]]), noch derjenige, der Erfahrungen macht (Bhokta), noch bin ich im Zustand der Freiheit (Mukta).
In allen geistigen Zuständen, in die ich eintrete, bin ich immer noch der Shiva - der Erleuchter dieser geistigen Zustände (Vritti).

Strophe 5:

na me lokayātrāpravāhapravṛtti
rna me bandhabuddhyā durīhānivṛttiḥ |
pravṛttirnivṛttyā'sya cittasya vṛtti-
ryatastanvahaṃ tatsvarūpaḥ śivo'ham ||5||

Übersetzung (Strophe 5):

Ich bin nicht derjenige mit den Tendenzen von pravṛtti ("Neigung") und nivṛtti (Abneigung) auf der weltlichen Reise.
Ich bin nicht die unaufhörliche Bosheit, die aus intellektuellen Anhaftungen entsteht.
Ich bin jener Shiva, dessen Natur verwirklicht wird, wenn der Geist seine Tendenz, zu denken "Ich bin der Körper", aufgibt.

Strophe 6:

nidānaṃ yadajñānakāryasya kāryaṃ
vinā yasya sattvaṃ svato naiva bhāti |
yadādyantamadhyāntarālāntarāla-
prakāśātmakaṃ syāttadevāhamasmi ||6||

Übersetzung (Strophe 6):

Ich bin nichts anderes als diese primäre Ursache. Ich bin der Ursprung der Unwissenheit.
Ohne mich kann die Wirklichkeit nicht leuchten. Ich bin der Erleuchter des Anfangs, des Endes, der Mitte und all der Zwischenräume.

Strophe 7:

yato'haṃ na buddhirna me kāryasiddhi-
ryato nāhamaṅga na me liṅgabhaṅgaḥ |
hṛdākāśavartī gatāṅgatrayārtiḥ
sadā saccidānandamūrtiḥ śivo'ham ||7||

Übersetzung (Strophe 7):

Es gibt für mich keine Aufgabe zu erfüllen, da ich nicht der Geist bin.
Es gibt für mich keine Zerstörung der charakteristischen Eigenschaften, da ich kein Teil bin.
Ich bin Shiva, der im Herz-Raum wohnt, frei vom Elend der dreifachen Teilung (wahrscheinlich Bezugnahme auf Sthula Sharira, Sukshma Sharira und Karana Sharira), immer in der Form von Existenz-Bewusstsein-Glückseligkeit (Satchidananda).

Strophe 8:

yadāsīdvilāsādvikāro jagadya-
dvikarāśrayo nādvitīyatvataḥ syāt |
manobuddhicittāhamākāravṛtti-
pravṛttiryataḥ syāttadevāhamasmi ||8||

Übersetzung (Strophe 8):

Die mannigfaltige Welt erscheint aufgrund meiner Verspieltheit. Sie basiert nicht auf tatsächlichen Unterschieden, da es kein zweites gibt (d.h., es gibt nichts anderes als mich).
Ich bin nichts anderes als das, woraus die Vorstellungen von Geist, Intellekt, Gedächtnis und "Ich"-sein entstehen.

Strophe 9:

yadantarbahirvyāpakaṃ nityaśuddhaṃ
yadekaṃ sadā saccidānandakandam |
yataḥ sthūlasūkṣmaprapañcasya bhānaṃ
yatastatprasutistadevāhamasmi ||9||

Übersetzung (Strophe 9):

Ich bin dieser Shiva, der immer rein ist und alles durchdringt - innen und außen,
Der ewig ist und der Glückseligkeit ist,
Der der Schöpfer des Grob (Sthula)- und Feinstofflichen (Sukshma) ist,
Und durch den das Universum entsteht.

Strophe 10:

yadarkenduvidyutprabhājālamālā-
vilāsāspadaṃ yatsvabhedādiśūnyam |
samastaṃ jagadyasya pādātmakaṃ syā-
dyataḥ śaktibhānaṃ tadevāhamasmi ||10||

Übersetzung (Strophe 10):

Ich bin nichts anderes als das, was die Spielwiese für die wunderbaren Strahlen der Sonne, des Mondes
und des Blitzes ist, das, was ohne Unterteilung ist, usw., das die Grundlage für das gesamte Universum ist,
aufgrund dessen Shakti leuchtet.

Strophe 11:

yataḥ kālamṛtyurbibheti prakāmaṃ
yataścittabuddhīndriyāṇāṃ vilāsaḥ |
haribrahmarudrendracandrādināṃ
prakāśo yataḥ syāttadevāhamasmi ||11||

Übersetzung (Strophe 11):

Selbst Kala (kāla; काल) bedeutet hier Gott des Todes) hat Furcht vor dem, was ich bin (nämlich Shiva),
Von dem der Verstand, der Intellekt und die Sinne ihre Ausdruckskraft beziehen,
Und von dem Hari, Brahma, Rudra, Indra, Chandra ihren Namen und ihren Glanz erhalten - :das bin ich (s. Ich bin das in Yogawiki).

Strophe 12:

yadākāśavatsarvagaṃ śāntarūpaṃ
paraṃ jyotirākāraśūnyaṃ vareṇyam |
yadādyantaśūnyaṃ paraṃ śaṅkarākhyaṃ
yadantarvibhāvyaṃ tadevāhamasmi ||12||

Übersetzung (Strophe 12):

Ich bin der Shiva, der alles durchdringend ist wie Akasha,
Dessen Form Stille ist,
Dessen Form Glanz ist,
Der die Unendlichkeit ist,
der weder Ende noch Anfang hat,
Und der Shankara genannt wird,
und das, was innerlich verwirklicht wird.

Nirvana Manjari in Devanagari-Schrift:

॥ निर्वाणमञ्जरी ॥

अहं नामरो नैव मर्त्यो न दैत्यो
न गन्धर्वयक्षः पिशाचः प्रभेदः ।
पुमान्नैव न स्त्री तथा नैव षण्ढः
प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥१॥
अहं नैव बालो युवा नैव वृद्धो
न वर्णी न च ब्रह्मचारी गृहस्थः ।
वनस्थोऽपि नाहं न संन्यस्तधर्मा
जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥२॥
अहं नैव मेयस्तिरोभूतमाय-
स्तथैवेक्षितुं मां पृथङ्नास्त्युपायः ।
समाश्लिष्टकायत्रयोऽप्यद्वितीयः
सदाऽतीन्द्रियः सर्वरूपः शिवोऽहम् ॥ ३ ॥
अहं नैव मन्ता न गन्ता न वक्ता
न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
स्तथा सर्ववृतिप्रदीपः शिवोऽहम् ॥४॥
न मे लोकयात्राप्रवाहप्रवृत्ति
र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः ।
प्रवृत्तिर्निवृत्त्याऽस्य चित्तस्य वृत्ति-
र्यतस्तन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५ ॥
निदानं यदज्ञानकार्यस्य कार्यं
विना यस्य सत्त्वं स्वतो नैव भाति ।
यदाद्यन्तमध्यान्तरालान्तराल-
प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६ ॥
यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-
र्यतो नाहमङ्ग न मे लिङ्गभङ्गः ।
हृदाकाशवर्ती गताङ्गत्रयार्तिः
सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७॥
यदासीद्विलासाद्विकारो जगद्य-
द्विकराश्रयो नाद्वितीयत्वतः स्यात् ।
मनोबुद्धिचित्ताहमाकारवृत्ति-
प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥ ८ ॥
यदन्तर्बहिर्व्यापकं नित्यशुद्धं
यदेकं सदा सच्चिदानन्दकन्दम् ।
यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं
यतस्तत्प्रसुतिस्तदेवाहमस्मि ॥९॥
यदर्केन्दुविद्युत्प्रभाजालमाला-
विलासास्पदं यत्स्वभेदादिशून्यम् ।
समस्तं जगद्यस्य पादात्मकं स्या-
द्यतः शक्तिभानं तदेवाहमस्मि ॥ १० ॥
यतः कालमृत्युर्बिभेति प्रकामं
यतश्चित्तबुद्धीन्द्रियाणां विलासः ।
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनां
प्रकाशो यतः स्यात्तदेवाहमस्मि ॥११॥
यदाकाशवत्सर्वगं शान्तरूपं
परं ज्योतिराकारशून्यं वरेण्यम् ।
यदाद्यन्तशून्यं परं शङ्कराख्यं
यदन्तर्विभाव्यं तदेवाहमस्मि ॥ १२॥

इति श्रीमच्छङ्कराचार्यकृता निर्वाण्मञ्जरी समाप्ता ॥

Quellen: Teilweise sanskritdocuments.org und teilweise https://www.atmaprabodha.in für die Übersetzung.

Videolink zur Rezitation des Nirvana Manjari:

Siehe auch