Devi Kavacham: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
 
(7 dazwischenliegende Versionen desselben Benutzers werden nicht angezeigt)
Zeile 3: Zeile 3:
==Das Sanskrit Wort Devi  Kavacham==
==Das Sanskrit Wort Devi  Kavacham==
Devi Kavacham, Sanskrit देवीकवच devīkavaca n.: Die Rüstung der Göttin, das Schutzgewand der Göttin, Schutzmantra von Durga.
Devi Kavacham, Sanskrit देवीकवच devīkavaca n.: Die Rüstung der Göttin, das Schutzgewand der Göttin, Schutzmantra von Durga.
==Video Devi Kavacham Rezitation==
Hier ein Devi Kavacham Rezitations-Video:
{{#ev:youtube|gY-ifEVmBm0}}


==Devi Kavacham Sanskrit Text in der IAST Transliteration==
==Devi Kavacham Sanskrit Text in der IAST Transliteration==
Zeile 378: Zeile 384:
||atha shri devyah kavacham||
||atha shri devyah kavacham||


:om asya shrichandikavachasya brahma rishih, anushtup chhandah,  
:om asya shrichandikavachasya [[brahma]] [[rishi]]h, anushtup chhandah,  
:chamunda devata, anganyasoktamataro bijam, digbandhadevatastattvam,  
:[[chamunda]] [[devata]], anganyasoktamataro [[bija]]m, digbandhadevatastattvam,  
:shrijagadambaprityarthe saptashatipathangatvena jape viniyogah|
:shrijagadambaprityarthe saptashatipathangatvena jape viniyogah|
:om namash‍chandikayai||
:om namash‍chandikayai||


:markandeya uvacha
:[[markandeya]] uvacha
:om yad‌guhyam paramam loke sarvarakshakaram nrinam|
:om yad‌guhyam paramam loke sarvarakshakaram nrinam|
:yanna kasyachidakhyatam tanme bruhi pitamaha||1||
:yanna kasyachidakhyatam tanme bruhi pitamaha||1||
Zeile 397: Zeile 403:
:saptamam kalaratriti mahagauriti chashtamam||4||
:saptamam kalaratriti mahagauriti chashtamam||4||


:navamam siddhidatri cha navadurgah prakirtitah|
:navamam [[siddhi]]datri cha [[navadurga]]h prakirtitah|
:uktanyetani namani brahmanaiva mahatmana||5||
:uktanyetani namani brahmanaiva mahatmana||5||


Zeile 410: Zeile 416:


:pretasanstha tu chamunda varahi mahishasana|
:pretasanstha tu chamunda varahi mahishasana|
:aindri gajasamarudha vaishnavi garudasana||9||
:[[aindri]] gajasamarudha [[vaishnavi]] [[garudasana]]||9||


:mahesh‍vari vrisharudha kaumari shikhivahana|
:mahesh‍vari vrisharudha kaumari shikhivahana|
:lakshmih padmasana devi padmahasta haripriya||10||
:lakshmih padmasana devi padmahasta [[haripriya]]||10||


:sh‍vetarupadhara devi ish‍vari vrishavahana|
:sh‍vetarupadhara devi ish‍vari vrishavahana|
Zeile 440: Zeile 446:


:udichyam patu kaumari aishanyam shuladharini|
:udichyam patu kaumari aishanyam shuladharini|
:urdhvam brahmani me rakshedadhastad vaishnavi tatha||19||
:urdhvam brahmani me rakshedadhastad [[vaishnavi]] tatha||19||


:evam dasha disho rakshechchamunda shavavahana|
:evam dasha disho rakshechchamunda shavavahana|
Zeile 452: Zeile 458:


:shankhini chakshushormadhye shrotrayordvaravasini|
:shankhini chakshushormadhye shrotrayordvaravasini|
:kapolau kalika rakshetkarnamule tu shankari||23||
:kapolau kalika rakshetkarnamule tu [[shankari]]||23||


:nasikayam sugandha cha uttaroshthe cha charchika|
:nasikayam sugandha cha uttaroshthe cha charchika|
:adhare chanritakala jihvayam cha sarasvati||24||
:adhare chanritakala jihvayam cha sarasvati||24||


:dantan rakshatu kaumari kanthadeshe tu chandika|
:dantan rakshatu [[kaumari]] kanthadeshe tu chandika|
:ghantikam chitraghanta cha mahamaya cha taluke ||25||
:ghantikam chitraghanta cha mahamaya cha taluke ||25||


:kamakshi chibukam rakshed vacham me sarvamangala|
:kamakshi chibukam rakshed vacham me [[sarvamangala]]|
:grivayam bhadrakali cha prishthavanshe dhanurdhari||26||
:grivayam bhadrakali cha prishthavanshe dhanurdhari||26||


Zeile 475: Zeile 481:
:putana kamika medhram gude mahishavahini ||30||
:putana kamika medhram gude mahishavahini ||30||


:katyam bhagavati rakshejjanuni vindhyavasini|
:katyam [[bhagavati]] rakshejjanuni vindhyavasini|
:janghe mahabala rakshetsarvakamapradayini ||31||
:janghe mahabala rakshetsarvakamapradayini ||31||


Zeile 482: Zeile 488:


:nakhan danshtrakarali cha keshansh‍chaivordhvakeshini|
:nakhan danshtrakarali cha keshansh‍chaivordhvakeshini|
:romakupeshu kauberi tvacham vagish‍vari tatha||33||
:romakupeshu kauberi tvacham [[vagish‍vari]] tatha||33||


:raktamajjavasamansanyasthimedansi parvati|
:raktamajjavasamansanyasthimedansi [[parvati]]|
:antrani kalaratrish‍cha pittam cha mukutesh‍vari||34||
:antrani kalaratrish‍cha pittam cha mukutesh‍vari||34||


:padmavati padmakoshe kaphe chudamanistatha|
:[[padmavati]] padmakoshe kaphe chudamanistatha|
:jvalamukhi nakhajvalamabhedya sarvasandhishu||35||
:jvalamukhi nakhajvalamabhedya sarvasandhishu||35||


:shukram brahmani me rakshechchhayam chhatresh‍vari tatha|
:[[shukra]]m [[brahmani]] me rakshechchhayam chhatresh‍vari tatha|
:ahankaram mano buddhim rakshenme dharmadharini||36||
:ahankaram mano buddhim rakshenme dharmadharini||36||


Zeile 496: Zeile 502:
:vajrahasta cha me rakshetpranam kalyanashobhana||37||
:vajrahasta cha me rakshetpranam kalyanashobhana||37||


:rase rupe cha gandhe cha shabde sparshe cha yogini|
:rase rupe cha gandhe cha shabde sparshe cha [[yogini]]|
:sattvam rajastamash‍chaiva rakshennarayani sada||38||
:sattvam rajastamash‍chaiva rakshennarayani [[sada]]||38||


:ayu rakshatu varahi dharmam rakshatu vaishnavi|
:ayu rakshatu varahi dharmam rakshatu vaishnavi|
Zeile 503: Zeile 509:


:gotramindrani me rakshetpashunme raksha chandike|
:gotramindrani me rakshetpashunme raksha chandike|
:putran rakshenmahalakshmirbharyam rakshatu bhairavi||40||
:putran rakshenmahalakshmirbharyam rakshatu [[bhairavi]]||40||


:panthanam supatha rakshenmargam kshemakari tatha|
:panthanam supatha rakshenmargam kshemakari tatha|
:rajadvare mahalakshmirvijaya sarvatah sthita||41||
:rajadvare mahalakshmirvijaya sarvatah [[sthita]]||41||


:rakshahinam tu yatsthanam varjitam kavachena tu|
:rakshahinam tu yatsthanam varjitam kavachena tu|
:tatsarvam raksha me devi jayanti papanashini||42||
:tatsarvam [[raksha]] me devi jayanti papanashini||42||


:padamekam na gachchhettu yadichchhechchhubhamatmanah|
:padamekam na gachchhettu yadichchhechchhubhamatmanah|
:kavachenavrito nityam yatra yatraiva gachchhati||43||
:kavachenavrito [[nitya]]m [[yatra]] yatraiva gachchhati||43||


:tatra tatrarthalabhash‍cha vijayah sarvakamikah|
:tatra tatrarthalabhash‍cha vijayah sarvakamikah|
Zeile 518: Zeile 524:
:paramaish‍varyamatulam prapsyate bhutale puman||44||
:paramaish‍varyamatulam prapsyate bhutale puman||44||


:nirbhayo jayate martyah sangrameshvaparajitah|
:nirbhayo [[jaya]]te martyah sangrameshvaparajitah|
:trailokye tu bhavetpujyah kavachenavritah puman||45||
:trailokye tu bhavetpujyah kavachenavritah puman||45||


Zeile 524: Zeile 530:
:yah pathetprayato nityam trisandhyam shraddhayanvitah||46||
:yah pathetprayato nityam trisandhyam shraddhayanvitah||46||


:daivi kala bhavettasya trailokyeshvaparajitah|
:daivi [[kala]] bhavettasya trailokyeshvaparajitah|
:jived varshashatam sagramapanrityuvivarjitah| 47||
:jived varshashatam sagramapanrityuvivarjitah| 47||


Zeile 533: Zeile 539:
:bhucharah khecharash‍chaiva jalajash‍chopadeshikah||49||
:bhucharah khecharash‍chaiva jalajash‍chopadeshikah||49||


:sahaja kulaja mala dakini shakini tatha|
:[[sahaja]] kulaja mala [[dakini]] [[shakini]] tatha|
:antarikshachara ghora dakinyash‍cha mahabalah||50||
:[[antariksha]]chara ghora dakinyash‍cha mahabalah||50||


:grahabhutapishachash‍cha yakshagandharvarakshasah|
:grahabhutapishachash‍cha yakshagandharvarakshasah|
Zeile 543: Zeile 549:


:yashasa vardhate so'pi kirtimanditabhutale|
:yashasa vardhate so'pi kirtimanditabhutale|
:japetsaptashatim chandim kritva tu kavacham pura||53||
:japetsaptashatim [[chandi]]m kritva tu kavacham pura||53||


:yavadbhumandalam dhatte sashailavanakananam|
:yavadbhumandalam dhatte sashailavanakananam|
:tavattishthati medinyam santatih putrapautriki||54||
:tavattishthati medinyam santatih putrapautriki||54||


:dehante paramam sthanam yatsurairapi durlabham|
:dehante [[parama]]m [[sthana]]m yatsurairapi durlabham|
:prapnoti purusho nityam mahamayaprasadatah||55||
:prapnoti purusho nityam mahamayaprasadatah||55||


:labhate paramam rupam shivena saha modate||om||56||
:labhate paramam rupam shivena saha modate||om||56||


:iti devyah kavacham sampurnam|
:iti devyah kavacham [[sampurna]]m|




==Siehe auch==
==Siehe auch==


Weitere Hymnen zur Verehrung der [[Göttliche Mutter|Göttlichen Mutter]] rezitiert, nicht nur an Navaratri:
* [[Durga Saptashloki]]
* [[Argala Stotra]]
* [[Durgashtottara Shatanama Stotram]]
* [[Devi Kilaka Stotra]]
* [[Ratri Suktam]]
* [[Devi Atharvashirsham]]
* [[Durga Saptashati]]
* [[Durga Saptashati]]
* [[Devi Mahatmyam]]
* [[Devi Mahatmyam]]
* [[Durga Saptashloki]]
* [[Devi Archanam]]
* [[Argala Stotra]]
* [[Devi Suktam]]
* [[Devi Sukta]]




Zeile 569: Zeile 582:
[[Kategorie:Sanskrit Text]]
[[Kategorie:Sanskrit Text]]
[[Kategorie:Navaratri]]
[[Kategorie:Navaratri]]
[[Kategorie:Kavacham]]
[[Kategorie:Devi Mantra]]
[[Kategorie:Navaratri Stotra]]

Aktuelle Version vom 16. September 2017, 19:31 Uhr

Devi Kavacham Sanskrit Text, Devanagari, Umschrift, Erläuterung und Rezitation. Devi Kavacham, wörtlich die Rüstung, der Schutz der Göttlichen Mutter, ist eine Hymne gerichtet an Devi bzw. Durga mit der Bitte um Schutz. Die verschiedenen Aspekte der Göttlichen Mutter werden angerufen, um von allen Seiten und in allen Aspekten der Persönlichkeit Schutz zu geben. Devi Kavacham wird rezitiert zu Beginn von Navaratri bzw. zu Beginn der Rezitation von Devi Mahatmyam bzw. Durga Saptashati. Eine mögliche Reihenfolge der Durga Texte ist Durga Saptashloki, , Devi Kavacham, Argala Stotra, Devi Kilaka Stotra. Danach folgt die Rezitation der Durga Saptashati.

Das Sanskrit Wort Devi Kavacham

Devi Kavacham, Sanskrit देवीकवच devīkavaca n.: Die Rüstung der Göttin, das Schutzgewand der Göttin, Schutzmantra von Durga.

Video Devi Kavacham Rezitation

Hier ein Devi Kavacham Rezitations-Video:

Devi Kavacham Sanskrit Text in der IAST Transliteration

Devi Kavacham, Sanskrit देवीकवच devīkavaca n.: Die Rüstung der Göttin, das Schutzgewand der Göttin, Schutzmantra von Durga.

Hier der Sanskrit Text des Devi Kavacham in der wissenschaftlichen Transkription, IAST Transliteration:

॥atha śrī devyāḥ kavacam॥

oṃ asya śrīcaṇḍīkavacasya brahmā ṛṣiḥ, anuṣṭup chandaḥ,
cāmuṇḍā devatā, aṅganyāsoktamātaro bījam, digbandhadevatāstattvam,
śrījagadambāprītyarthe saptaśatīpāṭhāṅgatvena jape viniyogaḥ।
oṃ namaś‍caṇḍikāyai॥
mārkaṇḍeya uvāca
oṃ yad‌guhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām।
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha॥1॥
brahmovāca
asti guhyatamaṃ vipra sarvabhūtopakārakam।
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune॥2॥
prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī।
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam ॥3॥
pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca।
saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam॥4॥
navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ।
uktānyetāni nāmāni brahmaṇaiva mahātmanā॥5॥
agninā dahyamānastu śatrumadhye gato raṇe।
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ॥6॥
na teṣāṃ jāyate kiṃcidaśubhaṃ raṇasaṃkaṭe।
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi॥7॥
yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate।
ye tvāṃ smaranti deveśi rakṣase tānna saṃśayaḥ॥8॥
pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā।
aindrī gajasamāruḍhā vaiṣṇavī garuḍāsanā॥9॥
māheś‍varī vṛṣāruḍhā kaumārī śikhivāhanā।
lakṣmīḥ padmāsanā devī padmahastā haripriyā॥10॥
ś‍vetarupadharā devī īś‍varī vṛṣavāhanā।
brāhmī haṃsasamāruḍhā sarvābharaṇabhūṣitā॥11॥
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ।
nānābharaṇaśobhāḍhyā nānāratnopaśobhitāḥ॥12॥
dṛśyante rathamāruḍhā devyaḥ krodhasamākulāḥ।
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham॥13॥
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca।
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam॥14॥
daityānāṃ dehanāśāya bhaktānāmabhayāya ca।
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai॥15॥
namaste'stu mahāraudre mahāghoraparākrame।
mahābale mahotsāhe mahābhayavināśini॥16॥
trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini।
prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā॥17॥
dakṣiṇe'vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī।
pratīcyāṃ vāruṇī rakṣed vāyavyāṃ mṛgavāhinī॥18॥
udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī।
ūrdhvaṃ brahmāṇi me rakṣedadhastād vaiṣṇavī tathā॥19॥
evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā।
jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ॥20॥
ajitā vāmapārśve tu dakṣiṇe cāparājitā।
śikhāmudyotini rakṣedumā mūrdhni vyavasthitā॥21॥
mālādharī lalāṭe ca bhruvau rakṣed yaśasvinī।
trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike॥22॥
śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī।
kapolau kālikā rakṣetkarṇamūle tu śāṃkarī॥23॥
nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā।
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī॥24॥
dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā।
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke ॥25॥
kāmākṣī cibukaṃ rakṣed vācaṃ me sarvamaṅgalā।
grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī॥26॥
nīlagrīvā bahiḥkaṇṭhe nalikāṃ nalakūbarī।
skandhayoḥ khaṅ‍ginī rakṣed bāhū me vajradhāriṇī॥27॥
hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca।
nakhāñchūleś‍varī rakṣetkukṣau rakṣetkuleś‍varī॥28॥
stanau rakṣenmahādevī manaḥ śokavināśinī।
hṛdaye lalitā devī udare śūladhāriṇī॥29॥
nābhau ca kāminī rakṣed guhyaṃ guhyeś‍varī tathā।
pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī ॥30॥
kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī।
jaṅghe mahābalā rakṣetsarvakāmapradāyinī ॥31॥
gulphayornārasiṃhī ca pādapṛṣṭhe tu taijasī।
pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī॥32॥
nakhān daṃṣṭrākarālī ca keśāṃś‍caivordhvakeśinī।
romakūpeṣu kauberī tvacaṃ vāgīś‍varī tathā॥33॥
raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī।
antrāṇi kālarātriś‍ca pittaṃ ca mukuṭeś‍varī॥34॥
padmāvatī padmakośe kaphe cūḍāmaṇistathā।
jvālāmukhī nakhajvālāmabhedyā sarvasaṃdhiṣu॥35॥
śukraṃ brahmāṇi me rakṣecchāyāṃ chatreś‍varī tathā।
ahaṃkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī॥36॥
prāṇāpānau tathā vyānamudānaṃ ca samānakam।
vajrahastā ca me rakṣetprāṇaṃ kalyāṇaśobhanā॥37॥
rase rupe ca gandhe ca śabde sparśe ca yoginī।
sattvaṃ rajastamaś‍caiva rakṣennārāyaṇī sadā॥38॥
āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī।
yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī॥39॥
gotramindrāṇi me rakṣetpaśūnme rakṣa caṇḍike।
putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī॥40॥
panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā।
rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā॥41॥
rakṣāhīnaṃ tu yatsthānaṃ varjitaṃ kavacena tu।
tatsarvaṃ rakṣa me devi jayantī pāpanāśinī॥42॥
padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ।
kavacenāvṛto nityaṃ yatra yatraiva gacchati॥43॥
tatra tatrārthalābhaś‍ca vijayaḥ sārvakāmikaḥ।
yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niś‍citam।
paramaiś‍varyamatulaṃ prāpsyate bhūtale pumān॥44॥
nirbhayo jāyate martyaḥ saṃgrāmeṣvaparājitaḥ।
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān॥45॥
idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham ।
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ॥46॥
daivī kalā bhavettasya trailokyeṣvaparājitaḥ।
jīved varṣaśataṃ sāgramapamṛtyuvivarjitaḥ। 47॥
naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ।
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ cāpi yadviṣam॥48॥
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale।
bhūcarāḥ khecarāś‍caiva jalajāś‍copadeśikāḥ॥49॥
sahajā kulajā mālā ḍākinī śākinī tathā।
antarikṣacarā ghorā ḍākinyaś‍ca mahābalāḥ॥50॥
grahabhūtapiśācāś‍ca yakṣagandharvarākṣasāḥ।
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ ॥51॥
naśyanti darśanāttasya kavace hṛdi saṃsthite।
mānonnatirbhaved rājñastejovṛddhikaraṃ param॥52॥
yaśasā vardhate so'pi kīrtimaṇḍitabhūtale।
japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā॥53॥
yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam।
tāvattiṣṭhati medinyāṃ saṃtatiḥ putrapautrikī॥54॥
dehānte paramaṃ sthānaṃ yatsurairapi durlabham।
prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ॥55॥
labhate paramaṃ rupaṃ śivena saha modate॥oṃ॥56॥
iti devyāḥ kavacaṃ sampūrṇam।

Devi Kavacham Devanagari

Hier das Devi Kavacham in der Devanagari Schrift:

॥अथ श्री देव्याः कवचम्॥

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः,
चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।
ॐ नमश्‍चण्डिकायै॥
मार्कण्डेय उवाच
ॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह॥१॥
ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥२॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥३॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥४॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥५॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥६॥
न तेषां जायते किंचिदशुभं रणसंकटे।
नापदं तस्य पश्यामि शोकदुःखभयं न हि॥७॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥८॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना।
ऐन्द्री गजसमारुढा वैष्णवी गरुडासना॥९॥
माहेश्‍वरी वृषारुढा कौमारी शिखिवाहना।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥१०॥
श्‍वेतरुपधरा देवी ईश्‍वरी वृषवाहना।
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता॥११॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः॥१२॥
दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्॥१३॥
खेटकं तोमरं चैव परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥१४॥
दैत्यानां देहनाशाय भक्तानामभयाय च।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै॥१५॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।
महाबले महोत्साहे महाभयविनाशिनि॥१६॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥१७॥
दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी।
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥१८॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी।
ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा॥१९॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः॥२०॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता।
शिखामुद्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता॥२१॥
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥२२॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी॥२३॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका।
अधरे चामृतकला जिह्वायां च सरस्वती॥२४॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥२५॥
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥२६॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।
स्कन्धयोः खङ्‍गिनी रक्षेद् बाहू मे वज्रधारिणी॥२७॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च।
नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्‍वरी॥२८॥
स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।
हृदये ललिता देवी उदरे शूलधारिणी॥२९॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्‍वरी तथा।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥३०॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥३१॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥३२॥
नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी।
रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा॥३३॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती।
अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी॥३४॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥३५॥
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥३६॥
प्राणापानौ तथा व्यानमुदानं च समानकम्।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥३७॥
रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी।
सत्त्वं रजस्तमश्‍चैव रक्षेन्नारायणी सदा॥३८॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥३९॥
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥४०॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥४१॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥४२॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति॥४३॥
तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्‍चितम्।
परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान्॥४४॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्॥४५॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥४६॥
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः। ४७॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्॥४८॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।
भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः॥४९॥
सहजा कुलजा माला डाकिनी शाकिनी तथा।
अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः॥५०॥
ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥५१॥
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्॥५२॥
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥५३॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम्।
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥५४॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥५५॥
लभते परमं रुपं शिवेन सह मोदते॥ॐ॥५६॥
इति देव्याः कवचं सम्पूर्णम्।

Devi Kavacham in vereinfachter Schrift

Hier Devi Kavacham in der vereinfachten Schrift, in der Hunter Transliteration:

||atha shri devyah kavacham||

om asya shrichandikavachasya brahma rishih, anushtup chhandah,
chamunda devata, anganyasoktamataro bijam, digbandhadevatastattvam,
shrijagadambaprityarthe saptashatipathangatvena jape viniyogah|
om namash‍chandikayai||
markandeya uvacha
om yad‌guhyam paramam loke sarvarakshakaram nrinam|
yanna kasyachidakhyatam tanme bruhi pitamaha||1||
brahmovacha
asti guhyatamam vipra sarvabhutopakarakam|
devyastu kavacham punyam tachchhrinushva mahamune||2||
prathamam shailaputri cha dvitiyam brahmacharini|
tritiyam chandraghanteti kushmandeti chaturthakam ||3||
panchamam skandamateti shashtham katyayaniti cha|
saptamam kalaratriti mahagauriti chashtamam||4||
navamam siddhidatri cha navadurgah prakirtitah|
uktanyetani namani brahmanaiva mahatmana||5||
agnina dahyamanastu shatrumadhye gato rane|
vishame durgame chaiva bhayartah sharanam gatah||6||
na tesham jayate kinchidashubham ranasankate|
napadam tasya pashyami shokaduhkhabhayam na hi||7||
yaistu bhaktya snrita nunam tesham vriddhih prajayate|
ye tvam smaranti deveshi rakshase tanna sanshayah||8||
pretasanstha tu chamunda varahi mahishasana|
aindri gajasamarudha vaishnavi garudasana||9||
mahesh‍vari vrisharudha kaumari shikhivahana|
lakshmih padmasana devi padmahasta haripriya||10||
sh‍vetarupadhara devi ish‍vari vrishavahana|
brahmi hansasamarudha sarvabharanabhushita||11||
ityeta matarah sarvah sarvayogasamanvitah|
nanabharanashobhadhya nanaratnopashobhitah||12||
drishyante rathamarudha devyah krodhasamakulah|
shankham chakram gadam shaktim halam cha musalayudham||13||
khetakam tomaram chaiva parashum pashameva cha|
kuntayudham trishulam cha sharngamayudhamuttamam||14||
daityanam dehanashaya bhaktanamabhayaya cha|
dharayantyayudhanittham devanam cha hitaya vai||15||
namaste'stu maharaudre mahaghoraparakrame|
mahabale mahotsahe mahabhayavinashini||16||
trahi mam devi dushprekshye shatrunam bhayavardhini|
prachyam rakshatu mamaindri agneyyamagnidevata||17||
dakshine'vatu varahi nairrityam khadgadharini|
pratichyam varuni rakshed vayavyam nrigavahini||18||
udichyam patu kaumari aishanyam shuladharini|
urdhvam brahmani me rakshedadhastad vaishnavi tatha||19||
evam dasha disho rakshechchamunda shavavahana|
jaya me chagratah patu vijaya patu prishthatah||20||
ajita vamaparshve tu dakshine chaparajita|
shikhamudyotini raksheduma murdhni vyavasthita||21||
maladhari lalate cha bhruvau rakshed yashasvini|
trinetra cha bhruvormadhye yamaghanta cha nasike||22||
shankhini chakshushormadhye shrotrayordvaravasini|
kapolau kalika rakshetkarnamule tu shankari||23||
nasikayam sugandha cha uttaroshthe cha charchika|
adhare chanritakala jihvayam cha sarasvati||24||
dantan rakshatu kaumari kanthadeshe tu chandika|
ghantikam chitraghanta cha mahamaya cha taluke ||25||
kamakshi chibukam rakshed vacham me sarvamangala|
grivayam bhadrakali cha prishthavanshe dhanurdhari||26||
nilagriva bahihkanthe nalikam nalakubari|
skandhayoh khan‍gini rakshed bahu me vajradharini||27||
hastayordandini rakshedambika changulishu cha|
nakhanchhulesh‍vari rakshetkukshau rakshetkulesh‍vari||28||
stanau rakshenmahadevi manah shokavinashini|
hridaye lalita devi udare shuladharini||29||
nabhau cha kamini rakshed guhyam guhyesh‍vari tatha|
putana kamika medhram gude mahishavahini ||30||
katyam bhagavati rakshejjanuni vindhyavasini|
janghe mahabala rakshetsarvakamapradayini ||31||
gulphayornarasinhi cha padaprishthe tu taijasi|
padangulishu shri rakshetpadadhastalavasini||32||
nakhan danshtrakarali cha keshansh‍chaivordhvakeshini|
romakupeshu kauberi tvacham vagish‍vari tatha||33||
raktamajjavasamansanyasthimedansi parvati|
antrani kalaratrish‍cha pittam cha mukutesh‍vari||34||
padmavati padmakoshe kaphe chudamanistatha|
jvalamukhi nakhajvalamabhedya sarvasandhishu||35||
shukram brahmani me rakshechchhayam chhatresh‍vari tatha|
ahankaram mano buddhim rakshenme dharmadharini||36||
pranapanau tatha vyanamudanam cha samanakam|
vajrahasta cha me rakshetpranam kalyanashobhana||37||
rase rupe cha gandhe cha shabde sparshe cha yogini|
sattvam rajastamash‍chaiva rakshennarayani sada||38||
ayu rakshatu varahi dharmam rakshatu vaishnavi|
yashah kirtim cha lakshmim cha dhanam vidyam cha chakrini||39||
gotramindrani me rakshetpashunme raksha chandike|
putran rakshenmahalakshmirbharyam rakshatu bhairavi||40||
panthanam supatha rakshenmargam kshemakari tatha|
rajadvare mahalakshmirvijaya sarvatah sthita||41||
rakshahinam tu yatsthanam varjitam kavachena tu|
tatsarvam raksha me devi jayanti papanashini||42||
padamekam na gachchhettu yadichchhechchhubhamatmanah|
kavachenavrito nityam yatra yatraiva gachchhati||43||
tatra tatrarthalabhash‍cha vijayah sarvakamikah|
yam yam chintayate kamam tam tam prapnoti nish‍chitam|
paramaish‍varyamatulam prapsyate bhutale puman||44||
nirbhayo jayate martyah sangrameshvaparajitah|
trailokye tu bhavetpujyah kavachenavritah puman||45||
idam tu devyah kavacham devanamapi durlabham |
yah pathetprayato nityam trisandhyam shraddhayanvitah||46||
daivi kala bhavettasya trailokyeshvaparajitah|
jived varshashatam sagramapanrityuvivarjitah| 47||
nashyanti vyadhayah sarve lutavisphotakadayah|
sthavaram jangamam chaiva kritrimam chapi yadvisham||48||
abhicharani sarvani mantrayantrani bhutale|
bhucharah khecharash‍chaiva jalajash‍chopadeshikah||49||
sahaja kulaja mala dakini shakini tatha|
antarikshachara ghora dakinyash‍cha mahabalah||50||
grahabhutapishachash‍cha yakshagandharvarakshasah|
brahmarakshasavetalah kushmanda bhairavadayah ||51||
nashyanti darshanattasya kavache hridi sansthite|
manonnatirbhaved rajnastejovriddhikaram param||52||
yashasa vardhate so'pi kirtimanditabhutale|
japetsaptashatim chandim kritva tu kavacham pura||53||
yavadbhumandalam dhatte sashailavanakananam|
tavattishthati medinyam santatih putrapautriki||54||
dehante paramam sthanam yatsurairapi durlabham|
prapnoti purusho nityam mahamayaprasadatah||55||
labhate paramam rupam shivena saha modate||om||56||
iti devyah kavacham sampurnam|


Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: