Devi Archanam

Aus Yogawiki

Devi Archanam heißt "Ehrerbietung an die Göttin". Archanam heißt Ehrerbietung, Devi heißt Göttin. Devi heißt auch Engel sowie "die Strahlende". Im weiteren Sinn ist Devi jeder Aspekt der Göttin, der Göttlichen Mutter. Im engeren Sinn bezieht sich Devi auf Durga. Devi Archanam ist auch der Name eines Textes, der die 108 Namen der Göttlichen Mutter umfasst.

Devi Archanam kann rezitiert werden. Es kann auch verbunden werden mit dem Darbringen von Blütenblättern, Reis und Weihrauch. Devi Archanam kann Teil einer Durga Puja sein. Devi Archanam bzw. Durga Archamam wird besonders während der ersten 3 Tage von Navaratri, des neuntägigen Festes zur Verehrung der göttlichen Mutter, rezitiert. Devi Archanam wird auch bezeichnet als Devi Ashtottara Shata Namavali, der Reigen der 108 Namen der Devi. Die 108 Namen der Durga als Hymne gibt es unter Durgashtottara Shatanama Stotram.

Manifestationen von Devi

108 Namen von Durga bzw. Devi - IAST Transkription

Hier die 108 Namen Durgas in der wissenschaftlichen Transkription - Devi Archanam in der IAST Transliteration:

Śrī-devy-aṣṭottara-śata-nāmāvaliḥ

1 oṃ ādi-śaktye namaḥ
2 oṃ mahā-devyai namaḥ
3 oṃ ambikāyai namaḥ
4 oṃ parameśvaryai namaḥ
5 oṃ īśvaryai namaḥ
6 oṃ anīśvaryai namaḥ
7 oṃ yoginyai namaḥ
8 oṃ sarva-bhūteśvaryai namaḥ
9 oṃ jayāyai namaḥ
10 oṃ vijayāyai namaḥ
11 oṃ jayantyai namaḥ
12 oṃ śāmbhavyai namaḥ
13 oṃ śāntyai namaḥ
14 oṃ brāhmyai namaḥ
15 oṃ brahmāṇḍa-dhāriṇyai namaḥ
16 oṃ mahā-rūpāyai namaḥ
17 oṃ mahā-māyāyai namaḥ
18 oṃ maheśvaryai namaḥ
19 oṃ lokarakṣiṇyai namaḥ
20 oṃ durgāyai namaḥ
21 oṃ durga-pārāyai namaḥ
22 oṃ bhakta-cintāmaṇyai namaḥ
23 oṃ mṛtyai namaḥ
24 oṃ siddhyai namaḥ
25 oṃ mūrtyai namaḥ
26 oṃ sarva-siddhi-pradāyai namaḥ
27 oṃ mantra-mūrtyai namaḥ
28 oṃ mahā-kālyai namaḥ
29 oṃ sarva-mūrti-svarūpiṇyai namaḥ
30 oṃ veda-mūrtyai namaḥ
31 oṃ veda-bhūtyai namaḥ
32 oṃ vedāntāyai namaḥ
33 oṃ vyavahāriṇyai namaḥ
34 oṃ anaghāyai namaḥ
35 oṃ bhagavatyai namaḥ
36 oṃ raudrāyai namaḥ
37 oṃ rudra-svarūpiṇyai namaḥ
38 oṃ nārāyaṇyai namaḥ
39 oṃ nāra-siṃhyai namaḥ
40 oṃ nāga-yajñopavītinyai namaḥ
41 oṃ śaṅkha-cakra-gadā-dhāriṇyai namaḥ
42 oṃ jaṭā-mukuṭa-śobhinyai namaḥ
43 oṃ apramāṇāyai namaḥ
44 oṃ pramāṇāyai namaḥ
45 oṃ ādi-madhyāvasānāyai namaḥ
46 oṃ puṇya-dāyai namaḥ
47 oṃ puṇyopacāriṇyai namaḥ
48 oṃ puṇya-kīrtyai namaḥ
49 oṃ stutāyai namaḥ
50 oṃ viśālākṣyai namaḥ
51 oṃ gambhīrāyai namaḥ
52 oṃ rūpānvitāyai namaḥ
53 oṃ kāla-rātryai namaḥ
54 oṃ analpa-siddhyai namaḥ
55 oṃ kamalāyai namaḥ
56 oṃ padma-vāsinyai namaḥ
57 oṃ mahā-sarasvatyai namaḥ
58 oṃ manaḥ-siddhāyai namaḥ
59 oṃ mano-yoginyai namaḥ
60 oṃ mātaṅginyai namaḥ
61 oṃ caṇḍa-muṇḍa-cāriṇyai namaḥ
62 oṃ daitya-dānava-nāśinyai namaḥ
63 oṃ meṣa-jyotiṣāyai namaḥ
64 oṃ parañ-jyotiṣāyai namaḥ
65 oṃ ātma-jyotiṣāyai namaḥ
66 oṃ sarva-jyotiḥ-svarūpiṇyai namaḥ
67 oṃ sahasra-mūrtyai namaḥ
68 oṃ śarvāṇyai namaḥ
69 oṃ sūrya-mūrti-svarūpiṇyai namaḥ
70 oṃ āyur-lakṣmyai namaḥ
71 oṃ vidyā-lakṣmyai namaḥ
72 oṃ sarva-lakṣmī-pradāyai namaḥ
73 oṃ vicakṣaṇāyai namaḥ
74 oṃ kṣīrārṇava-vāsinyai namaḥ
75 oṃ vāgīśvaryai namaḥ
76 oṃ vāk-siddhyai namaḥ
77 oṃ ajñāna-jñāna-gocarāyai namaḥ
78 oṃ balāyai namaḥ
79 oṃ parama-kalyāṇyai namaḥ
80 oṃ bhānu-maṇḍala-vāsinyai namaḥ
81 oṃ avyaktāyai namaḥ
82 oṃ vyakta-rūpāyai namaḥ
83 oṃ avyaktarūpāyai namaḥ
84 oṃ anantāyai namaḥ
85 oṃ candrāyai namaḥ
86 oṃ candra-maṇḍala-vāsinyai namaḥ
87 oṃ candra- maṇḍala-maṇḍitāyai namaḥ
88 oṃ bhairavyai namaḥ
89 oṃ paramānandāyai namaḥ
90 oṃ śivāyai namaḥ
91 oṃ aparājitāyai namaḥ
92 oṃ jñāna-prāptyai namaḥ
93 oṃ jñānavatyai namaḥ
94 oṃ jñāna-mūrtyai namaḥ
95 oṃ kalāvatyai namaḥ
96 oṃ śmaśāna-vāsinyai namaḥ
97 oṃ mātre namaḥ
98 oṃ parama-kalpinyai namaḥ
99 oṃ ghoṣavatyai namaḥ
100 oṃ dāridrya-hāriṇyai namaḥ
101 oṃ śiva-tejo-ṃukhyai namaḥ
102 oṃ viṣṇu-vallabhāyai namaḥ
103 oṃ keśa-vibhūṣitāyai namaḥ
104 oṃ kūrmāyai namaḥ
105 oṃ mahiṣāsura-ghātinyai namaḥ
106 oṃ sarva-rakṣāyai namaḥ
107 oṃ mahā-kālyai namaḥ
108 oṃ mahā-lakṣmyai namaḥ
iti śrī devy-aṣṭottara-śata-nāmāvalīḥ

Devi Archanam - 108 Namen von Durga in Devanagari Schrift

Hier das Devi Archanam, also die 108 Namen von Durga, in der Devanagari Schrift:

श्रीदेव्यष्टोत्तरशतनामावलिः

१ ॐ आदिशक्तये नमः

२ ॐ महादेव्यै नमः
३ ॐ अम्बिकायै नमः
४ ॐ परमेश्वर्यै नमः
५ ॐ ईश्वर्यै नमः
६ ॐ अनीश्वर्यै नमः
७ ॐ योगिन्यै नमः
८ ॐ सर्वभूतेश्वर्यै नमः
९ ॐ जयायै नमः
१० ॐ विजयायै नमः
११ ॐ जयन्त्यै नमः
१२ ॐ शाम्भव्यै नमः
१३ ॐ शान्त्यै नमः
१४ ॐ ब्राह्म्यै नमः
१५ ॐ ब्रह्माण्डधारिण्यै नमः
१६ ॐ महारूपायै नमः
१७ ॐ महामायायै नमः
१८ ॐ महेश्वर्यै नमः
१९ ॐ लोकरक्षिण्यै नमः
२० ॐ दुर्गायै नमः
२१ ॐ दुर्गपारायै नमः
२२ ॐ भक्तचिन्तामण्यै नमः
२३ ॐ मृत्यै नमः
२४ ॐ सिद्ध्यै नमः
२५ ॐ मूर्त्यै नमः
२६ ॐ सर्वसिद्धिप्रदायै नमः
२७ ॐ मन्त्रमूर्त्यै नमः
२८ ॐ महाकाल्यै नमः
२९ ॐ सर्वमूर्तिस्वरूपिण्यै नमः
३० ॐ वेदमूर्त्यै नमः
३१ ॐ वेदभूत्यै नमः
३२ ॐ वेदान्तायै नमः
३३ ॐ व्यवहारिण्यै नमः
३४ ॐ अनघायै नमः
३५ ॐ भगवत्यै नमः
३६ ॐ रौद्रायै नमः
३७ ॐ रुद्रस्वरूपिण्यै नमः
३८ ॐ नारायण्यै नमः
३९ ॐ नारसिंह्यै नमः
४० ॐ नागयज्ञोपवीतिन्यै नमः
४१ ॐ शङ्खचक्रगदाधारिण्यै नमः
४२ ॐ जटामुकुटशोभिन्यै नमः
४३ ॐ अप्रमाणायै नमः
४४ ॐ प्रमाणायै नमः
४५ ॐ आदिमध्यावसानायै नमः
४६ ॐ पुण्यदायै नमः
४७ ॐ पुण्योपचारिण्यै नमः
४८ ॐ पुण्यकीर्त्यै नमः
४९ ॐ स्तुतायै नमः
५० ॐ विशालाक्ष्यै नमः
५१ ॐ गम्भीरायै नमः
५२ ॐ रूपान्वितायै नमः
५३ ॐ कालरात्र्यै नमः
५४ ॐ अनल्पसिद्ध्यै नमः
५५ ॐ कमलायै नमः
५६ ॐ पद्मवासिन्यै नमः
५७ ॐ महासरस्वत्यै नमः
५८ ॐ मनःसिद्धायै नमः
५९ ॐ मनोयोगिन्यै नमः
६० ॐ मातङ्गिन्यै नमः
६१ ॐ चण्डमुण्डचारिण्यै नमः
६२ ॐ दैत्यदानवनाशिन्यै नमः
६३ ॐ मेषज्योतिषायै नमः
६४ ॐ परञ्ज्योतिषायै नमः
६५ ॐ आत्मज्योतिषायै नमः
६६ ॐ सर्वज्योतिःस्वरूपिण्यै नमः
६७ ॐ सहस्रमूर्त्यै नमः
६८ ॐ शर्वाण्यै नमः
६९ ॐ सूर्यमूर्तिस्वरूपिण्यै नमः
७० ॐ आयुर्लक्ष्म्यै नमः
७१ ॐ विद्यालक्ष्म्यै नमः
७२ ॐ सर्वलक्ष्मीप्रदायै नमः
७३ ॐ विचक्षणायै नमः
७४ ॐ क्षीरार्णववासिन्यै नमः
७५ ॐ वागीश्वर्यै नमः
७६ ॐ वाक्सिद्ध्यै नमः
७७ ॐ अज्ञानज्ञानगोचरायै नमः
७८ ॐ बलायै नमः
७९ ॐ परमकल्याण्यै नमः
८० ॐ भानुमण्डलवासिन्यै नमः
८१ ॐ अव्यक्तायै नमः
८२ ॐ व्यक्तरूपायै नमः
८३ ॐ अव्यक्तरूपायै नमः
८४ ॐ अनन्तायै नमः
८५ ॐ चन्द्रायै नमः
८६ ॐ चन्द्रमण्डलवासिन्यै नमः
८७ ॐ चन्द्र मण्डलमण्डितायै नमः
८८ ॐ भैरव्यै नमः
८९ ॐ परमानन्दायै नमः
९० ॐ शिवायै नमः
९१ ॐ अपराजितायै नमः
९२ ॐ ज्ञानप्राप्त्यै नमः
९३ ॐ ज्ञानवत्यै नमः
९४ ॐ ज्ञानमूर्त्यै नमः
९५ ॐ कलावत्यै नमः
९६ ॐ श्मशानवासिन्यै नमः
९७ ॐ मात्रे नमः
९८ ॐ परमकल्पिन्यै नमः
९९ ॐ घोषवत्यै नमः
१०० ॐ दारिद्र्यहारिण्यै नमः
१०१ ॐ शिवतेजोंउख्यै नमः
१०२ ॐ विष्णुवल्लभायै नमः
१०३ ॐ केशविभूषितायै नमः
१०४ ॐ कूर्मायै नमः
१०५ ॐ महिषासुरघातिन्यै नमः
१०६ ॐ सर्वरक्षायै नमः
१०७ ॐ महाकाल्यै नमः
१०८ ॐ महालक्ष्म्यै नमः
इति श्री देव्यष्टोत्तरशतनामावलीः

Devi Archanam - die 108 Namen von Durga - vereinfachte Transkription

Durga
Durga Yantra
Lakshmi
Saraswati
Kali
Lakshmi
  • 1 Om Aadishaktayê Namah
  • 2 Om Mahâdêvyai Namah
  • 3 Om Ambikâyai Namah
  • 4 Om Paramêshwaryai Namah
  • 5 Om Ishwaryai Namah
  • 6 Om Anaishvaryai Namah
  • 7 Om Jayâyai Namah
  • 8 Om Vijayâyai Namah
  • 9 Om Jayantyai Namah
  • 10 Om Shâmbhavyai Namah
  • 11 Om Shântyai Namah68
  • 12 Om Brahmyai Namah
  • 13 Om Brahmândadharinyai Namah
  • 14 Om Mahârupâyai Namah
  • 15 Om Mahâmâyâyai Namah
  • 16 Om Mahêshvaryai Namah
  • 17 Om Lôkarakshinyai Namah
  • 18 Om Durgâyai Namah
  • 19 Om Durgapârâyai Namah
  • 20 Om Bhaktachintâmanyai Namah
  • 21 Om Bhûtyai Namah
  • 22 Om Siddhyai Namah
  • 23 Om Mûrtyai Namah
  • 24 Om Sarvasiddhipradâyai Namah
  • 25 Om Mantramûrtyai Namah
  • 26 Om Mahâkâlyai Namah
  • 27 Om Sarvamûrtiswarûpinyai Namah
  • 28 Om Vêdamûrtyai Namah
  • 29 Om Vêdabhûtyai Namah
  • 30 Om Vêdântâyai Namah
  • 31 Om Vyavahârinyai Namah
  • 32 Om Anaghâyai Namah
  • 33 Om Bhagavatyai Namah
  • 34 Om Raudrâyai Namah
  • 35 Om Rudrasvarûpinyai Namah
  • 36 Om Nârâyanyai Namah
  • 37 Om Nârasimhyai Namah
  • 38 Om Nâgayajnôpavîtinyai Namah
  • 39 Om Shankhachakragadâdhârinyai Namah
  • 40 Om Jatâmukutashôbhinyai Namah
  • 41 Om Apramânâyai Namah
  • 42 Om Pramânâyai Namah
  • 43 Om Aadimadhyâvasânâyai Namah
  • 44 Om Punyadâyai Namah
  • 45 Om Punyôpachârinyai Namah
  • 46 Om Punyakîrtyai Namah
  • 47 Om Stutâyai Namah
  • 48 Om Vishâlâkshyai Namah
  • 49 Om Gambhîrâyai Namah
  • 50 Om Rûpânvitâyai Namah
  • 51 Om Kâlarâtryai Namah
  • 52 Om Analpasiddhyai Namah
  • 53 Om Kamalâyai Namah
  • 54 Om Padmavâsinyai Namah
  • 55 Om Mahâsaraswatyai Namah
  • 56 Om Manassiddhâyai Namah
  • 57 Om Manôyôginyai Namah
  • 58 Om Mâtanginyai Namah
  • 59 Om Chandamundachârinyai Namah
  • 60 Om Daityadânavanâshinyai Namah
  • 61 Om Mêshajyôtishâyai Namah
  • 62 Om Paramjyôtishâyai Namah
  • 63 Om Sarvajyôtihswarûpinyai Namah
  • 64 Om Sahasramûrtyai Namah
  • 65 Om Sharvânyai Namah
  • 66 Om Sûryamûrtiswarûpinyai Namah
  • 67 Om Aayurlakshmyai Namah
  • 68 Om Vidyâ Lakshmyai Namah
  • 69 Om Sarva Lakshmi Pradâyai Namah
  • 70 Om Vichakshanâyai Namah
  • 71 Om Kshîrârnavavâsinyai Namah
  • 72 Om Vâgîshvaryai Namah
  • 73 Om Vâksiddhyai Namah
  • 74 Om Ajnâna Jnâna Gôcharâyai Namah
  • 75 Om Balâyai Namah
  • 76 Om Parama Kalyânyai Namah
  • 77 Om Bhânu Mandala Vâsinyai Namah
  • 78 Om Avyaktâyai Namah
  • 79 Om Vyaktarûpâyai Namah
  • 80 Om Avyaktarûpâyai Namah
  • 81 Om Yôginyai Namah
  • 82 Om Sarva Bhûtêshwaryai Namah
  • 83 Om Aatma Jyôtishâyai Namah
  • 84 Om Anantâyai Namah
  • 85 Om Chandrâyai Namah
  • 86 Om Chandra Mandala Vâsinyai Namah
  • 87 Om Chandra Mandala Manditâyai Namah
  • 88 Om Bhairavyai Namah
  • 89 Om Paramânandâyai Namah
  • 90 Om Shivâyai Namah
  • 91 Om Aparâjitâyai Namah
  • 92 Om Jnânaprâptyai Namah
  • 93 Om Jnâna Vartyai Namah
  • 94 Om Jnâna Mûrtyai Namah
  • 95 Om Kalâvatyai Namah
  • 96 Om Shmashâna Vâsinyai Namah
  • 97 Om Mâtrê Namah
  • 98 Om Paramakalpinyai Namah
  • 99 Om Gôsha Vatyai Namah
  • 100 Om Dâridrya Hârinyai Namah
  • 101 Om Shivatêjômukhyai Namah
  • 102 Om Vishnuvallabhâyai Namah
  • 103 Om Kêsha Vibhûshitâyai Namah
  • 104 Om Kûrmâyai Namah
  • 105 Om Mahishâsuraghâtinyai Namah
  • 106 Om Sarva Rakshâyai Namah
  • 107 Om Mahâkâlyai Namah
  • 108 Om Mahâ Lakshmyai Namah
  • Iti Sri Dêvî Ashtôttara Shata Nâmâvalî

Siehe auch

Literatur

Weblinks

Seminare

Indische und andere Festtage

18.04.2024 - 24.04.2024 108 Stunden Yajna zu Hanuman Jayanti
Anfang Mai auf den Vollmond zu Hanuman Jayanti hin, nähren wir ein spirituelles Feuer mit großer universeller Lichtkraft durch die Rezitation des Gayatri Mantras bei gleichzeitiger Darbringung von Gh…
Dana Oerding
23.04.2024 - 23.04.2024 Hanuman Jayanti
Feier zum Geburtstag von Hanuman.

Hinduistische Rituale

18.04.2024 - 24.04.2024 108 Stunden Yajna zu Hanuman Jayanti
Anfang Mai auf den Vollmond zu Hanuman Jayanti hin, nähren wir ein spirituelles Feuer mit großer universeller Lichtkraft durch die Rezitation des Gayatri Mantras bei gleichzeitiger Darbringung von Gh…
Dana Oerding
23.04.2024 - 23.04.2024 Hanuman Jayanti
Feier zum Geburtstag von Hanuman.

Mantras und Musik

19.04.2024 - 21.04.2024 Mantras und Kirtans begleiten mit der Sansula
Die Sansula ist ein kleines, handliches Instrument aus der Familie der Kalimbas und berührt dich unmittelbar mit ihrem warmen und herzöffnenden Klang und ihrer entspannenden Wirkung. Egal, welche Zun…
Annette Pritschow
19.04.2024 - 21.04.2024 Bhakti Yoga Immersion
Tauche ein in die Welt des Bhakti, Kirtan, Manten, gemeinsame spirituelle Erfahrungen. Finde heraus, wie du deine Hingabe und Emotionen kanalisieren kannst, um den maximal genialen spirituellen Erfol…
Sadbhuja Dasa

Multimedia

Navaratri – die psychologische Bedeutung der Göttinnen

Phantasiereise zu Durga

Navaratri:1. Tag - Geschichten aus der Devi Mahatmyam: König, Kaufmann und der Weise

Navaratri: 4. Tag – Lakshmi die glückverheißende Göttin

Navaratri: 5. Tag – Forts. der Geschichte: Die Inkarnation der Göttlichen Mutter

Navaratri: 6. Tag – Die schönste Frau gegen 2 Dämonen Shumbha und Nishumbha

Navaratri: 7. Tag – Die Bedeutung von Saraswati, Göttin der Weisheit

Navaratri: 8. Tag - Saraswati, die Göttliche Mutter der Weisheit und Künste

Mantra: Ma Durga - Janin Devi und Band

Devi Mahatmyam – vollständige Rezitation

[[Kategorie:]]