Durgashtottara Shatanama Stotram

Aus Yogawiki

Durgashtottara Shatanama Stotram, Sanskrit Text Devanagari und Umschrift, Erläuterung und Video Rezitation. Durgashtottara Shatanama Stotram, Sanskrit दुर्गाष्टोत्तरशतनाम durgāṣṭottaraśatanāma n., ist eine Hymne, die aus 108 Namen von Durga, der Göttlichen Mutter, besteht. Im Unterschied zu Devi Archanam, welches auch aus 108 Namen von Durga besteht, werden bei Durgashtottara Shatanama Stotram kein Om vor den Namen und auch kein Namah nach den jeweiligen Namen gesetzt. Vielmehr wird das ganze Stotram am Stück rezitiert.

Diese Hymne wird gerne an Navaratri, dem neuntägigen Fest der Göttlichen Mutter, rezitiert, z.B. nach Devi Kavacham und vor Argala Stotram. Auch vor der Rezitation von Devi Mahatmyam zu anderen Gelegenheit wird Durgashtottara Shatanama Stotram oft rezitiert. Eine mögliche Reihenfolge der Rezitationen wäre Durga Saptashloki, Devi Kavacham, Devi Kilaka Stotra, Durgashtottara Shatanama Stotram, Argala Stotra, Durga Saptashati, , Devi Suktam.

Video Durgashtottara Shatanama Stotram Rezitation

Hier ein Durgashtottara Shatanama Stotram Rezitations-Video:

Durgashtottara Shatanama Stotram Sanskrit Text IAST Transliteration

Hier der Durgashtottara Shatanama Stotram Sanskrit Text in der wissenschaftlichen IAST Transliteration.

॥śrīdurgāṣṭottaraśatanāmastotram॥

īś‍vara uvāca
śatanāma pravakṣyāmi śrṛṇuṣva​ kamalānane।
yasya prasādamātreṇa durgā prītā bhavet satī॥1॥
oṃ satī sādhvī bhavaprītā bhavānī bhavamocanī।
āryā durgā jayā cādyā trinetrā śūladhāriṇī॥2॥
pinākadhāriṇī citrā caṇḍaghaṇṭā mahātapāḥ।
mano buddhirahaṃkārā cittarūpā citā citiḥ॥3॥
sarvamantramayī sattā satyānandasvarūpiṇī।
anantā bhāvinī bhāvyā bhavyābhavyā sadāgatiḥ॥4॥
śāmbhavī devamātā ca cintā rat‍‌napriyā sadā।
sarvavidyā dakṣakanyā dakṣayajñavināśinī॥5॥
aparṇānekavarṇā ca pāṭalā pāṭalāvatī।
paṭṭāmbaraparīdhānā kalamañjīrarañjinī॥6॥
ameyavikramā krūrā sundarī surasundarī।
vanadurgā ca mātaṅgī mataṅgamunipūjitā॥7॥
brāhmī māheś‍varī caindrī kaumārī vaiṣṇavī tathā।
cāmuṇḍā caiva vārāhī lakṣmīś‍ca puruṣākṛtiḥ॥8॥
vimalotkarṣiṇī jñānā kriyā nityā ca buddhidā।
bahulā bahulapremā sarvavāhanavāhanā॥9॥
niśumbhaśumbhahananī mahiṣāsuramardinī।
madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī॥10॥
sarvāsuravināśā ca sarvadānavaghātinī।
sarvaśāstramayī satyā sarvāstradhāriṇī tathā॥11॥
anekaśastrahastā ca anekāstrasya dhāriṇī।
kumārī caikakanyā ca kaiśorī yuvatī yatiḥ॥12॥
aprauḍhā caiva prauḍhā ca vṛddhamātā balapradā।
mahodarī muktakeśī ghorarūpā mahābalā॥13॥
agnijvālā raudramukhī kālarātristapasvinī।
nārāyaṇī bhadrakālī viṣṇumāyā jalodarī॥14॥
śivadūtī karālī ca anantā parameś‍varī।
kātyāyanī ca sāvitrī pratyakṣā brahmavādinī॥15॥
ya idaṃ prapaṭhennityaṃ durgānāmaśatāṣṭakam।
nāsādhyaṃ vidyate devi triṣu lokeṣu pārvati॥16॥
dhanaṃ dhānyaṃ sutaṃ jāyāṃ hayaṃ hastinameva ca।
caturvargaṃ tathā cānte labhenmuktiṃ ca śāś‍vatīm॥17॥
kumārīṃ pūjayitvā tu dhyātvā devīṃ sureś‍varīm।
pūjayet parayā bhaktyā paṭhennāmaśatāṣṭakam॥18॥
tasya siddhirbhaved devi sarvaiḥ suravarairapi।
rājāno dāsatāṃ yānti rājyaśriyamavāpnuyāt॥19॥
gorocanālaktakakuṅkumena sindūrakarpūramadhutrayeṇa।
vilikhya yantraṃ vidhinā vidhijño bhavet sadā dhārayate purāriḥ॥20॥
bhaumāvāsyāniśāmagre candre śatabhiṣāṃ gate।
vilikhya prapaṭhet stotraṃ sa bhavet sampadāṃ padam॥21॥
iti śrīviś‍vasāratantre durgāṣṭottaraśatanāmastotraṃ samāptam।

Durgashtottara Shatanama Stotram Devanagari Sanskrit Text

Hier der volle Text des Durgashtottara Shatanama Stotram in Devanagari, der indischen Schrift, in der Sanskrit normalerweise geschrieben wird:

॥श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्॥

ईश्‍वर उवाच
शतनाम प्रवक्ष्यामि श्रृणुष्व​ कमलानने।
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती॥१॥
ॐ सती साध्वी भवप्रीता भवानी भवमोचनी।
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी॥२॥
पिनाकधारिणी चित्रा चण्डघण्टा महातपाः।
मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः॥३॥
सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरूपिणी।
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः॥४॥
शाम्भवी देवमाता च चिन्ता रत्‍‌नप्रिया सदा।
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी॥५॥
अपर्णानेकवर्णा च पाटला पाटलावती।
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी॥६॥
अमेयविक्रमा क्रूरा सुन्दरी सुरसुन्दरी।
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता॥७॥
ब्राह्मी माहेश्‍वरी चैन्द्री कौमारी वैष्णवी तथा।
चामुण्डा चैव वाराही लक्ष्मीश्‍च पुरुषाकृतिः॥८॥
विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा।
बहुला बहुलप्रेमा सर्ववाहनवाहना॥९॥
निशुम्भशुम्भहननी महिषासुरमर्दिनी।
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी॥१०॥
सर्वासुरविनाशा च सर्वदानवघातिनी।
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा॥११॥
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी।
कुमारी चैककन्या च कैशोरी युवती यतिः॥१२॥
अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा।
महोदरी मुक्तकेशी घोररूपा महाबला॥१३॥
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी।
नारायणी भद्रकाली विष्णुमाया जलोदरी॥१४॥
शिवदूती कराली च अनन्ता परमेश्‍वरी।
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी॥१५॥
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम्।
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति॥१६॥
धनं धान्यं सुतं जायां हयं हस्तिनमेव च।
चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्‍वतीम्॥१७॥
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्‍वरीम्।
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम्॥१८॥
तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि।
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात्॥१९॥
गोरोचनालक्तककुङ्कुमेन सिन्दूरकर्पूरमधुत्रयेण।
विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः॥२०॥
भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते।
विलिख्य प्रपठेत् स्तोत्रं स भवेत् सम्पदां पदम्॥२१॥
इति श्रीविश्‍वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम्।

Durgashtottara Shatanama Stotram Sanskrit Text - vereinfachte Transliteration

Hier der volle Sanskrit Text von Durgashtottara Shatanama Stotram in der vereinfachten Umschrift, in der Hunter Transliteration:

||shridurgashtottarashatanamastotram||

ish‍vara uvacha
shatanama pravakshyami shrrinushva​ kamalanane|
yasya prasadamatrena durga prita bhavet sati||1||
om sati sadhvi bhavaprita bhavani bhavamochani|
arya durga jaya chadya trinetra shuladharini||2||
pinakadharini chitra chandaghanta mahatapah|
mano buddhirahankara chittarupa chita chitih||3||
sarvamantramayi satta satyanandasvarupini|
ananta bhavini bhavya bhavyabhavya sadagatih||4||
shambhavi devamata cha chinta rat‍‌napriya sada|
sarvavidya dakshakanya dakshayajnavinashini||5||
aparnanekavarna cha patala patalavati|
pattambaraparidhana kalamanjiraranjini||6||
ameyavikrama krura sundari surasundari|
vanadurga cha matangi matangamunipujita||7||
brahmi mahesh‍vari chaindri kaumari vaishnavi tatha|
chamunda chaiva varahi lakshmish‍cha purushakritih||8||
vimalotkarshini jnana kriya nitya cha buddhida|
bahula bahulaprema sarvavahanavahana||9||
nishumbhashumbhahanani mahishasuramardini|
madhukaitabhahantri cha chandamundavinashini||10||
sarvasuravinasha cha sarvadanavaghatini|
sarvashastramayi satya sarvastradharini tatha||11||
anekashastrahasta cha anekastrasya dharini|
kumari chaikakanya cha kaishori yuvati yatih||12||
apraudha chaiva praudha cha vriddhamata balaprada|
mahodari muktakeshi ghorarupa mahabala||13||
agnijvala raudramukhi kalaratristapasvini|
narayani bhadrakali vishnumaya jalodari||14||
shivaduti karali cha ananta paramesh‍vari|
katyayani cha savitri pratyaksha brahmavadini||15||
ya idam prapathennityam durganamashatashtakam|
nasadhyam vidyate devi trishu lokeshu parvati||16||
dhanam dhanyam sutam jayam hayam hastinameva cha|
chaturvargam tatha chante labhenmuktim cha shash‍vatim||17||
kumarim pujayitva tu dhyatva devim suresh‍varim|
pujayet paraya bhaktya pathennamashatashtakam||18||
tasya siddhirbhaved devi sarvaih suravarairapi|
rajano dasatam yanti rajyashriyamavapnuyat||19||
gorochanalaktakakunkumena sindurakarpuramadhutrayena|
vilikhya yantram vidhina vidhijno bhavet sada dharayate purarih||20||
bhaumavasyanishamagre chandre shatabhisham gate|
vilikhya prapathet stotram sa bhavet sampadam padam||21||
iti shrivish‍vasaratantre durgashtottarashatanamastotram

Siehe auch