Tantroktam Devi Suktam: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „'''Tantroktam Devi Suktam''' Sanskrit Text, Video Rezitation, Devanagari, Erläuterungen. Tantroktam Devi Suktam ist eine Hymne der Verehrung an Devi, auch…“)
 
Keine Bearbeitungszusammenfassung
 
Zeile 1: Zeile 1:
'''Tantroktam Devi Suktam''' Sanskrit Text, Video Rezitation, Devanagari, Erläuterungen. Tantroktam Devi Suktam ist eine Hymne der Verehrung an [[Devi]], auch genannt [[Durga]], [[Tripurasundari]], [[Rajarajeshwari]]. Tantroktam Devi Suktam besteht aus Vers 9-82 des fünften Kapitels vom [[Devi Mahatmyam]], des Loblieds (Mahatmyam) zur Verehrung der [[Göttliche Mutter|Göttlichen Mutter]], ([[Devi]]), bestend aus 700 Versen ([[Durga Saptashati]]).
'''Tantroktam Devi Suktam''' Sanskrit Text, Video Rezitation, Devanagari, Erläuterungen. Tantroktam Devi Suktam ist eine Hymne der Verehrung an [[Devi]], auch genannt [[Durga]], [[Tripurasundari]], [[Rajarajeshwari]]. Tantroktam Devi Suktam besteht aus Vers 9-82 des fünften Kapitels vom [[Devi Mahatmyam]], des Loblieds (Mahatmyam) zur Verehrung der [[Göttliche Mutter|Göttlichen Mutter]], ([[Devi]]), bestend aus 700 Versen ([[Durga Saptashati]]).


Diese Verse sind die Anrufung von Durga durch die [[Devas]], als diese in großer Bedrängnis waren. Angerufen durch diese Verse, ist die Göttin erschienen und hat den Devas geholfen, die [[Asura]]s zu überwinden. Durch Rezitation von Tantroktam Devi Suktam mit großer Hingabe kann man die Vision von Durga erfahren.
Diese Verse sind die [[Anrufung]] von Durga durch die [[Devas]], als diese in großer [[Bedrängnis]] waren. Angerufen durch diese Verse, ist die Göttin erschienen und hat den Devas geholfen, die [[Asura]]s zu überwinden. Durch Rezitation von Tantroktam Devi Suktam mit großer [[Hingabe]] kann man die [[Vision]] von Durga erfahren.


Tantroktam Devi Suktam ist ein Stotra, das besonders im [[Tantra]] verwendet wird. Es wird auch bei [http://www.yoga-vidya-kompakt.de/yoga-vidya-infos/ Yoga Vidya] manchmal im Satsang rezitiert oder als Kirtan gesungen, als [http://mein.yoga-vidya.de/profiles/blogs/hymne-aus-dem-devi-mahatmyam Namastasyai, Nr. 691].
Tantroktam Devi Suktam ist ein [[Stotra]], das besonders im [[Tantra]] verwendet wird. Es wird auch bei [http://www.yoga-vidya-kompakt.de/yoga-vidya-infos/ Yoga Vidya] manchmal im [[Satsang]] rezitiert oder als [[Kirtan]] gesungen, als [http://mein.yoga-vidya.de/profiles/blogs/hymne-aus-dem-devi-mahatmyam Namastasyai, Nr. 691].


Gegenstück zum Tantroktam Devi Suktam ist das ursprüngliche Devi Suktam aus dem Rigveda, auch genannt Rigvedoktam Devi Suktam. Dieses findest du unter dem Stichwort '''[[Devi Suktam]]'''.
Gegenstück zum Tantroktam Devi Suktam ist das ursprüngliche Devi Suktam aus dem Rigveda, auch genannt Rigvedoktam Devi Suktam. Dieses findest du unter dem Stichwort '''[[Devi Suktam]]'''.
Zeile 25: Zeile 25:
:namo devyai mahādevyai śivāyai satataṃ namaḥ।
:namo devyai mahādevyai śivāyai satataṃ namaḥ।
:namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ॥1॥
:namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ॥1॥
:
 
:raudrāya namo nityāyai gauryai dhātryai namo namaḥ
:raudrāya namo nityāyai gauryai dhātryai namo namaḥ
:jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥2॥
:jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥2॥
:
 
:kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ।
:kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ।
:nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ॥3॥
:nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ॥3॥
:
 
:durgāyai durgapārāyai sārāyai sarvakāriṇyai
:durgāyai durgapārāyai sārāyai sarvakāriṇyai
:khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥4॥
:khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥4॥
:
 
:atisaumyatiraudrāyai natāstasyai namo namaḥ
:atisaumyatiraudrāyai natāstasyai namo namaḥ
:namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥5॥
:namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥5॥
:
 
:yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā।
:yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā।
:namastasyai, namastasyai,namastasyai namonamaḥ ॥6॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥6॥
:
 
:yādevī sarvabhūteṣū cetanetyabhidhīyate।
:yādevī sarvabhūteṣū cetanetyabhidhīyate।
:namastasyai, namastasyai,namastasyai namonamaḥ ॥7॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥7॥
:
 
:yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā।
:yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā।
:namastasyai, namastasyai,namastasyai namonamaḥ ॥8॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥8॥
:
 
:yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā।
:yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā।
:namastasyai, namastasyai,namastasyai namonamaḥ ॥9॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥9॥
:
 
:yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā
:yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥10॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥10॥
:
 
:yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā
:yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥11॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥11॥
:
 
:yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥12॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥12॥
:
 
:yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā
:yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥13॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥13॥
:
 
:yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥14॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥14॥
:
 
:yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥15॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥15॥
:
 
:yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā
:yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥16॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥16॥
:
 
:yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥17॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥17॥
:
 
:yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā
:yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥18॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥18॥
:
 
:yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥19॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥19॥
:
 
:yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā
:yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥20॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥20॥
:
 
:yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥21॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥21॥
:
 
:yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥22॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥22॥
:
 
:yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā
:yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥23॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥23॥
:
 
:yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥24॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥24॥
:
 
:yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā
:yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥25॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥25॥
:
 
:yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā
:yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā
:namastasyai, namastasyai,namastasyai namonamaḥ ॥26॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥26॥
:
 
:indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā।
:indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā।
:bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ॥27॥
:bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ॥27॥
:
 
:citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
:citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
:namastasyai, namastasyai,namastasyai namonamaḥ ॥28॥
:namastasyai, namastasyai,namastasyai namonamaḥ ॥28॥
:
 
:stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
:stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
:surendreṇa dineṣusevitā।
:surendreṇa dineṣusevitā।
:karotusā naḥ śubhaheturīśvarī
:karotusā naḥ śubhaheturīśvarī
:śubhāni bhadrāṇya bhihantu cāpadaḥ ॥29॥
:śubhāni bhadrāṇya bhihantu cāpadaḥ ॥29॥
:
 
:yā sāmprataṃ coddhatadaityatāpitai
:yā sāmprataṃ coddhatadaityatāpitai
:rasmābhirīśācasurairnamaśyate।
:rasmābhirīśācasurairnamaśyate।
Zeile 125: Zeile 125:
:नमो देव्यै महादेव्यै शिवायै सततं नमः।
:नमो देव्यै महादेव्यै शिवायै सततं नमः।
:नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥१॥
:नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥१॥
:
 
:रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
:रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
:ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥
:ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥
:
 
:कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
:कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
:नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥३॥
:नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥३॥
:
 
:दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
:दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
:ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥
:ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥
:
 
:अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
:अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
:नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥
:नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥
:
 
:यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
:यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥६॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥६॥
:
 
:यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
:यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥७॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥७॥
:
 
:यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
:यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥८॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥८॥
:
 
:यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
:यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥९॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥९॥
:
 
:यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
:यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१०॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१०॥
:
 
:यादेवी सर्वभूतेषू छायारूपेण संस्थिता
:यादेवी सर्वभूतेषू छायारूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥११॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥११॥
:
 
:यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
:यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१२॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१२॥
:
 
:यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
:यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१३॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१३॥
:
 
:यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
:यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१४॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१४॥
:
 
:यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
:यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१५॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१५॥
:
 
:यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
:यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१६॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१६॥
:
 
:यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
:यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१७॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१७॥
:
 
:यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
:यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१८॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१८॥
:
 
:यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
:यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१९॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१९॥
:
 
:यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
:यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२०॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२०॥
:
 
:यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
:यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२१॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२१॥
:
 
:यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
:यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२२॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२२॥
:
 
:यादेवी सर्वभूतेषू दयारूपेण संस्थिता
:यादेवी सर्वभूतेषू दयारूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२३॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२३॥
:
 
:यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
:यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२४॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२४॥
:
 
:यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
:यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२५॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२५॥
:
 
:यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
:यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२६॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२६॥
:
 
:इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
:इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
:भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥२७॥
:भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥२७॥
:
 
:चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
:चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२८॥
:नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२८॥
:
 
:स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
:स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
:सुरेन्द्रेण दिनेषुसेविता।
:सुरेन्द्रेण दिनेषुसेविता।
:करोतुसा नः शुभहेतुरीश्वरी
:करोतुसा नः शुभहेतुरीश्वरी
:शुभानि भद्राण्य भिहन्तु चापदः ॥२९॥
:शुभानि भद्राण्य भिहन्तु चापदः ॥२९॥
:
 
:या साम्प्रतं चोद्धतदैत्यतापितै
:या साम्प्रतं चोद्धतदैत्यतापितै
:रस्माभिरीशाचसुरैर्नमश्यते।
:रस्माभिरीशाचसुरैर्नमश्यते।
Zeile 225: Zeile 225:
:namo devyai mahadevyai [[shiva]]yai satatam [[namah]]|
:namo devyai mahadevyai [[shiva]]yai satatam [[namah]]|
:namah prakrityai [[bhadra]]yai [[niya]]tah [[prana]]tah smatam ||1||
:namah prakrityai [[bhadra]]yai [[niya]]tah [[prana]]tah smatam ||1||
:
 
:raudraya namo [[nitya]]yai gauryai dhatryai namo namah
:raudraya namo [[nitya]]yai gauryai dhatryai namo namah
:[[jyotsna]]yai chendurupinyai [[sukha]]yai satatam namah ||2||
:[[jyotsna]]yai chendurupinyai [[sukha]]yai satatam namah ||2||
:
 
:kalyanyai pranata vriddhyai siddhyai kurmo namo namah|
:kalyanyai pranata vriddhyai siddhyai kurmo namo namah|
:nairrityai bhubhritam lakshmai sharvanyai te namo namah ||3||
:nairrityai bhubhritam lakshmai sharvanyai te namo namah ||3||
:
 
:durgayai durgaparayai sarayai sarvakarinyai
:durgayai durgaparayai sarayai sarvakarinyai
:khyatyai tathaiva [[krishna]]yai dhunrayai satatam namah ||4||
:khyatyai tathaiva [[krishna]]yai dhunrayai satatam namah ||4||
:
 
:atisaunyatiraudrayai natastasyai namo namah
:atisaunyatiraudrayai natastasyai namo namah
:namo jagatpratishthayai devyai krityai namo namah ||5||
:namo jagatpratishthayai devyai krityai namo namah ||5||
:
 
:yadevi sarvabhuteshu vishnumayeti shabdhita|
:yadevi sarvabhuteshu vishnumayeti shabdhita|
:namastasyai, [[namastasyai]],namastasyai namonamah ||6||
:namastasyai, [[namastasyai]],namastasyai namonamah ||6||
:
 
:yadevi sarvabhuteshu chetanetyabhidhiyate|
:yadevi sarvabhuteshu chetanetyabhidhiyate|
:namastasyai, namastasyai,namastasyai namonamah ||7||
:namastasyai, namastasyai,namastasyai namonamah ||7||
:
 
:yadevi [[sarvabhuteshu]] [[buddhi]]-[[rupena]] sansthita|
:yadevi [[sarvabhuteshu]] [[buddhi]]-[[rupena]] sansthita|
:namastasyai, namastasyai,namastasyai namonamah ||8||
:namastasyai, namastasyai,namastasyai namonamah ||8||
:
 
:yadevi sarvabhuteshu [[nidra]]-rupena sansthita|
:yadevi sarvabhuteshu [[nidra]]-rupena sansthita|
:namastasyai, namastasyai,namastasyai namonamah ||9||
:namastasyai, namastasyai,namastasyai namonamah ||9||
:
 
:yadevi sarvabhuteshu [[kshudha]]-rupena sansthita
:yadevi sarvabhuteshu [[kshudha]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||10||
:namastasyai, namastasyai,namastasyai namonamah ||10||
:
 
:yadevi sarvabhuteshu [[chhaya]]-rupena sansthita
:yadevi sarvabhuteshu [[chhaya]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||11||
:namastasyai, namastasyai,namastasyai namonamah ||11||
:
 
:yadevi sarvabhuteshu [[shakti]]-rupena sansthita
:yadevi sarvabhuteshu [[shakti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||12||
:namastasyai, namastasyai,namastasyai namonamah ||12||
:
 
:yadevi sarvabhuteshu [[trishna]]-rupena sansthita
:yadevi sarvabhuteshu [[trishna]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||13||
:namastasyai, namastasyai,namastasyai namonamah ||13||
:
 
:yadevi sarvabhuteshu [[kshanti]]-rupena sansthita
:yadevi sarvabhuteshu [[kshanti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||14||
:namastasyai, namastasyai,namastasyai namonamah ||14||
:
 
:yadevi sarvabhuteshu [[jati]]-rupena sansthita
:yadevi sarvabhuteshu [[jati]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||15||
:namastasyai, namastasyai,namastasyai namonamah ||15||
:
 
:yadevi sarvabhuteshu [[lajja]]-rupena sansthita
:yadevi sarvabhuteshu [[lajja]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||16||
:namastasyai, namastasyai,namastasyai namonamah ||16||
:
 
:yadevi sarvabhuteshu [[shanti]]-rupena sansthita
:yadevi sarvabhuteshu [[shanti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||17||
:namastasyai, namastasyai,namastasyai namonamah ||17||
:
 
:yadevi sarvabhuteshu [[shraddha]]-rupena sansthita
:yadevi sarvabhuteshu [[shraddha]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||18||
:namastasyai, namastasyai,namastasyai namonamah ||18||
:
 
:yadevi sarvabhuteshu [[kanti]]-rupena sansthita
:yadevi sarvabhuteshu [[kanti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||19||
:namastasyai, namastasyai,namastasyai namonamah ||19||
:
 
:yadevi sarvabhuteshu [[lakshmi]]-rupena sansthita
:yadevi sarvabhuteshu [[lakshmi]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||20||
:namastasyai, namastasyai,namastasyai namonamah ||20||
:
 
:yadevi sarvabhuteshu [[vritti]]-rupena sansthita
:yadevi sarvabhuteshu [[vritti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||21||
:namastasyai, namastasyai,namastasyai namonamah ||21||
:
 
:yadevi sarvabhuteshu [[smriti]]-rupena sansthita
:yadevi sarvabhuteshu [[smriti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||22||
:namastasyai, namastasyai,namastasyai namonamah ||22||
:
 
:yadevi sarvabhuteshu [[daya]]-rupena sansthita
:yadevi sarvabhuteshu [[daya]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||23||
:namastasyai, namastasyai,namastasyai namonamah ||23||
:
 
:yadevi sarvabhuteshu [[tushti]]-rupena sansthita
:yadevi sarvabhuteshu [[tushti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||24||
:namastasyai, namastasyai,namastasyai namonamah ||24||
:
 
:yadevi sarvabhuteshu [[matri]]-rupena sansthita
:yadevi sarvabhuteshu [[matri]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||25||
:namastasyai, namastasyai,namastasyai namonamah ||25||
:
 
:yadevi sarvabhuteshu [[bhranti]]-rupena sansthita
:yadevi sarvabhuteshu [[bhranti]]-rupena sansthita
:namastasyai, namastasyai,namastasyai namonamah ||26||
:namastasyai, namastasyai,namastasyai namonamah ||26||
:
 
:indriyanamadhishthatri bhutanam chakhileshu ya|
:indriyanamadhishthatri bhutanam chakhileshu ya|
:bhuteshu satatam tasyai [[vyapti]] devyai namo namah ||27||
:bhuteshu satatam tasyai [[vyapti]] devyai namo namah ||27||
:
 
:[[chiti]]-rupena ya kritsnameta [[dvyapya]] [[sthita]] [[jagat]]
:[[chiti]]-rupena ya kritsnameta [[dvyapya]] [[sthita]] [[jagat]]
:namastasyai, namastasyai,namastasyai namonamah ||28||
:namastasyai, namastasyai,namastasyai namonamah ||28||
:
 
:[[stuta]]-suraih purvamabhishta sanshrayattatha
:[[stuta]]-suraih purvamabhishta sanshrayattatha
:surendrena dineshusevita|
:surendrena dineshusevita|
:karotusa nah shubhaheturishvari
:karotusa nah shubhaheturishvari
:shubhani bhadranya bhihantu chapadah ||29||
:shubhani bhadranya bhihantu chapadah ||29||
:
 
:ya [[sampratam]] choddhatadaityatapitai
:ya [[sampratam]] choddhatadaityatapitai
:rasmabhirishachasurairnamashyate|
:rasmabhirishachasurairnamashyate|

Aktuelle Version vom 16. September 2017, 15:34 Uhr

Tantroktam Devi Suktam Sanskrit Text, Video Rezitation, Devanagari, Erläuterungen. Tantroktam Devi Suktam ist eine Hymne der Verehrung an Devi, auch genannt Durga, Tripurasundari, Rajarajeshwari. Tantroktam Devi Suktam besteht aus Vers 9-82 des fünften Kapitels vom Devi Mahatmyam, des Loblieds (Mahatmyam) zur Verehrung der Göttlichen Mutter, (Devi), bestend aus 700 Versen (Durga Saptashati).

Diese Verse sind die Anrufung von Durga durch die Devas, als diese in großer Bedrängnis waren. Angerufen durch diese Verse, ist die Göttin erschienen und hat den Devas geholfen, die Asuras zu überwinden. Durch Rezitation von Tantroktam Devi Suktam mit großer Hingabe kann man die Vision von Durga erfahren.

Tantroktam Devi Suktam ist ein Stotra, das besonders im Tantra verwendet wird. Es wird auch bei Yoga Vidya manchmal im Satsang rezitiert oder als Kirtan gesungen, als Namastasyai, Nr. 691.

Gegenstück zum Tantroktam Devi Suktam ist das ursprüngliche Devi Suktam aus dem Rigveda, auch genannt Rigvedoktam Devi Suktam. Dieses findest du unter dem Stichwort Devi Suktam.

Tantroktam Devi Suktam wird auch genannt Tantra Devi Suktam, Tantrik Devi Suktam, Tantric Devi Suktam.

Rezitation Tantroktam Devi Suktam Video

Hier eine Video Rezitation des Tantroktam Devi Suktam:


Tantroktam Devi Suktam Devanagari Text

Hier Tantra Devi Suktam in der Devanagari Schrift:

atha tantroktaṃ devisuktam

namo devyai mahādevyai śivāyai satataṃ namaḥ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ॥1॥
raudrāya namo nityāyai gauryai dhātryai namo namaḥ
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥2॥
kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ।
nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ॥3॥
durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥4॥
atisaumyatiraudrāyai natāstasyai namo namaḥ
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥5॥
yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā।
namastasyai, namastasyai,namastasyai namonamaḥ ॥6॥
yādevī sarvabhūteṣū cetanetyabhidhīyate।
namastasyai, namastasyai,namastasyai namonamaḥ ॥7॥
yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā।
namastasyai, namastasyai,namastasyai namonamaḥ ॥8॥
yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā।
namastasyai, namastasyai,namastasyai namonamaḥ ॥9॥
yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥10॥
yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥11॥
yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥12॥
yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥13॥
yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥14॥
yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥15॥
yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥16॥
yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥17॥
yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥18॥
yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥19॥
yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥20॥
yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥21॥
yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥22॥
yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥23॥
yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥24॥
yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥25॥
yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥26॥
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā।
bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ॥27॥
citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namonamaḥ ॥28॥
stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
surendreṇa dineṣusevitā।
karotusā naḥ śubhaheturīśvarī
śubhāni bhadrāṇya bhihantu cāpadaḥ ॥29॥
yā sāmprataṃ coddhatadaityatāpitai
rasmābhirīśācasurairnamaśyate।
yāca smatā tatkṣaṇa meva hanti naḥ
sarvā padobhaktivinamramūrtibhiḥ ॥30॥

Tantrik Devi Suktam Devanagari Schrift

Hier Tantroktam Devi Suktam, auch genannt Tantrik Devi Suktam, in der Devanagari Schrift:

अथ तन्त्रोक्तं देविसुक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥१॥
रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥
कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥३॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥
अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥
यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥६॥
यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥७॥
यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥८॥
यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥९॥
यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१०॥
यादेवी सर्वभूतेषू छायारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥११॥
यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१२॥
यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१३॥
यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१४॥
यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१५॥
यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१६॥
यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१७॥
यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१८॥
यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१९॥
यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२०॥
यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२१॥
यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२२॥
यादेवी सर्वभूतेषू दयारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२३॥
यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२४॥
यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२५॥
यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२६॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥२७॥
चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२८॥
स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
सुरेन्द्रेण दिनेषुसेविता।
करोतुसा नः शुभहेतुरीश्वरी
शुभानि भद्राण्य भिहन्तु चापदः ॥२९॥
या साम्प्रतं चोद्धतदैत्यतापितै
रस्माभिरीशाचसुरैर्नमश्यते।
याच स्मता तत्क्षण मेव हन्ति नः
सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥३०॥

Tantroktam Devi Suktam in vereinfachter römischer Umschrift

Hier Tantroktam Devi Suktam in der vereinfachten Umschrift, in der Hunter Transliteration:

atha tantroktam devisuktam

namo devyai mahadevyai shivayai satatam namah|
namah prakrityai bhadrayai niyatah pranatah smatam ||1||
raudraya namo nityayai gauryai dhatryai namo namah
jyotsnayai chendurupinyai sukhayai satatam namah ||2||
kalyanyai pranata vriddhyai siddhyai kurmo namo namah|
nairrityai bhubhritam lakshmai sharvanyai te namo namah ||3||
durgayai durgaparayai sarayai sarvakarinyai
khyatyai tathaiva krishnayai dhunrayai satatam namah ||4||
atisaunyatiraudrayai natastasyai namo namah
namo jagatpratishthayai devyai krityai namo namah ||5||
yadevi sarvabhuteshu vishnumayeti shabdhita|
namastasyai, namastasyai,namastasyai namonamah ||6||
yadevi sarvabhuteshu chetanetyabhidhiyate|
namastasyai, namastasyai,namastasyai namonamah ||7||
yadevi sarvabhuteshu buddhi-rupena sansthita|
namastasyai, namastasyai,namastasyai namonamah ||8||
yadevi sarvabhuteshu nidra-rupena sansthita|
namastasyai, namastasyai,namastasyai namonamah ||9||
yadevi sarvabhuteshu kshudha-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||10||
yadevi sarvabhuteshu chhaya-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||11||
yadevi sarvabhuteshu shakti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||12||
yadevi sarvabhuteshu trishna-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||13||
yadevi sarvabhuteshu kshanti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||14||
yadevi sarvabhuteshu jati-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||15||
yadevi sarvabhuteshu lajja-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||16||
yadevi sarvabhuteshu shanti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||17||
yadevi sarvabhuteshu shraddha-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||18||
yadevi sarvabhuteshu kanti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||19||
yadevi sarvabhuteshu lakshmi-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||20||
yadevi sarvabhuteshu vritti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||21||
yadevi sarvabhuteshu smriti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||22||
yadevi sarvabhuteshu daya-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||23||
yadevi sarvabhuteshu tushti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||24||
yadevi sarvabhuteshu matri-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||25||
yadevi sarvabhuteshu bhranti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||26||
indriyanamadhishthatri bhutanam chakhileshu ya|
bhuteshu satatam tasyai vyapti devyai namo namah ||27||
chiti-rupena ya kritsnameta dvyapya sthita jagat
namastasyai, namastasyai,namastasyai namonamah ||28||
stuta-suraih purvamabhishta sanshrayattatha
surendrena dineshusevita|
karotusa nah shubhaheturishvari
shubhani bhadranya bhihantu chapadah ||29||
ya sampratam choddhatadaityatapitai
rasmabhirishachasurairnamashyate|
yacha smata tatkshana meva hanti nah
sarva padobhaktivinanramurtibhih ||30||

Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: