Tantroktam Devi Suktam

Aus Yogawiki

Tantroktam Devi Suktam Sanskrit Text, Video Rezitation, Devanagari, Erläuterungen. Tantroktam Devi Suktam ist eine Hymne der Verehrung an Devi, auch genannt Durga, Tripurasundari, Rajarajeshwari. Tantroktam Devi Suktam besteht aus Vers 9-82 des fünften Kapitels vom Devi Mahatmyam, des Loblieds (Mahatmyam) zur Verehrung der Göttlichen Mutter, (Devi), bestend aus 700 Versen (Durga Saptashati).

Diese Verse sind die Anrufung von Durga durch die Devas, als diese in großer Bedrängnis waren. Angerufen durch diese Verse, ist die Göttin erschienen und hat den Devas geholfen, die Asuras zu überwinden. Durch Rezitation von Tantroktam Devi Suktam mit großer Hingabe kann man die Vision von Durga erfahren.

Tantroktam Devi Suktam ist ein Stotra, das besonders im Tantra verwendet wird. Es wird auch bei Yoga Vidya manchmal im Satsang rezitiert oder als Kirtan gesungen, als Namastasyai, Nr. 691.

Gegenstück zum Tantroktam Devi Suktam ist das ursprüngliche Devi Suktam aus dem Rigveda, auch genannt Rigvedoktam Devi Suktam. Dieses findest du unter dem Stichwort Devi Suktam.

Tantroktam Devi Suktam wird auch genannt Tantra Devi Suktam, Tantrik Devi Suktam, Tantric Devi Suktam.

Rezitation Tantroktam Devi Suktam Video

Hier eine Video Rezitation des Tantroktam Devi Suktam:


Tantroktam Devi Suktam Devanagari Text

Hier Tantra Devi Suktam in der Devanagari Schrift:

atha tantroktaṃ devisuktam

namo devyai mahādevyai śivāyai satataṃ namaḥ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ॥1॥
raudrāya namo nityāyai gauryai dhātryai namo namaḥ
jyotsnāyai cendurūpiṇyai sukhāyai satataṃ namaḥ ॥2॥
kalyāṇyai praṇatā vṛddhyai siddhyai kurmo namo namaḥ।
nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai te namo namaḥ ॥3॥
durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥4॥
atisaumyatiraudrāyai natāstasyai namo namaḥ
namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ ॥5॥
yādevī sarvabhūteṣū viṣṇumāyeti śabdhitā।
namastasyai, namastasyai,namastasyai namonamaḥ ॥6॥
yādevī sarvabhūteṣū cetanetyabhidhīyate।
namastasyai, namastasyai,namastasyai namonamaḥ ॥7॥
yādevī sarvabhūteṣū buddhirūpeṇa saṃsthitā।
namastasyai, namastasyai,namastasyai namonamaḥ ॥8॥
yādevī sarvabhūteṣū nidrārūpeṇa saṃsthitā।
namastasyai, namastasyai,namastasyai namonamaḥ ॥9॥
yādevī sarvabhūteṣū kṣudhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥10॥
yādevī sarvabhūteṣū chāyārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥11॥
yādevī sarvabhūteṣū śaktirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥12॥
yādevī sarvabhūteṣū tṛṣṇārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥13॥
yādevī sarvabhūteṣū kṣāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥14॥
yādevī sarvabhūteṣū jātirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥15॥
yādevī sarvabhūteṣū lajjārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥16॥
yādevī sarvabhūteṣū śāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥17॥
yādevī sarvabhūteṣū śraddhārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥18॥
yādevī sarvabhūteṣū kāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥19॥
yādevī sarvabhūteṣū lakṣmīrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥20॥
yādevī sarvabhūteṣū vṛttirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥21॥
yādevī sarvabhūteṣū smṛtirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥22॥
yādevī sarvabhūteṣū dayārūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥23॥
yādevī sarvabhūteṣū tuṣṭirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥24॥
yādevī sarvabhūteṣū mātṛrūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥25॥
yādevī sarvabhūteṣū bhrāntirūpeṇa saṃsthitā
namastasyai, namastasyai,namastasyai namonamaḥ ॥26॥
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā।
bhūteṣu satataṃ tasyai vyāpti devyai namo namaḥ ॥27॥
citirūpeṇa yā kṛtsnameta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namonamaḥ ॥28॥
stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
surendreṇa dineṣusevitā।
karotusā naḥ śubhaheturīśvarī
śubhāni bhadrāṇya bhihantu cāpadaḥ ॥29॥
yā sāmprataṃ coddhatadaityatāpitai
rasmābhirīśācasurairnamaśyate।
yāca smatā tatkṣaṇa meva hanti naḥ
sarvā padobhaktivinamramūrtibhiḥ ॥30॥

Tantrik Devi Suktam Devanagari Schrift

Hier Tantroktam Devi Suktam, auch genannt Tantrik Devi Suktam, in der Devanagari Schrift:

अथ तन्त्रोक्तं देविसुक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥१॥
रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥
कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥३॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥
अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥
यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥६॥
यादेवी सर्वभूतेषू चेतनेत्यभिधीयते।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥७॥
यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥८॥
यादेवी सर्वभूतेषू निद्रारूपेण संस्थिता।
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥९॥
यादेवी सर्वभूतेषू क्षुधारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१०॥
यादेवी सर्वभूतेषू छायारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥११॥
यादेवी सर्वभूतेषू शक्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१२॥
यादेवी सर्वभूतेषू तृष्णारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१३॥
यादेवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१४॥
यादेवी सर्वभूतेषू जातिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१५॥
यादेवी सर्वभूतेषू लज्जारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१६॥
यादेवी सर्वभूतेषू शान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१७॥
यादेवी सर्वभूतेषू श्रद्धारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१८॥
यादेवी सर्वभूतेषू कान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥१९॥
यादेवी सर्वभूतेषू लक्ष्मीरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२०॥
यादेवी सर्वभूतेषू वृत्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२१॥
यादेवी सर्वभूतेषू स्मृतिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२२॥
यादेवी सर्वभूतेषू दयारूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२३॥
यादेवी सर्वभूतेषू तुष्टिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२४॥
यादेवी सर्वभूतेषू मातृरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२५॥
यादेवी सर्वभूतेषू भ्रान्तिरूपेण संस्थिता
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२६॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः ॥२७॥
चितिरूपेण या कृत्स्नमेत द्व्याप्य स्थिता जगत्
नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥२८॥
स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तथा
सुरेन्द्रेण दिनेषुसेविता।
करोतुसा नः शुभहेतुरीश्वरी
शुभानि भद्राण्य भिहन्तु चापदः ॥२९॥
या साम्प्रतं चोद्धतदैत्यतापितै
रस्माभिरीशाचसुरैर्नमश्यते।
याच स्मता तत्क्षण मेव हन्ति नः
सर्वा पदोभक्तिविनम्रमूर्तिभिः ॥३०॥

Tantroktam Devi Suktam in vereinfachter römischer Umschrift

Hier Tantroktam Devi Suktam in der vereinfachten Umschrift, in der Hunter Transliteration:

atha tantroktam devisuktam

namo devyai mahadevyai shivayai satatam namah|
namah prakrityai bhadrayai niyatah pranatah smatam ||1||
raudraya namo nityayai gauryai dhatryai namo namah
jyotsnayai chendurupinyai sukhayai satatam namah ||2||
kalyanyai pranata vriddhyai siddhyai kurmo namo namah|
nairrityai bhubhritam lakshmai sharvanyai te namo namah ||3||
durgayai durgaparayai sarayai sarvakarinyai
khyatyai tathaiva krishnayai dhunrayai satatam namah ||4||
atisaunyatiraudrayai natastasyai namo namah
namo jagatpratishthayai devyai krityai namo namah ||5||
yadevi sarvabhuteshu vishnumayeti shabdhita|
namastasyai, namastasyai,namastasyai namonamah ||6||
yadevi sarvabhuteshu chetanetyabhidhiyate|
namastasyai, namastasyai,namastasyai namonamah ||7||
yadevi sarvabhuteshu buddhi-rupena sansthita|
namastasyai, namastasyai,namastasyai namonamah ||8||
yadevi sarvabhuteshu nidra-rupena sansthita|
namastasyai, namastasyai,namastasyai namonamah ||9||
yadevi sarvabhuteshu kshudha-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||10||
yadevi sarvabhuteshu chhaya-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||11||
yadevi sarvabhuteshu shakti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||12||
yadevi sarvabhuteshu trishna-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||13||
yadevi sarvabhuteshu kshanti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||14||
yadevi sarvabhuteshu jati-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||15||
yadevi sarvabhuteshu lajja-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||16||
yadevi sarvabhuteshu shanti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||17||
yadevi sarvabhuteshu shraddha-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||18||
yadevi sarvabhuteshu kanti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||19||
yadevi sarvabhuteshu lakshmi-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||20||
yadevi sarvabhuteshu vritti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||21||
yadevi sarvabhuteshu smriti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||22||
yadevi sarvabhuteshu daya-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||23||
yadevi sarvabhuteshu tushti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||24||
yadevi sarvabhuteshu matri-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||25||
yadevi sarvabhuteshu bhranti-rupena sansthita
namastasyai, namastasyai,namastasyai namonamah ||26||
indriyanamadhishthatri bhutanam chakhileshu ya|
bhuteshu satatam tasyai vyapti devyai namo namah ||27||
chiti-rupena ya kritsnameta dvyapya sthita jagat
namastasyai, namastasyai,namastasyai namonamah ||28||
stuta-suraih purvamabhishta sanshrayattatha
surendrena dineshusevita|
karotusa nah shubhaheturishvari
shubhani bhadranya bhihantu chapadah ||29||
ya sampratam choddhatadaityatapitai
rasmabhirishachasurairnamashyate|
yacha smata tatkshana meva hanti nah
sarva padobhaktivinanramurtibhih ||30||

Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: