Lakshmi Archanam

Aus Yogawiki

Lakshmi Archanam ist ein Ritual (Archana), bei dem die 108 Namen von Lakshmi als Ausdruck ihrer Verehrung rezitiert werden. Jeder der Namen von Lakshmi Archanam kann auch als spiritueller Name verwendet werden.

Lakshmi

Lakshmi Archanam kann entweder als eigenständiger Text separat oder während der Puja rezitiert werden. Die Rezitation von Lakshmi Archanam kann mit der Darbringung von Blumen und/oder Reis verbunden werden.


Lakshmi Archanam - 108 Namen von Lakshmi - IAST Transkription

Hier die 108 Namen von Lakshmi (Lakshmi Archanam) in der wissenschaftlichen Transliteration (IAST) mit diakritischen Zeichen:

Śrī-lakṣmy-aṣṭottara-śata-nāmāvaliḥ

1 oṃ prakṛtyai namaḥ
2 oṃ vikrityai namaḥ
3 oṃ vidyāyai namaḥ
4 oṃ sarva-bhūta-hita-pradāyai namaḥ
5 oṃ śraddhāyai namaḥ
6 oṃ vibhūtyai namaḥ
7 oṃ surabhyai namaḥ
8 oṃ parāmatmikāyai namaḥ
9 oṃ vāce namaḥ
10 oṃ padmālayāyai namaḥ
11 oṃ padmāyai namaḥ
12 oṃ śucaye namaḥ
13 oṃ svāhāyai namaḥ
14 oṃ svadhāyai namaḥ
15 oṃ sudhāyai namaḥ
16 oṃ dhanyāyai namaḥ
17 oṃ hiraṇ-mayyai namaḥ
18 oṃ lakṣmyai namaḥ
19 oṃ nitya-puṣṭāyai namaḥ
20 oṃ vibhāvaryai namaḥ
21 oṃ adityai namaḥ
22 oṃ dityai namaḥ
23 oṃ dīptāyai namaḥ
24 oṃ vasu-dhāyai namaḥ
25 oṃ vasu-dhāriṇyai namaḥ
26 oṃ kamalāyai namaḥ
27 oṃ kāntāyai namaḥ
28 oṃ kāmākṣyai namaḥ
29 oṃ krodha-sambhavāyai namaḥ
30 oṃ anugraha-pradāyai namaḥ
31 oṃ buddhyai namaḥ
32 oṃ anaghāyai namaḥ
33 oṃ hari-vallabhāyai namaḥ
34 oṃ aśokāyai namaḥ
35 oṃ amṛtāyai namaḥ
36 oṃ dīptāyai namaḥ
37 oṃ loka-śoka-vināśinyai namaḥ
38 oṃ dharma-nilayāyai namaḥ
39 oṃ karuṇāyai namaḥ
40 oṃ loka-mātre namaḥ
41 oṃ padma-priyāyai namaḥ
42 oṃ padma-hastāyai namaḥ
43 oṃ padmākṣyai namaḥ
44 oṃ padma-sundaryai namaḥ
45 oṃ padmodbhavāyai namaḥ
46 oṃ padma-mukhyai namaḥ
47 oṃ padma-nābha-priyāyai namaḥ
48 oṃ ramāyai namaḥ
49 oṃ padma-mālā-dharāyai namaḥ
50 oṃ devyai namaḥ
51 oṃ padminyai namaḥ
52 oṃ padma-gandhinyai namaḥ
53 oṃ puṇya-gandhāyai namaḥ
54 oṃ su-prasannāyai namaḥ
55 oṃ prasādābhimukhyai namaḥ
56 oṃ prabhāyai namaḥ
57 oṃ candra-vadanāyai namaḥ
58 oṃ candrāyai namaḥ
59 oṃ candra-sahodaryai namaḥ
60 oṃ catur-bhujāyai namaḥ
61 oṃ candra-rūpāyai namaḥ
62 oṃ indirāyai namaḥ
63 oṃ indu-śītalāyai namaḥ
64 oṃ āhlāda-jananyai namaḥ
65 oṃ puṣṭyai namaḥ
66 oṃ śivāyai namaḥ
67 oṃ śiva-karyai namaḥ
68 oṃ satyai namaḥ
69 oṃ vimalāyai namaḥ
70 oṃ viśva-jananyai namaḥ
71 oṃ tuṣṭyai namaḥ
72 oṃ dāridrya-nāśinyai namaḥ
73 oṃ prīti-puṣkariṇyai namaḥ
74 oṃ śāntāyai namaḥ
75 oṃ śukla-mālyāmbarāyai namaḥ
76 oṃ śriyai namaḥ
77 oṃ bhāskaryai namaḥ
78 oṃ bilva-nilayāyai namaḥ
79 oṃ varārohāyai namaḥ
80 oṃ yaśasvinyai namaḥ
81 oṃ vasundharāyai namaḥ
82 oṃ udārāṅgāyai namaḥ
83 oṃ hariṇyai namaḥ
84 oṃ hema-mālinyai namaḥ
85 oṃ dhana-dhānya-karyai namaḥ
86 oṃ siddhyai namaḥ
87 oṃ straiṇa-saumyāyai namaḥ
88 oṃ śubha-pradāyai namaḥ
89 oṃ nṛpa-veśma-gatānandāyai namaḥ
90 oṃ vara-lakṣmyai namaḥ
91 oṃ vasu-pradāyai namaḥ
92 oṃ śubhāyai namaḥ
93 oṃ hiraṇya-prākārāyai namaḥ
94 oṃ samudra-tanayāyai namaḥ
95 oṃ jayāyai namaḥ
96 oṃ mangalāyai devyai namaḥ
97 oṃ viṣṇu-vakṣaḥ-sthala-sthitāyainamaḥ
98 oṃ viṣṇu-patnyai namaḥ
99 oṃ prasannākṣyai namaḥ
100 oṃ nārāyaṇa-samāśritāyai namaḥ
101 oṃ dāridrya-dhvaṃsinyai namaḥ
102 oṃ devyai namaḥ
103 oṃ sarvopadrava-vāriṇyai namaḥ
104 oṃ nava-durgāyai namaḥ
105 oṃ mahākālyai namaḥ
106 oṃ brahma-viṣṇu-śivātmikāyai namaḥ
107 oṃ trikāla-jñāna-sampannāyai namaḥ
108 oṃ bhuvaneśvaryai namaḥ
iti śrī-lakṣmy-aṣṭottara-śata nāmāvaliḥ


Lakshmi Archana, die 108 Namen von Lakshmi, in der Devanagari Schrift

Hier findest du die 108 Namen Lakshmis, also Lakshmi Archana, in der Devanagari Schrift:

श्रीलक्ष्म्यष्टोत्तरशतनामावलिः

१ ॐ प्रकृत्यै नमः
२ ॐ विक्रित्यै नमः
३ ॐ विद्यायै नमः
४ ॐ सर्वभूतहितप्रदायै नमः
५ ॐ श्रद्धायै नमः
६ ॐ विभूत्यै नमः
७ ॐ सुरभ्यै नमः
८ ॐ परामत्मिकायै नमः
९ ॐ वाचे नमः
१० ॐ पद्मालयायै नमः
११ ॐ पद्मायै नमः
१२ ॐ शुचये नमः
१३ ॐ स्वाहायै नमः
१४ ॐ स्वधायै नमः
१५ ॐ सुधायै नमः
१६ ॐ धन्यायै नमः
१७ ॐ हिरण्मय्यै नमः
१८ ॐ लक्ष्म्यै नमः
१९ ॐ नित्यपुष्टायै नमः
२० ॐ विभावर्यै नमः
२१ ॐ अदित्यै नमः
२२ ॐ दित्यै नमः
२३ ॐ दीप्तायै नमः
२४ ॐ वसुधायै नमः
२५ ॐ वसुधारिण्यै नमः
२६ ॐ कमलायै नमः
२७ ॐ कान्तायै नमः
२८ ॐ कामाक्ष्यै नमः
२९ ॐ क्रोधसम्भवायै नमः
३० ॐ अनुग्रहप्रदायै नमः
३१ ॐ बुद्ध्यै नमः
३२ ॐ अनघायै नमः
३३ ॐ हरिवल्लभायै नमः
३४ ॐ अशोकायै नमः
३५ ॐ अमृतायै नमः
३६ ॐ दीप्तायै नमः
३७ ॐ लोकशोकविनाशिन्यै नमः
३८ ॐ धर्मनिलयायै नमः
३९ ॐ करुणायै नमः
४० ॐ लोकमात्रे नमः
४१ ॐ पद्मप्रियायै नमः
४२ ॐ पद्महस्तायै नमः
४३ ॐ पद्माक्ष्यै नमः
४४ ॐ पद्मसुन्दर्यै नमः
४५ ॐ पद्मोद्भवायै नमः
४६ ॐ पद्ममुख्यै नमः
४७ ॐ पद्मनाभप्रियायै नमः
४८ ॐ रमायै नमः
४९ ॐ पद्ममालाधरायै नमः
५० ॐ देव्यै नमः
५१ ॐ पद्मिन्यै नमः
५२ ॐ पद्मगन्धिन्यै नमः
५३ ॐ पुण्यगन्धायै नमः
५४ ॐ सुप्रसन्नायै नमः
५५ ॐ प्रसादाभिमुख्यै नमः
५६ ॐ प्रभायै नमः
५७ ॐ चन्द्रवदनायै नमः
५८ ॐ चन्द्रायै नमः
५९ ॐ चन्द्रसहोदर्यै नमः
६० ॐ चतुर्भुजायै नमः
६१ ॐ चन्द्ररूपायै नमः
६२ ॐ इन्दिरायै नमः
६३ ॐ इन्दुशीतलायै नमः
६४ ॐ आह्लादजनन्यै नमः
६५ ॐ पुष्ट्यै नमः
६६ ॐ शिवायै नमः
६७ ॐ शिवकर्यै नमः
६८ ॐ सत्यै नमः
६९ ॐ विमलायै नमः
७० ॐ विश्वजनन्यै नमः
७१ ॐ तुष्ट्यै नमः
७२ ॐ दारिद्र्यनाशिन्यै नमः
७३ ॐ प्रीतिपुष्करिण्यै नमः
७४ ॐ शान्तायै नमः
७५ ॐ शुक्लमाल्याम्बरायै नमः
७६ ॐ श्रियै नमः
७७ ॐ भास्कर्यै नमः
७८ ॐ बिल्वनिलयायै नमः
७९ ॐ वरारोहायै नमः
८० ॐ यशस्विन्यै नमः
८१ ॐ वसुन्धरायै नमः
८२ ॐ उदाराङ्गायै नमः
८३ ॐ हरिण्यै नमः
८४ ॐ हेममालिन्यै नमः
८५ ॐ धनधान्यकर्यै नमः
८६ ॐ सिद्ध्यै नमः
८७ ॐ स्त्रैणसौम्यायै नमः
८८ ॐ शुभप्रदायै नमः
८९ ॐ नृपवेश्मगतानन्दायै नमः
९० ॐ वरलक्ष्म्यै नमः
९१ ॐ वसुप्रदायै नमः
९२ ॐ शुभायै नमः
९३ ॐ हिरण्यप्राकारायै नमः
९४ ॐ समुद्रतनयायै नमः
९५ ॐ जयायै नमः
९६ ॐ मन्गलायै देव्यै नमः
९७ ॐ विष्णुवक्षःस्थलस्थितायैनमः
९८ ॐ विष्णुपत्न्यै नमः
९९ ॐ प्रसन्नाक्ष्यै नमः
१०० ॐ नारायणसमाश्रितायै नमः
१०१ ॐ दारिद्र्यध्वंसिन्यै नमः
१०२ ॐ देव्यै नमः
१०३ ॐ सर्वोपद्रववारिण्यै नमः
१०४ ॐ नवदुर्गायै नमः
१०५ ॐ महाकाल्यै नमः
१०६ ॐ ब्रह्मविष्णुशिवात्मिकायै नमः
१०७ ॐ त्रिकालज्ञानसम्पन्नायै नमः
१०८ ॐ भुवनेश्वर्यै नमः
इति श्रीलक्ष्म्यष्टोत्तरशत नामावलिः



Text von Lakshmi Archanam - vereinfachte Transkription

Lakshmi mit Durga und Saraswati
Lakshmi Yantra
Lakshmi mit Vishnu und Brahma
Lakshmi - Gemälde bei Yoga Vidya Bad Meinberg, gemalt von Narayani
  1. Om Prakrityai Namah
  2. Om Vikrityai Namah
  3. Om Vidyâyai Namah
  4. Om Sarva Bhûta Hitapradâyai Namah
  5. Om Shraddhâyai Namah
  6. Om Vibhûtyai Namah
  7. Om Surabhyai Namah
  8. Om Parâmatmikâyai Namah
  9. Om Vâchê Namah
  10. Om Padmâ Layâyai Namah
  11. Om Padmâyai Namah
  12. Om Shuchaye Namah
  13. Om Swahâyai Namah
  14. Om Swadhâyai Namah
  15. Om Sudhâyai Namah
  16. Om Dhanyâyai Namah
  17. Om Hiranmâyai Namah
  18. Om Lakshmyai Namah
  19. Om Nitya Pushtâyai Namah
  20. Om Vibhâvaryai Namah
  21. Om Adityai Namah
  22. Om Dityai Namah
  23. Om Diptâyai Namah
  24. Om Vâsudhâyai Namah
  25. Om Vasudhârinyai Namah
  26. Om Kamalâyai Namah
  27. Om Kântâyai Namah
  28. Om Kâmâkshyai Namah
  29. Om Krôdha Sambhavâyai Namah
  30. Om Anugra Hapradâyai Namah
  31. Om Buddhyai Namah
  32. Om Anaghâyai Namah
  33. Om Hari Vallabhâyai Namah
  34. Om Ashôkâyai Namah
  35. Om Amritâyai Namah
  36. Om Diptâyai Namah
  37. Om Lôka Shôkavinâshinyai Namah
  38. Om Dharma Nilayâyai Namah
  39. Om Karunâyai Namah
  40. Om Lôka Mâtrê Namah
  41. Om Padma Priyâyai Namah
  42. Om Padma Hastâyai Namah
  43. Om Padmâkshyai Namah
  44. Om Padmasundaryai Namah
  45. Om Padmôdbhavâyai Namah
  46. Om Padma Mukhyai Namah
  47. Om Padmanâbha Priyâyai Namah
  48. Om Ramâyai Namah
  49. Om Padma Mâlâdharâyai Namah
  50. Om Dêvyai Namah
  51. Om Padminyai Namah
  52. Om Padma Gandhinyai Namah
  53. Om Punya Gandhâyai Namah
  54. Om Supra Sannâyai Namah
  55. Om Prasâdâbhimukhyai Namah
  56. Om Prabhâyai Namah
  57. Om Chandra Vadanâyai Namah
  58. Om Chandrâyai Namah
  59. Om Chandra Sahôdaryai Namah
  60. Om Chaturbhujâyai Namah
  61. Om Chandra Rûpâyai Namah
  62. Om Indirâyai Namah
  63. Om Indushîtalâyai Namah
  64. Om Aahlâda Jananyai Namah
  65. Om Pushtyai Namah
  66. Om Shivâyai Namah
  67. Om Shivakaryai Namah
  68. Om Satyai Namah
  69. Om Vimalâyai Namah
  70. Om Vishva Jananyai Namah
  71. Om Pushtyai Namah
  72. Om Dâridrya Nâshinyai Namah
  73. Om Prîtipushkarinyai Namah
  74. Om Shântâyai Namah
  75. Om Shukla Mâlyâmbarâyai Namah
  76. Om Shriyai Namah
  77. Om Bhâskaryai Namah
  78. Om Bilva Nilayâyai Namah
  79. Om Varârôhâyai Namah
  80. Om Yashaswinyai Namah
  81. Om Vasundharâyai Namah
  82. Om Udârângâyai Namah
  83. Om Harinyai Namah
  84. Om Hêma Mâlinyai Namah
  85. Om Dhana Dhannyakaryai Namah
  86. Om Siddhâyai Namah
  87. Om Straina Saumyâyai Namah
  88. Om Shubha Pradâyai Namah
  89. Om Nripa Vêshma Gatânandâyai Namah
  90. Om Vara Lakshmyai Namah
  91. Om Vasupradâyai Namah
  92. Om Shubhâyai Namah
  93. Om Hiranya Prâkârâyai Namah
  94. Om Samudra Tanayâyai Namah
  95. Om Jayâyai Namah
  96. Om Mangalâyai Dêvyai Namah
  97. Om Vishnu Vakshasthala Sthitâyai Namah
  98. Om Vishnupatnyai Namah
  99. Om Prasannâkshyai Namah
  100. Om Nârâyana Samâshritâyai Namah
  101. Om Dâridrya Dhwamsinyai Namah
  102. Om Dêvyai Namah
  103. Om Sarvôpadrava Vârinyai Namah
  104. Om Nava Durgâyai Namah
  105. Om Mahâkâlyai Namah
  106. Om Brahma Vishnu Shivâtmikâyai Namah
  107. Om Trikâlajnâna Sampannayai Namah
  108. Om Bhuvanêshwaryai Namah
  • Sri Lakshmyashtôthara Shatha Nâmâvalih Samâpthâ

Das Lakshmi Archanam ist, wie etwa auch das Shiva oder Krishna Archanam, eine der neun Arten von Bhakti bzw. Hingabe im Bhakti Yoga - auch unter dem Namen Navdha Bhakti bekannt. Swami Sivananda und andere Quellen unterscheiden:

Für das Lakshmi Archanam als Teil einer Puja, Homa oder eines Havans kann zum Beispiel das „Om Shri Maha Lakshmyai Namaha“-Mantra 9, 27 oder 108 Mal rezitiert werden. Bei jeder Rezitation von „Namaha“ können Reis, Blumen oder Blütenblätter geopfert werden, indem man diese mit der rechten Hand zunächst zum Herzen führt und danach zur Lakshmi Murti auf den Altar gibt. Eine Lakshmi Puja wird zum Beispiel während Diwali durchgeführt.

Spenden-Logo Yoga-Wiki.jpg

Siehe auch

Literatur

Weblinks

Seminare

Indische und andere Festtage

18.04.2024 - 24.04.2024 108 Stunden Yajna zu Hanuman Jayanti
Anfang Mai auf den Vollmond zu Hanuman Jayanti hin, nähren wir ein spirituelles Feuer mit großer universeller Lichtkraft durch die Rezitation des Gayatri Mantras bei gleichzeitiger Darbringung von Gh…
Dana Oerding
23.04.2024 - 23.04.2024 Hanuman Jayanti
Feier zum Geburtstag von Hanuman.

Hinduistische Rituale

18.04.2024 - 24.04.2024 108 Stunden Yajna zu Hanuman Jayanti
Anfang Mai auf den Vollmond zu Hanuman Jayanti hin, nähren wir ein spirituelles Feuer mit großer universeller Lichtkraft durch die Rezitation des Gayatri Mantras bei gleichzeitiger Darbringung von Gh…
Dana Oerding
23.04.2024 - 23.04.2024 Hanuman Jayanti
Feier zum Geburtstag von Hanuman.

Mantras und Musik

19.04.2024 - 21.04.2024 Mantras und Kirtans begleiten mit der Sansula
Die Sansula ist ein kleines, handliches Instrument aus der Familie der Kalimbas und berührt dich unmittelbar mit ihrem warmen und herzöffnenden Klang und ihrer entspannenden Wirkung. Egal, welche Zun…
Annette Pritschow
19.04.2024 - 21.04.2024 Bhakti Yoga Immersion
Tauche ein in die Welt des Bhakti, Kirtan, Manten, gemeinsame spirituelle Erfahrungen. Finde heraus, wie du deine Hingabe und Emotionen kanalisieren kannst, um den maximal genialen spirituellen Erfol…
Sadbhuja Dasa

Multimedia

Navaratri: 4. Tag – Lakshmi, die glückverheißende Göttin

Navaratri: 5. Tag – Die Inkarnation der Göttlichen Mutter: Lakshmi

Navaratri: 6. Tag – Bedeutung von Lakshmi

Om Shri Maha Lakshmi Ye Namah – Mantra Singen

Phantasiereise zu Lakshmi

[[Kategorie:]]