Bhagavad Gita Sanskrit Text

Aus Yogawiki

Hier ist der vollständige Text der Bhagavad Gita in vereinfachter Umschrift. Du findest den vollständigen Text der Bhagavad Gita auch:

Shrimad Bhagavad Gita vollständiger Sanskrit Text

In vereinfachter Umschrift  

 

        .. AUm shrii paramaatmane namah ..

 

        .. atha shriimad.h bhagavad.hgiitaa ..

 

Kapitel 1

 

        atha prathamodhyaayah.  (arjunavishhaadayogah)

 

        dhritaraashhtra uvaacha .

 

dharmakshetre kurukshetre samavetaa yuyutsavah .

maamakaah paandavaashchaiva kimakurvata sanjaya  .. 1\.1..

 

        sanjaya uvaacha .

 

drishhtvaa tu paandavaaniikam vyuudham duryodhanastadaa .

aachaaryamupasangamya raajaa vachanamabraviit.h .. 1\.2..

 

pashyaitaam paanduputraanaamaachaarya mahatiin chamuum.h .

vyuudhaam drupadaputrena tava shishhyena dhiimataa .. 1\.3..

 

atra shuuraa maheshhvaasaa bhiimaarjunasamaa yudhi .

yuyudhaano viraatashcha drupadashcha mahaarathah .. 1\.4..

 

dhrishhtaketushchekitaanah kaashiraajashcha viiryavaan.h .

purujitkuntibhojashcha shaibyashcha narapungavah .. 1\.5..

 

yudhaamanyushcha vikraanta uttamaujaashcha viiryavaan.h .

saubhadro draupadeyaashcha sarva eva mahaarathaah .. 1\.6..

 

asmaakam tu vishishhtaa ye taannibodha dvijottama .

naayakaa mama sainyasya sanjnaartham taanbraviimi te .. 1\.7..

 

bhavaanbhiishhmashcha karnashcha kripashcha samitinjayah .

ashvatthaamaa vikarnashcha saumadattistathaiva cha .. 1\.8..

 

anye cha bahavah shuuraa madarthe tyaktajiivitaah .

naanaashastrapraharanaah sarve yuddhavishaaradaah .. 1\.9..

 

aparyaaptam tadasmaakam balam bhiishhmaabhirakshitam.h .

paryaaptan tvidameteshhaam balam bhiimaabhirakshitam.h .. 1\.10..

 

ayaneshhu cha sarveshhu yathaabhaagamavasthitaah .

bhiishhmamevaabhirakshantu bhavantah sarva eva hi .. 1\.11..

 

tasya sanjanayanharshhan kuruvriddhah pitaamahah .

sinhanaadan vinadyochchaih shankhan dadhmau prataapavaan.h .. 1\.12..

 

tatah shankhaashcha bheryashcha panavaanakagomukhaah .

sahasaivaabhyahanyanta sa shabdastumulobhavat.h .. 1\.13..

 

tatah shvetairhayairyukte mahati syandane sthitau .

maadhavah paandavashchaiva divyau shankhau pradaghmatuh .. 1\.14..

 

paanchajanyan hrishhiikesho devadattan dhananjayah .

paundran dadhmau mahaashankham bhiimakarmaa vrikodarah .. 1\.15..

 

anantavijayan raajaa kuntiiputro yudhishhthirah .

nakulah sahadevashcha sughoshhamanipushhpakau .. 1\.16..

 

kaashyashcha parameshhvaasah shikhandii cha mahaarathah .

dhrishhtadyumno viraatashcha saatyakishchaaparaajitah .. 1\.17..

 

drupado draupadeyaashcha sarvashah prithiviipate .

saubhadrashcha mahaabaahuh shankhaandadhmuh prithakprithak.h .. 1\.18..

 

sa ghoshho dhaartaraashhtraanaam hridayaani vyadaarayat.h .

nabhashcha prithiviin chaiva tumulobhyanunaadayan.h .. 1\.19..

 

atha vyavasthitaandrishhtvaa dhaartaraashhtraan.h kapidhvajah .

pravritte shastrasampaate dhanurudyamya paandavah .. 1\.20..

 

hrishhiikeshan tadaa vaakyamidamaaha mahiipate .

 

        arjuna uvaacha .

 

senayorubhayormadhye rathan sthaapaya me.achyuta .. 1\.21..

 

yaavadetaannirikshe.aham yoddhukaamaanavasthitaan.h .

kairmayaa saha yoddhavyamasminranasamudyame .. 1\.22..

 

yotsyamaanaanavekshe.aham ya ete.atra samaagataah .

dhaartaraashhtrasya durbuddheryuddhe priyachikiirshhavah .. 1\.23..

 

        sanjaya uvaacha .

 

evamukto hrishhiikesho gudaakeshena bhaarata .

senayorubhayormadhye sthaapayitvaa rathottamam.h .. 1\.24..

 

bhiishhmadronapramukhatah sarveshhaan cha mahiikshitaam.h .

uvaacha paartha pashyaitaansamavetaankuruuniti .. 1\.25..

 

tatraapashyatsthitaanpaarthah pitrinatha pitaamahaan.h .

aachaaryaanmaatulaanbhraatrinputraanpautraansakhiinstathaa .. 1\.26..

 

shvashuraansuhridashchaiva senayorubhayorapi .

taansamiikshya sa kaunteyah sarvaanbandhuunavasthitaan.h .. 1\.27..

 

kripayaa parayaavishhto vishhiidannidamabraviit.h .

 

        arjuna uvaacha .

 

drishhtveman svajanan krishhna yuyutsun samupasthitam.h .. 1\.28..

 

siidanti mama gaatraani mukhan cha parishushhyati .

vepathushcha shariire me romaharshhashcha jaayate .. 1\.29..

 

gaandiivan stransate hastaattvakchaiva paridahyate .

na cha shaknomyavasthaatum bhramatiiva cha me manah .. 1\.30..

 

nimittaani cha pashyaami vipariitaani keshava .

na cha shreyonupashyaami hatvaa svajanamaahave .. 1\.31..

 

na kaankshe vijayan krishhna na cha raajyan sukhaani cha .

kin no raajyena Govinda kim bhogairjiivitena vaa .. 1\.32..

 

yeshhaamarthe kaankshitan no raajyam bhogaah sukhaani cha .

ta ime.avasthitaa yuddhe praanaanstyaktvaa dhanaani cha .. 1\.33..

 

aachaaryaah pitarah putraastathaiva cha pitaamahaah .

maatulaah shvashuraah pautraah shyaalaah sambandhinastathaa .. 1\.34..

 

etaanna hantumichchhaami ghnatopi madhusuudana .

api trailokyaraajyasya hetoh kim nu mahiikrite .. 1\.35..

 

nihatya dhaartaraashhtraannah kaa priitih syaajanaardana .

paapamevaashrayedasmaanhatvaitaanaatataayinah .. 1\.36..

 

tasmaannaarhaa vayan hantum dhaartaraashhtraansvabaandhavaan.h .

svajanan hi kathan hatvaa sukhinah syaama maadhava .. 1\.37..

 

yadyapyete na pashyanti lobhopahatachetasah .

kulakshayakritan doshham mitradrohe cha paatakam.h .. 1\.38..

 

kathan na jneyamasmaabhih paapaadasmaannivartitum.h .

kulakshayakritan doshham prapashyadbhirjanaardana .. 1\.39..

 

kulakshaye pranashyanti kuladharmaah sanaatanaah .

dharme nashhte kulan kritsnamadharmobhibhavatyuta .. 1\.40..

 

adharmaabhibhavaatkrishhna pradushhyanti kulastriyah .

striishhu dushhtaasu vaarshhneya jaayate varnasankarah .. 1\.41..

 

sankaro narakaayaiva kulaghnaanaam kulasya cha .

patanti pitaro hyeshhaam luptapindodakakriyaah .. 1\.42..

 

doshhairetaih kulaghnaanaam varnasankarakaarakaih .

utsaadyante jaatidharmaah kuladharmaashcha shaashvataah .. 1\.43..

 

utsannakuladharmaanaam manushhyaanaan janaardana .

narake niyatan vaaso bhavatiityanushushruma .. 1\.44..

 

aho bata mahatpaapan kartum vyavasitaa vayam.h .

yadraajyasukhalobhena hantum svajanamudyataah .. 1\.45..

 

yadi maamapratiikaaramashastran shastrapaanayah .

dhaartaraashhtraa rane hanyustanme kshemataram bhavet.h .. 1\.46..

 

        sanjaya uvaacha .

 

evamuktvaarjunah sankhye rathopastha upaavishat.h .

visrijya sasharan chaapan shokasanvignamaanasah .. 1\.47..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

arjunavishhaadayogo naama prathamodhyaayah .. 1..

 

\vspace{.0in} \hrule \vspace{.0in}

 

Kapitel 2

 

        atha dvitiiyodhyaayah.  (saankhyayogah)

 

        sanjaya uvaacha .

 

tan tathaa kripayaavishhtamashrupuurnaakulekshanam.h .

vishhiidantamidan vaakyamuvaacha madhusuudanah .. 2\.1..

 

        shriibhagavaanuvaacha .

 

kutastvaa kashmalamidan vishhame samupasthitam.h .

anaaryajushhtamasvargyamakiirtikaramarjuna .. 2\.2..

 

klaibyam maa sma gamah paartha naitattvayyupapadyate .

kshudran hridayadaurbalyan tyaktvottishhtha parantapa .. 2\.3..

 

        arjuna uvaacha .

 

katham bhiishhmamahan saankhye dronan cha madhusuudana .

ishhubhih pratiyotsyaami puujaarhaavarisuudana .. 2\.4..

 

guruunahatvaa hi mahaanubhaavaan.h

        shreyo bhoktum bhaikshyamapiiha loke .

hatvaarthakaamaanstu gurunihaiva

        bhuJnjiiya bhogaan.h rudhirapradigdhaan.h .. 2\.5..

 

na chaitadvidmah kataranno gariiyo

        yadvaa jayema yadi vaa no jayeyuh .

yaaneva hatvaa na jijiivishhaamah

        te.avasthitaah pramukhe dhaartaraashhtraah .. 2\.6..

 

kaarpanyadoshhopahatasvabhaavah

        prichchhaami tvaam dharmasammuudhachetaah .

yachchhreyah syaannishchitam bruuhi tanme

        shishhyaste.ahan shaadhi maan tvaam prapannam.h .. 2\.7..

 

na hi prapashyaami mamaapanudyaad.h

        yachchhokamuchchhoshhanamindriyaanaam.h .

avaapya bhuumaavasapatnamriddhan

        raajyan suraanaamapi chaadhipatyam.h .. 2\.8..

 

        sanjaya uvaacha .

 

evamuktvaa hrishhiikeshan gudaakeshah parantapah .

na yotsya iti govindamuktvaa tuushhniim babhuuva ha .. 2\.9..

 

tamuvaacha hrishhiikeshah prahasanniva bhaarata .

senayorubhayormadhye vishhiidantamidan vachah .. 2\.10..

 

        shriibhagavaanuvaacha .

 

ashochyaananvashochastvam prajnaavaadaanshcha bhaashhase .

gataasuunagataasuunshcha naanushochanti panditaah .. 2\.11..

 

natvevaahan jaatu naasan na tvan neme janaadhipaah .

na chaiva na bhavishhyaamah sarve vayamatah param.h .. 2\.12..

 

dehinosminyathaa dehe kaumaaran yauvanan jaraa .

tathaa dehaantarapraaptirdhiirastatra na muhyati .. 2\.13..

 

maatraasparshaastu kaunteya shiitoshhnasukhaduhkhadaah .

aagamaapaayinonityaastaanstitikshasva bhaarata .. 2\.14..

 

yan hi na vyathayantyete purushham purushharshhabha .

samaduhkhasukhan dhiiran somritatvaaya kalpate .. 2\.15..

 

naasato vidyate bhaavo naabhaavo vidyate satah .

ubhayorapi drishhtontastvanayostattvadarshibhih .. 2\.16..

 

avinaashi tu tadviddhi yena sarvamidan tatam.h .

vinaashamavyayasyaasya na kashchitkartumarhati .. 2\.17..

 

antavanta ime dehaa nityasyoktaah shariirinah .

anaashinoprameyasya tasmaadyudhyasva bhaarata .. 2\.18..

 

ya enan vetti hantaaran yashchainam manyate hatam.h

ubhau tau na vijaaniito naayan hanti na hanyate .. 2\.19..

 

na jaayate mriyate vaa kadaachin.h

        naayam bhuutvaa bhavitaa vaa na bhuuyah .

ajo nityah shaashvatoyam puraano

        na hanyate hanyamaane shariire .. 2\.20..

 

vedaavinaashinan nityan ya enamajamavyayam.h .

kathan sa purushhah paartha kan ghaatayati hanti kam.h .. 2\.21..

 

vaasaansi jiirnaani yathaa vihaaya

        navaani grihnaati naroparaani .

tathaa shariiraani vihaaya jiirnaani

        anyaani sanyaati navaani dehii .. 2\.22..

 

nainan chhindanti shastraani nainan dahati paavakah .

na chainan kledayantyaapo na shoshhayati maarutah .. 2\.23..

 

achchhedyoyamadaahyoyamakledyoshoshhya eva cha .

nityah sarvagatah sthaanurachaloyan sanaatanah .. 2\.24..

 

avyaktoyamachintyoyamavikaaryoyamuchyate .

tasmaadevan viditvainan naanushochitumarhasi .. 2\.25..

 

atha chainan nityajaatan nityan vaa manyase mritam.h .

tathaapi tvam mahaabaaho naivan shochitumarhasi .. 2\.26..

 

jaatasya hi dhruvo mrityurdhruvan janma mritasya cha .

tasmaadaparihaarye.arthe na tvan shochitumarhasi .. 2\.27..

 

avyaktaadiini bhuutaani vyaktamadhyaani bhaarata .

avyaktanidhanaanyeva tatra kaa paridevanaa .. 2\.28..

 

aashcharyavatpashyati kashchidenam.h

        aashcharyavadvadati tathaiva chaanyah .

aashcharyavachchainamanyah shrinoti

        shrutvaa.apyenan veda na chaiva kashchit.h .. 2\.29..

 

dehii nityamavadhyoyan dehe sarvasya bhaarata .

tasmaatsarvaani bhuutaani na tvan shochitumarhasi .. 2\.30..

 

svadharmamapi chaavekshya na vikampitumarhasi .

dharmyaaddhi yuddhaachchhreyonyatkshatriyasya na vidyate .. 2\.31..

 

yadrichchhayaa chopapannan svargadvaaramapaavritam.h .

sukhinah kshatriyaah paartha labhante yuddhamiidrisham.h .. 2\.32..

 

atha chettvamimam dharmyan sangraaman na karishhyasi .

tatah svadharman kiirtin cha hitvaa paapamavaapsyasi .. 2\.33..

 

akiirtin chaapi bhuutaani kathayishhyanti te.avyayaam.h .

sambhaavitasya chaakiirtirmaranaadatirichyate .. 2\.34..

 

bhayaadranaaduparatam mansyante tvaam mahaarathaah .

yeshhaan cha tvam bahumato bhuutvaa yaasyasi laaghavam.h .. 2\.35..

 

avaachyavaadaanshcha bahuunvadishhyanti tavaahitaah .

nindantastava saamarthyam tato duhkhataran nu kim.h .. 2\.36..

 

hato vaa praapsyasi svargan jitvaa vaa bhokshyase mahiim.h .

tasmaaduttishhtha kaunteya yuddhaaya kritanishchayah .. 2\.37..

 

sukhaduhkhe same kritvaa laabhaalaabhau jayaajayau .

tato yuddhaaya yujyasva naivam paapamavaapsyasi .. 2\.38..

 

eshhaa te.abhihitaa saankhye buddhiryoge tvimaan shrinu .

bud.hdhyaa yukto yayaa paartha karmabandham prahaasyasi .. 2\.39..

 

nehaabhikramanaashosti pratyavaayo na vidyate .

svalpamapyasya dharmasya traayate mahato bhayaat.h .. 2\.40..

 

vyavasaayaatmikaa buddhirekeha kurunandana .

bahushaakhaa hyanantaashcha buddhayovyavasaayinaam.h .. 2\.41..

 

yaamimaam pushhpitaam vaacham pravadantyavipashchitah .

vedavaadarataah paartha naanyadastiiti vaadinah .. 2\.42..

 

kaamaatmaanah svargaparaa janmakarmaphalapradaam.h .

kriyaavisheshhabahulaam bhogaishvaryagatim prati .. 2\.43..

 

bhogaishvaryaprasaktaanaan tayaapahritachetasaam.h .

vyavasaayaatmikaa buddhih samaadhau na vidhiiyate .. 2\.44..

 

traigunyavishhayaa vedaa nistraigunyo bhavaarjuna .

nirdvandvo nityasattvastho niryogakshema aatmavaan.h .. 2\.45..

 

yaavaanartha udapaane sarvatah samplutodake .

taavaansarveshhu vedeshhu braahmanasya vijaanatah .. 2\.46..

 

karmanyevaadhikaaraste maa phaleshhu kadaachana .

maa karmaphalaheturbhuurmaa te sangostvakarmani .. 2\.47..

 

yogasthah kuru karmaani sangan tyaktvaa dhananjaya .

sid.hdhyasid.hdhyoh samo bhuutvaa samatvan yoga uchyate .. 2\.48..

 

duurena hyavaran karma buddhiyogaaddhananjaya .

buddhau sharanamanvichchha kripanaah phalahetavah .. 2\.49..

 

buddhiyukto jahaatiiha ubhe sukritadushhkrite .

tasmaadyogaaya yujyasva yogah karmasu kaushalam.h .. 2\.50..

 

karmajam buddhiyuktaa hi phalam tyaktvaa maniishhinah .

janmabandhavinirmuktaah padam gachchhantyanaamayam.h .. 2\.51..

 

yadaa te mohakalilam buddhirvyatitarishhyati .

tadaa gantaasi nirvedam shrotavyasya shrutasya cha .. 2\.52..

 

shrutivipratipannaa te yadaa sthaasyati nishchalaa .

samaadhaavachalaa buddhistadaa yogamavaapsyasi .. 2\.53..

 

        arjuna uvaacha .

 

sthitaprajnasya kaa bhaashhaa samaadhisthasya keshava .

sthitadhiih kim prabhaashheta kimaasiita vrajeta kim.h .. 2\.54..

 

        shriibhagavaanuvaacha .

 

prajahaati yadaa kaamaansarvaanpaartha manogataan.h .

aatmanyevaatmanaa tushhtah sthitaprajnastadochyate .. 2\.55..

 

duhkheshhvanudvignamanaah sukheshhu vigatasprihah .

viitaraagabhayakrodhah sthitadhiirmuniruchyate .. 2\.56..

 

yah sarvatraanabhisnehastattatpraapya shubhaashubham.h .

naabhinandati na dveshhti tasya prajnaa pratishhthitaa .. 2\.57..

 

yadaa sanharate chaayam kuurmongaaniiva sarvashah .

indriyaaniindriyaarthe.abhyastasya prajnaa pratishhthitaa .. 2\.58..

 

vishhayaa vinivartante niraahaarasya dehinah .

rasavarjan rasopyasya paran drishhtvaa nivartate .. 2\.59..

 

yatato hyapi kaunteya purushhasya vipashchitah .

indriyaani pramaathiini haranti prasabham manah .. 2\.60..

 

taani sarvaani sanyamya yukta aasiita matparah .

vashe hi yasyendriyaani tasya prajnaa pratishhthitaa .. 2\.61..

 

dhyaayato vishhayaanpunsah sangasteshhuupajaayate .

sangaatsanjaayate kaamah kaamaatkrodhobhijaayate .. 2\.62..

 

krodhaadbhavati sammohah sammohaatsmritivibhramah .

smritibhranshaad.h buddhinaasho buddhinaashaatpranashyati .. 2\.63..

 

raagadveshhavimuktaistu vishhayaanindriyaishcharan.h .

aatmavashyairvidheyaatmaa prasaadamadhigachchhati .. 2\.64..

 

prasaade sarvaduhkhaanaan haanirasyopajaayate .

prasannachetaso hyaashu buddhih paryavatishhthate .. 2\.65..

 

naasti buddhirayuktasya na chaayuktasya bhaavanaa .

na chaabhaavayatah shaantirashaantasya kutah sukham.h .. 2\.66.

 

indriyaanaam hi charataam yanmanonuvidhiiyate .

tadasya harati prajnaam vaayurnaavamivaambhasi .. 2\.67..

 

tasmaadyasya mahaabaaho nigrihiitaani sarvashah .

indriyaaniindriyaarthebhyastasya prajnaa pratishhthitaa .. 2\.68..

 

yaa nishaa sarvabhuutaanaam tasyaan jaagarti sanyamii .

yasyaan jaagrati bhuutaani saa nishaa pashyato muneh .. 2\.69..

 

aapuuryamaanamachalapratishhthan

        samudramaapah pravishanti yadvat.h .

tadvatkaamaa yam pravishanti sarve

        sa shaantimaapnoti na kaamakaamii .. 2\.70..

 

vihaaya kaamaanyah sarvaanpumaanshcharati nihsprihah .

nirmamo nirahankaarah sa shaantimadhigachchhati .. 2\.71..

 

eshhaa braahmii sthitih paartha nainaam praapya vimuhyati .

sthitvaasyaamantakaale.api brahmanirvaanamrichchhati .. 2\.72..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

saankhyayogo naama dvitiiyodhyaayah .. 2..

 

\vspace{.0in} \hrule \vspace{.0in}

 

Kapitel 3

 

        atha tritiiyodhyaayah.  (karmayogah)

 

        arjuna uvaacha .

 

jyaayasii chetkarmanaste mataa buddhirjanaardana .

tatkin karmani ghore maan niyojayasi keshava .. 3\.1..

 

vyaamishreneva vaakyena buddhim mohayasiiva me .

tadekam vada nishchitya yena shreyohamaapnuyaam.h .. 3\.2..

 

        shriibhagavaanuvaacha .

 

loke.asmin dvividhaa nishhthaa puraa proktaa mayaanagha .

jnaanayogena saankhyaanaan karmayogena yoginaam.h .. 3\.3..

 

na karmanaamanaarambhaannaishhkarmyam purushhoshnute .

na cha sannyasanaadeva siddhin samadhigachchhati .. 3\.4..

 

na hi kashchitkshanamapi jaatu tishhthatyakarmakrit.h .

kaaryate hyavashah karma sarvah prakritijairgunaih .. 3\.5..

 

karmendriyaani sanyamya ya aaste manasaa smaran.h .

indriyaarthaanvimuudhaatmaa mithyaachaarah sa uchyate .. 3\.6..

 

yastvindriyaani manasaa niyamyaarabhate.arjuna .

karmendriyaih karmayogamasaktah sa vishishhyate .. 3\.7..

 

niyatan kuru karma tvam karma jyaayo hyakarmanah .

shariirayaatraapi cha te na prasid.hdhyedakarmanah .. 3\.8..

 

yajnaarthaatkarmanonyatra lokoyan karmabandhanah .

tadarthan karma kaunteya muktasangah samaachara .. 3\.9..

 

sahayajnaah prajaah srishhtvaa purovaacha prajaapatih .

anena prasavishhyadhvameshha vostvishhtakaamadhuk.h .. 3\.10..

 

devaanbhaavayataanena te devaa bhaavayantu vah .

parasparam bhaavayantah shreyah paramavaapsyatha .. 3\.11..

 

ishhtaanbhogaanhi vo devaa daasyante yajnabhaavitaah .

tairdattaanapradaayaibhyo yo bhunkte stena eva sah .. 3\.12..

 

yajnashishhtaashinah santo muchyante sarvakilbishhaih .

bhuJnjate te tvagham paapaa ye pachantyaatmakaaranaat.h .. 3\.13..

 

annaadbhavanti bhuutaani parjanyaadannasambhavah .

yajnaadbhavati parjanyo yajnah karmasamudbhavah .. 3\.14..

 

karma brahmodbhavan viddhi brahmaaksharasamudbhavam.h .

tasmaatsarvagatam brahma nityam yajne pratishhthitam.h .. 3\.15..

 

evam pravartitan chakram naanuvartayatiiha yah .

aghaayurindriyaaraamo mogham paartha sa jiivati .. 3\.16..

 

yastvaatmaratireva syaadaatmatriptashcha maanavah .

aatmanyeva cha santushhtastasya kaaryam na vidyate .. 3\.17..

 

naiva tasya kritenaartho naakriteneha kashchana .

na chaasya sarvabhuuteshhu kashchidarthavyapaashrayah .. 3\.18..

 

tasmaadasaktah satatam kaaryam karma samaachara .

asakto hyaacharankarma paramaapnoti puurushhah .. 3\.19..

 

karmanaiva hi sansiddhimaasthitaa janakaadayah .

lokasangrahamevaapi sampashyankartumarhasi .. 3\.20..

 

yadyadaacharati shreshhthastattadevetaro janah .

sa yatpramaanam kurute lokastadanuvartate .. 3\.21..

 

na me paarthaasti kartavyam trishhu lokeshhu kinchana .

naanavaaptamavaaptavyam varta eva cha karmani .. 3\.22..

 

yadi hyaham na varteyan jaatu karmanyatandritah .

mama vartmaanuvartante manushhyaah paartha sarvashah .. 3\.23..

 

utsiideyurime lokaa na kuryaan karma chedaham.h .

sankarasya cha kartaa syaamupahanyaamimaah prajaah .. 3\.24..

 

saktaah karmanyavidvaanso yathaa kurvanti bhaarata .

kuryaadvidvaanstathaa.asaktashchikiirshhurlokasangraham.h .. 3\.25..

 

na buddhibhedan janayedajnaanaan karmasanginaam.h .

joshhayetsarvakarmaani vidvaanyuktah samaacharan.h .. 3\.26..

 

prakriteh kriyamaanaani gunaih karmaani sarvashah .

ahankaaravimuudhaatmaa kartaahamiti manyate .. 3\.27..

 

tattvavittu mahaabaaho gunakarmavibhaagayoh .

gunaa guneshhu vartanta iti matvaa na sajjate .. 3\.28..

 

prakritergunasammuudhaah sajjante gunakarmasu .

taanakritsnavido mandaankritsnavinna vichaalayet.h .. 3\.29..

 

mayi sarvaani karmaani sannyasyaadhyaatmachetasaa .

niraashiirnirmamo bhuutvaa yudhyasva vigatajvarah .. 3\.30..

 

ye me matamidam nityamanutishhthanti maanavaah .

shraddhaavantonasuuyanto muchyante te.api karmabhih .. 3\.31..

 

ye tvetadabhyasuuyanto naanutishhthanti me matam.h .

sarvajnaanavimuudhaanstaanviddhi nashhtaanachetasah .. 3\.32..

 

sadrishan cheshhtate svasyaah prakriterjnaanavaanapi .

prakritin yaanti bhuutaani nigrahah kim karishhyati .. 3\.33..

 

indriyasyendriyasyaarthe raagadveshhau vyavasthitau .

tayorna vashamaagachchhettau hyasya paripanthinau .. 3\.34..

 

shreyaansvadharmo vigunah paradharmaatsvanushhthitaat.h .

svadharme nidhanan shreyah paradharmo bhayaavahah .. 3\.35..

 

        arjuna uvaacha .

 

atha kena prayuktoyam paapan charati puurushhah .

anichchhannapi vaarshhneya balaadiva niyojitah .. 3\.36..

 

        shriibhagavaanuvaacha .

 

kaama eshha krodha eshha rajogunasamudbhavah .

mahaashano mahaapaapmaa vid.hdhyenamiha vairinam.h .. 3\.37..

 

dhuumenaavriyate vahniryathaadarsho malena cha .

yatholbenaavrito garbhastathaa tenedamaavritam.h .. 3\.38..

 

aavritam jnaanametena jnaanino nityavairinaa .

kaamaruupena kaunteya dushhpuurenaanalena cha .. 3\.39..

 

indriyaani mano buddhirasyaadhishhthaanamuchyate .

etairvimohayatyeshha jnaanamaavritya dehinam.h .. 3\.40..

 

tasmaattvamindriyaanyaadau niyamya bharatarshhabha .

paapmaanam prajahi hyenam jnaanavijnaananaashanam.h .. 3\.41..

 

indriyaani paraanyaahurindriyebhyah param manah .

manasastu paraa buddhiryo buddheh paratastu sah .. 3\.42..

 

evam buddheh param buddhvaa sanstabhyaatmaanamaatmanaa .

jahi shatrum mahaabaaho kaamaruupam duraasadam.h .. 3\.43..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

karmayogo naama tritiiyodhyaayah .. 3..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 4

 

        atha chaturthodhyaayah.  (jnaanakarmasannyaasayogah)

 

        shriibhagavaanuvaacha .

 

imam vivasvate yogam proktavaanahamavyayam.h .

vivasvaanmanave praaha manurikshvaakave.abraviit.h .. 4\.1..

 

evam paramparaapraaptamimam raajarshhayo viduh .

sa kaaleneha mahataa yogo nashhtah parantapa .. 4\.2..

 

sa evaayam mayaa te.adya yogah proktah puraatanah .

bhaktosi me sakhaa cheti rahasyam hyetaduttamam.h .. 4\.3..

 

        arjuna uvaacha .

 

aparam bhavato janma paran janma vivasvatah .

kathametadvijaaniiyaan tvamaadau proktavaaniti .. 4\.4..

 

        shriibhagavaanuvaacha .

 

bahuuni me vyatiitaani janmaani tava chaarjuna .

taanyaham veda sarvaani na tvam vettha parantapa .. 4\.5..

 

ajopi sannavyayaatmaa bhuutaanaamiishvaropi san.h .

prakritin svaamadhishhthaaya sambhavaamyaatmamaayayaa .. 4\.6..

 

yadaa yadaa hi dharmasya glaanirbhavati bhaarata .

abhyutthaanamadharmasya tadaatmaanam srijaamyaham.h .. 4\.7..

 

paritraanaaya saadhuunaan vinaashaaya cha dushhkritaam.h .

dharmasansthaapanaarthaaya sambhavaami yuge yuge .. 4\.8..

 

janma karma cha me divyamevam yo vetti tattvatah .

tyaktvaa deham punarjanma naiti maameti sorjuna .. 4\.9..

 

viitaraagabhayakrodhaa manmayaa maamupaashritaah .

bahavo jnaanatapasaa puutaa madbhaavamaagataah .. 4\.10..

 

ye yathaa maam prapadyante taanstathaiva bhajaamyaham.h .

mama vartmaanuvartante manushhyaah paartha sarvashah .. 4\.11..

 

kaankshantah karmanaan siddhin yajanta iha devataah .

kshipran hi maanushhe loke siddhirbhavati karmajaa .. 4\.12..

 

chaaturvarnyam mayaa srishhtan gunakarmavibhaagashah .

tasya kartaaramapi maan vid.hdhyakartaaramavyayam.h .. 4\.13..

 

na maan karmaani limpanti na me karmaphale sprihaa .

iti maan yobhijaanaati karmabhirna sa badhyate .. 4\.14..

 

evan jnaatvaa kritam karma puurvairapi mumukshubhih .

kuru karmaiva tasmaattvam puurvaih puurvataran kritam.h .. 4\.15..

 

kin karma kimakarmeti kavayopyatra mohitaah .

tatte karma pravakshyaami yajjnaatvaa mokshyase.ashubhaat.h .. 4\.16..

 

karmano hyapi boddhavyam boddhavyan cha vikarmanah .

akarmanashcha boddhavyan gahanaa karmano gatih .. 4\.17..

 

karmanyakarma yah pashyedakarmani cha karma yah .

sa buddhimaanmanushhyeshhu sa yuktah kritsnakarmakrit.h .. 4\.18..

 

yasya sarve samaarambhaah kaamasankalpavarjitaah .

jnaanaagnidagdhakarmaanan tamaahuh panditam budhaah .. 4\.19..

 

tyaktvaa karmaphalaasangan nityatripto niraashrayah .

karmanyabhipravrittopi naiva kinchitkaroti sah .. 4\.20..

 

niraashiiryatachittaatmaa tyaktasarvaparigrahah .

shaariiram kevalam karma kurvannaapnoti kilbishham.h .. 4\.21..

 

yadrichchhaalaabhasantushhto dvandvaatiito vimatsarah .

samah siddhaavasiddhau cha kritvaapi na nibadhyate .. 4\.22..

 

gatasangasya muktasya jnaanaavasthitachetasah .

yajnaayaacharatah karma samagram praviliiyate .. 4\.23..

 

brahmaarpanam brahma havih brahmaagnau brahmanaa hutam.h .

brahmaiva tena gantavyam brahma karma samaadhinaa .. 4\.24..

 

daivamevaapare yajnan yoginah paryupaasate .

brahmaagnaavapare yajnam yajnenaivopajuhvati .. 4\.25..

 

shrotraadiiniindriyaanyanye sanyamaagnishhu juhvati .

shabdaadiinvishhayaananya indriyaagnishhu juhvati .. 4\.26..

 

sarvaaniindriyakarmaani praanakarmaani chaapare .

aatmasanyamayogaagnau juhvati jnaanadiipite .. 4\.27..

 

dravyayajnaastapoyajnaa yogayajnaastathaapare .

svaadhyaayajnaanayajnaashcha yatayah sanshitavrataah .. 4\.28..

 

apaane juhvati praanam praane.apaanam tathaapare .

praanaapaanagatii ruddhvaa praanaayaamaparaayanaah .. 4\.29..

 

apare niyataahaaraah praanaanpraaneshhu juhvati .

sarve.apyete yajnavido yajnakshapitakalmashhaah .. 4\.30..

 

yajnashishhtaamritabhujo yaanti brahma sanaatanam.h .

naayam lokostyayajnasya kutonyah kurusattama .. 4\.31..

 

evam bahuvidhaa yajnaa vitataa brahmano mukhe .

karmajaanviddhi taansarvaanevam jnaatvaa vimokshyase .. 4\.32..

 

shreyaandravyamayaadyajnaajjnaanayajnah parantapa .

sarvan karmaakhilam paartha jnaane parisamaapyate .. 4\.33..

 

tadviddhi pranipaatena pariprashnena sevayaa .

upadekshyanti te jnaanam jnaaninastattvadarshinah .. 4\.34..

 

yajjnaatvaa na punarmohamevam yaasyasi paandava .

yena bhuutaanyasheshhaani drakshyasyaatmanyatho mayi .. 4\.35..

 

api chedasi paapebhyah sarvebhyah paapakrittamah .

sarvan jnaanaplavenaiva vrijinam santarishhyasi .. 4\.36..

 

yathaidhaansi samiddhognirbhasmasaatkurute.arjuna .

jnaanaagnih sarvakarmaani bhasmasaatkurute tathaa .. 4\.37..

 

na hi jnaanena sadrisham pavitramiha vidyate .

tatsvayam yogasansiddhah kaalenaatmani vindati .. 4\.38..

 

shraddhaavaa.nllabhate jnaanam tatparah sanyatendriyah .

jnaanam labdhvaa paraam shaantimachirenaadhigachchhati .. 4\.39..

 

ajnashchaashraddadhaanashcha sanshayaatmaa vinashyati .

naayam lokosti na paro na sukham sanshayaatmanah .. 4\.40..

 

yogasannyastakarmaanam jnaanasanchhinnasanshayam.h .

aatmavantam na karmaani nibadhnanti dhananjaya .. 4\.41..

 

tasmaadajnaanasambhuutam hritsthan jnaanaasinaatmanah .

chhittvainam sanshayam yogamaatishhthottishhtha bhaarata .. 4\.42..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

jnaanakarmasannyaasayogo naama chaturthodhyaayah .. 4..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 5

 

        atha panchamodhyaayah.  (sannyaasayogah)

 

        arjuna uvaacha .

 

sannyaasam karmanaan krishhna punaryogan cha shansasi .

yachchhreya etayorekam tanme bruuhi sunishchitam.h .. 5\.1..

 

        shriibhagavaanuvaacha .

 

sannyaasah karmayogashcha nihshreyasakaraavubhau .

tayostu karmasannyaasaatkarmayogo vishishhyate .. 5\.2..

 

jneyah sa nityasannyaasii yo na dveshhti na kaankshati .

nirdvandvo hi mahaabaaho sukham bandhaatpramuchyate .. 5\.3..

 

saankhyayogau prithagbaalaah pravadanti na panditaah .

ekamapyaasthitah samyagubhayorvindate phalam.h .. 5\.4..

 

yatsaankhyaih praapyate sthaanam tadyogairapi gamyate .

ekam saankhyan cha yogan cha yah pashyati sa pashyati .. 5\.5..

 

sannyaasastu mahaabaaho duhkhamaaptumayogatah .

yogayukto munirbrahma nachirenaadhigachchhati .. 5\.6..

 

yogayukto vishuddhaatmaa vijitaatmaa jitendriyah .

sarvabhuutaatmabhuutaatmaa kurvannapi na lipyate .. 5\.7..

 

naiva kinchitkaromiiti yukto manyeta tattvavit.h .

pashyaJnshrunvansprishaJnjighrannashnangachchhansvapanshvasan.h .. 5\.8..

 

pralapanvisrijangrihnannunmishhannimishhannapi .

indriyaaniindriyaartheshhu vartanta iti dhaarayan.h .. 5\.9..

 

brahmanyaadhaaya karmaani sangan tyaktvaa karoti yah .

lipyate na sa paapena padmapatramivaambhasaa .. 5\.10..

 

kaayena manasaa bud.hdhyaa kevalairindriyairapi .

yoginah karma kurvanti sangan tyaktvaatmashuddhaye .. 5\.11..

 

yuktahkarmaphalam tyaktvaa shaantimaapnoti naishhthikiim.h .

ayuktah kaamakaarena phale sakto nibadhyate .. 5\.12..

 

sarvakarmaani manasaa sannyasyaaste sukham vashii .

navadvaare pure dehii naiva kurvanna kaarayan.h .. 5\.13..

 

na kartritvan na karmaani lokasya srijati prabhuh .

na karmaphalasanyogam svabhaavastu pravartate .. 5\.14..

 

naadatte kasyachitpaapam na chaiva sukritam vibhuh .

ajnaanenaavritam jnaanam tena muhyanti jantavah .. 5\.15..

 

jnaanena tu tadajnaanam yeshhaan naashitamaatmanah .

teshhaamaadityavajjnaanam prakaashayati tatparam.h .. 5\.16..

 

tad.hbuddhayastadaatmaanastannishhthaastatparaayanaah .

gachchhantyapunaraavrittin jnaananirdhuutakalmashhaah .. 5\.17..

 

vidyaavinayasampanne braahmane gavi hastini .

shuni chaiva shvapaake cha panditaah samadarshinah .. 5\.18..

 

ihaiva tairjitah sargo yeshhaan saamye sthitam manah .

nirdoshham hi samam brahma tasmaad.h brahmani te sthitaah .. 5\.19..

 

na prahrishhyetpriyam praapya nodvijetpraapya chaapriyam.h .

sthirabuddhirasammuudho brahmavid.h brahmani sthitah .. 5\.20..

 

baahyasparsheshhvasaktaatmaa vindatyaatmani yatsukham.h .

sa brahmayogayuktaatmaa sukhamakshayamashnute .. 5\.21..

 

ye hi sansparshajaa bhogaa duhkhayonaya eva te .

aadyantavantah kaunteya na teshhu ramate budhah .. 5\.22..

 

shaknotiihaiva yah sodhum praakshariiravimokshanaat.h .

kaamakrodhodbhavam vegam sa yuktah sa sukhii narah .. 5\.23..

 

yontahsukhontaraaraamastathaantarjyotireva yah .

sa yogii brahmanirvaanam brahmabhuutodhigachchhati .. 5\.24..

 

labhante brahmanirvaanamrishhayah kshiinakalmashhaah .

chhinnadvaidhaa yataatmaanah sarvabhuutahite rataah .. 5\.25..

 

kaamakrodhaviyuktaanaan yatiinaan yatachetasaam.h .

abhito brahmanirvaanam vartate viditaatmanaam.h .. 5\.26..

 

sparshaankritvaa bahirbaahyaanshchakshushchaivaantare bhruvoh .

praanaapaanau samau kritvaa naasaabhyantarachaarinau .. 5\.27..

 

yatendriyamanobuddhirmunirmokshaparaayanah .

vigatechchhaabhayakrodho yah sadaa mukta eva sah .. 5\.28..

 

bhoktaaram yajnatapasaan sarvalokamaheshvaram.h .

suhridam sarvabhuutaanaan jnaatvaa maan shaantimrichchhati .. 5\.29..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

sannyaasayogo naama panchamodhyaayah .. 5..

 

\vspace{.0in} \hrule \vspace{.0in}

 Kapitel 6

 

        atha shhashhthodhyaayah.  (aatmasanyamayogah)

 

        shriibhagavaanuvaacha .

 

anaashritah karmaphalam kaaryan karma karoti yah .

sa sannyaasii cha yogii cha na niragnirna chaakriyah .. 6\.1..

 

yam sannyaasamiti praahuryogam tam viddhi paandava .

na hyasannyastasankalpo yogii bhavati kashchana .. 6\.2..

 

aarurukshormuneryogam karma kaaranamuchyate .

yogaaruudhasya tasyaiva shamah kaaranamuchyate .. 6\.3..

 

yadaa hi nendriyaartheshhu na karmasvanushhajjate .

sarvasankalpasannyaasii yogaaruudhastadochyate .. 6\.4..

 

uddharedaatmanaatmaanam naatmaanamavasaadayet.h .

aatmaiva hyaatmano bandhuraatmaiva ripuraatmanah .. 6\.5..

 

bandhuraatmaatmanastasya yenaatmaivaatmanaa jitah .

anaatmanastu shatrutve vartetaatmaiva shatruvat.h .. 6\.6..

 

jitaatmanah prashaantasya paramaatmaa samaahitah .

shiitoshhnasukhaduhkheshhu tathaa maanaapamaanayoh .. 6\.7..

 

jnaanavijnaanatriptaatmaa kuutastho vijitendriyah .

yukta ityuchyate yogii samaloshhtaashmakaanchanah .. 6\.8..

 

suhrinmitraaryudaasiinamadhyasthadveshhyabandhushhu .

saadhushhvapi cha paapeshhu samabuddhirvishishhyate .. 6\.9..

 

yogii yuJnjiita satatamaatmaanam rahasi sthitah .

ekaakii yatachittaatmaa niraashiiraparigrahah .. 6\.10..

 

shuchau deshe pratishhthaapya sthiramaasanamaatmanah .

naatyuchchhritam naatiniichan chailaajinakushottaram.h .. 6\.11..

 

tatraikaagram manah kritvaa yatachittendriyakriyaah .

upavishyaasane yuJnjyaadyogamaatmavishuddhaye .. 6\.12..

 

samam kaayashirogriivam dhaarayannachalam sthirah .

samprekshya naasikaagram svam dishashchaanavalokayan.h .. 6\.13..

 

prashaantaatmaa vigatabhiirbrahmachaarivrate sthitah .

manah sanyamya machchitto yukta aasiita matparah .. 6\.14..

 

yuJnjannevam sadaatmaanam yogii niyatamaanasah .

shaantin nirvaanaparamaam matsansthaamadhigachchhati .. 6\.15..

 

naatyashnatastu yogosti na chaikaantamanashnatah .

na chaatisvapnashiilasya jaagrato naiva chaarjuna .. 6\.16..

 

yuktaahaaravihaarasya  yuktacheshhtasya karmasu .

yuktasvapnaavabodhasya yogo bhavati duhkhahaa .. 6\.17..

 

yadaa viniyatan chittamaatmanyevaavatishhthate .

nihsprihah sarvakaamebhyo yukta ityuchyate tadaa .. 6\.18..

 

yathaa diipo nivaatastho nengate sopamaa smritaa .

yogino yatachittasya yuJnjato yogamaatmanah .. 6\.19..

 

yatroparamate chittam niruddham yogasevayaa .

yatra chaivaatmanaatmaanam pashyannaatmani tushhyati .. 6\.20..

 

sukhamaatyantikam yattad.h buddhigraahyamatiindriyam.h .

vetti yatra na chaivaayam sthitashchalati tattvatah .. 6\.21..

 

yam labdhvaa chaaparam laabham manyate naadhikam tatah .

yasminsthito na duhkhena gurunaapi vichaalyate .. 6\.22..

 

tam vidyaad.h duhkhasanyogaviyogam yogasanjnitam.h .

sa nishchayena yoktavyo yogonirvinnachetasaa .. 6\.23..

 

sankalpaprabhavaankaamaanstyaktvaa sarvaanasheshhatah .

manasaivendriyagraamam viniyamya samantatah .. 6\.24..

 

shanaih shanairuparamed.h bud.hdhyaa dhritigrihiitayaa .

aatmasanstham manah kritvaa na kinchidapi chintayet.h .. 6\.25..

 

yato yato nishcharati manashchanchalamasthiram.h .

tatastato niyamyaitadaatmanyeva vasham nayet.h .. 6\.26..

 

prashaantamanasam hyenam yoginam sukhamuttamam.h .

upaiti shaantarajasam brahmabhuutamakalmashham.h .. 6\.27..

 

yuJnjannevam sadaatmaanam yogii vigatakalmashhah .

sukhena brahmasansparshamatyantam sukhamashnute .. 6\.28..

 

sarvabhuutasthamaatmaanam sarvabhuutaani chaatmani .

iikshate yogayuktaatmaa sarvatra samadarshanah .. 6\.29..

 

yo maam pashyati sarvatra sarvan cha mayi pashyati .

tasyaaham na pranashyaami sa cha me na pranashyati .. 6\.30..

 

sarvabhuutasthitam yo maam bhajatyekatvamaasthitah .

sarvathaa vartamaanopi sa yogii mayi vartate .. 6\.31..

 

aatmaupamyena sarvatra samam pashyati yorjuna .

sukham vaa yadi vaa duhkham sa yogii paramo matah .. 6\.32..

 

        arjuna uvaacha .

 

yoyam yogastvayaa proktah saamyena madhusuudana .

etasyaaham na pashyaami chanchalatvaatsthitin sthiraam.h .. 6\.33..

 

chanchalam hi manah krishhna pramaathi balavad.h dridham.h .

tasyaaham nigraham manye vaayoriva sudushhkaram.h .. 6\.34..

 

        shriibhagavaanuvaacha .

 

asanshayam mahaabaaho mano durnigrahan chalam.h .

abhyaasena tu kaunteya vairaagyena cha grihyate .. 6\.35..

 

asanyataatmanaa yogo dushhpraapa iti me matih .

vashyaatmanaa tu yatataa shakyovaaptumupaayatah .. 6\.36..

 

        arjuna uvaacha .

 

ayatih shraddhayopeto yogaachchalitamaanasah .

apraapya yogasansiddhin kaan gatin krishhna gachchhati .. 6\.37..

 

kachchinnobhayavibhrashhtashchhinnaabhramiva nashyati .

apratishhtho mahaabaaho vimuudho brahmanah pathi .. 6\.38..

 

etanme sanshayam krishhna chhettumarhasyasheshhatah .

tvadanyah sanshayasyaasya chhettaa na hyupapadyate .. 6\.39..

 

        shriibhagavaanuvaacha .

 

paartha naiveha naamutra vinaashastasya vidyate .

na hi kalyaanakritkashchid.h durgatin taata gachchhati .. 6\.40..

 

praapya punyakritaan lokaanushhitvaa shaashvatiih samaah .

shuchiinaan shriimataan gehe yogabhrashhtobhijaayate .. 6\.41..

 

athavaa yoginaameva kule bhavati dhiimataam.h .

etaddhi durlabhataram loke janma yadiidrisham.h .. 6\.42..

 

tatra tam buddhisanyogam labhate paurvadehikam.h .

yatate cha tato bhuuyah sansiddhau kurunandana .. 6\.43..

 

puurvaabhyaasena tenaiva hriyate hyavashopi sah .

jijnaasurapi yogasya shabdabrahmaativartate .. 6\.44..

 

prayatnaadyatamaanastu yogii sanshuddhakilbishhah .

anekajanmasansiddhastato yaati paraam gatim.h .. 6\.45..

 

tapasvibhyodhiko yogii jnaanibhyopi matodhikah .

karmibhyashchaadhiko yogii tasmaadyogii bhavaarjuna .. 6\.46..

 

yoginaamapi sarveshhaam madgatenaantaraatmanaa .

shraddhaavaanbhajate yo maan sa me yuktatamo matah .. 6\.47..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

aatmasanyamayogo naama shhashhthodhyaayah .. 6..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 7

 

        atha saptamodhyaayah.  (jnaanavijnaanayogah)

 

        shriibhagavaanuvaacha .

 

mayyaasaktamanaah paartha yogam yuJnjanmadaashrayah .

asanshayam samagram maan yathaa jnaasyasi tachchhrinu .. 7\.1..

 

jnaanam te.aham savijnaanamidam vakshyaamyasheshhatah .

yajjnaatvaa neha bhuuyonyajjnaatavyamavashishhyate .. 7\.2..

 

manushhyaanaan sahasreshhu kashchidyatati siddhaye .

yatataamapi siddhaanaan kashchinmaan vetti tattvatah .. 7\.3..

 

bhuumiraaponalo vaayuh kham mano buddhireva cha .

ahankaara itiiyam me bhinnaa prakritirashhtadhaa .. 7\.4..

 

apareyamitastvanyaam prakritin viddhi me paraam.h .

jiivabhuutaam mahaabaaho yayedam dhaaryate jagat.h .. 7\.5..

 

etadyoniini bhuutaani sarvaaniityupadhaaraya .

aham kritsnasya jagatah prabhavah pralayastathaa .. 7\.6..

 

mattah parataram naanyatkinchidasti dhananjaya .

mayi sarvamidam protam suutre maniganaa iva .. 7\.7..

 

rasohamapsu kaunteya prabhaasmi shashisuuryayoh .

pranavah sarvavedeshhu shabdah khe paurushham nrishhu .. 7\.8..

 

punyo gandhah prithivyaan cha tejashchaasmi vibhaavasau .

jiivanam sarvabhuuteshhu tapashchaasmi tapasvishhu .. 7\.9..

 

biijam maan sarvabhuutaanaan viddhi paartha sanaatanam.h .

buddhirbuddhimataamasmi tejastejasvinaamaham.h .. 7\.10..

 

balam balavataan chaaham kaamaraagavivarjitam.h .

dharmaaviruddho bhuuteshhu kaamosmi bharatarshhabha .. 7\.11.

 

ye chaiva saattvikaa bhaavaa raajasaastaamasaashcha ye .

matta eveti taanviddhi na tvaham teshhu te mayi .. 7\.12..

 

tribhirgunamayairbhaavairebhih sarvamidan jagat.h .

mohitam naabhijaanaati maamebhyah paramavyayam.h .. 7\.13..

 

daivii hyeshhaa gunamayii mama maayaa duratyayaa .

maameva ye prapadyante maayaametaam taranti te .. 7\.14..

 

na maan dushhkritino muudhaah prapadyante naraadhamaah .

maayayaapahritajnaanaa aasuram bhaavamaashritaah .. 7\.15..

 

chaturvidhaa bhajante maan janaah sukritinorjuna .

aarto jijnaasurarthaarthii jnaanii cha bharatarshhabha .. 7\.16..

 

teshhaan jnaanii nityayukta ekabhaktirvishishhyate .

priyo hi jnaaninotyarthamaham sa cha mama priyah .. 7\.17..

 

udaaraah sarva evaite jnaanii tvaatmaiva me matam.h .

aasthitah sa hi yuktaatmaa maamevaanuttamaan gatim.h .. 7\.18..

 

bahuunaan janmanaamante jnaanavaanmaam prapadyate .

vaasudevah sarvamiti sa mahaatmaa sudurlabhah .. 7\.19..

 

kaamaistaistairhritajnaanaah prapadyante.anyadevataah .

tam tam niyamamaasthaaya prakrityaa niyataah svayaa .. 7\.20..

 

yo yo yaan yaan tanum bhaktah shraddhayaarchitumichchhati .

tasya tasyaachalaan shraddhaan taameva vidadhaamyaham.h .. 7\.21..

 

sa tayaa shraddhayaa yuktastasyaaraadhanamiihate .

labhate cha tatah kaamaanmayaivah vihitaanhitaan.h .. 7\.22..

 

antavattu phalam teshhaan tadbhavatyalpamedhasaam.h .

devaandevayajo yaanti madbhaktaa yaanti maamapi .. 7\.23..

 

avyaktam vyaktimaapannam manyante maamabuddhayah .

param bhaavamajaananto mamaavyayamanuttamam.h .. 7\.24..

 

naaham prakaashah sarvasya yogamaayaasamaavritah .

muudhoyam naabhijaanaati loko maamajamavyayam.h .. 7\.25..

 

vedaaham samatiitaani vartamaanaani chaarjuna .

bhavishhyaani cha bhuutaani maan tu veda na kashchana .. 7\.26..

 

ichchhaadveshhasamutthena dvandvamohena bhaarata .

sarvabhuutaani sammoham sarge yaanti parantapa .. 7\.27..

 

yeshhaan tvantagatam paapan janaanaam punyakarmanaam.h .

te dvandvamohanirmuktaa bhajante maan dridhavrataah .. 7\.28..

 

jaraamaranamokshaaya maamaashritya yatanti ye .

te brahma tadviduh kritsnamadhyaatmam karma chaakhilam.h .. 7\.29..

 

saadhibhuutaadhidaivam maan saadhiyajnan cha ye viduh .

prayaanakaale.api cha maan te viduryuktachetasah .. 7\.30..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

jnaanavijnaanayogo naama saptamodhyaayah .. 7..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 8

 

        atha ashhtamodhyaayah.  (aksharabrahmayogah)

 

        arjuna uvaacha .

 

kin tad.h brahma kimadhyaatman kim karma purushhottama .

adhibhuutan cha kim proktamadhidaivam kimuchyate .. 8\.1..

 

adhiyajnah katham kotra dehe.asminmadhusuudana .

prayaanakaale cha katham jneyosi niyataatmabhih .. 8\.2..

 

        shriibhagavaanuvaacha .

 

aksharam brahma paramam svabhaavodhyaatmamuchyate .

bhuutabhaavodbhavakaro visargah karmasanjnitah .. 8\.3..

 

adhibhuutam ksharo bhaavah purushhashchaadhidaivatam.h .

adhiyajnohamevaatra dehe dehabhritaan vara .. 8\.4..

 

antakaale cha maameva smaranmuktvaa kalevaram.h .

yah prayaati sa madbhaavam yaati naastyatra sanshayah .. 8\.5..

 

yam yam vaa.api smaranbhaavam tyajatyante kalevaram.h .

tam tamevaiti kaunteya sadaa tadbhaavabhaavitah .. 8\.6..

 

tasmaatsarveshhu kaaleshhu maamanusmara yudhya cha .

mayyarpitamanobuddhirmaamevaishhyasyasanshayah .. 8\.7..

 

abhyaasayogayuktena chetasaa naanyagaaminaa .

paramam purushham divyan yaati paarthaanuchintayan.h .. 8\.8..

 

kavim puraanamanushaasitaaram

        anoraniiyansamanusmaredyah .

sarvasya dhaataaramachintyaruupam

        aadityavarnam tamasah parastaat.h .. 8\.9..

 

prayaanakaale manasaa.achalena

        bhaktyaa yukto yogabalena chaiva .

bhruvormadhye praanamaaveshya samyak.h

        sa tam param purushhamupaiti divyam.h .. 8\.10..

 

yadaksharam vedavido vadanti

        vishanti yadyatayo viitaraagaah .

yadichchhanto brahmacharyan charanti

        tatte padam sangrahena pravakshye .. 8\.11..

 

sarvadvaaraani sanyamya mano hridi nirudhya cha .

muu{dhnyaa}.rdhaayaatmanah praanamaasthito yogadhaaranaam.h .. 8\.12..

 

omityekaaksharam brahma vyaaharanmaamanusmaran.h .

yah prayaati tyajandeham sa yaati paramaan gatim.h .. 8\.13..

 

ananyachetaah satatam yo maan smarati nityashah .

tasyaaham sulabhah paartha nityayuktasya yoginah .. 8\.14..

 

maamupetya punarjanma duhkhaalayamashaashvatam.h .

naapnuvanti mahaatmaanah sansiddhim paramaan gataah .. 8\.15..

 

aabrahmabhuvanaallokaah punaraavartinorjuna .

maamupetya tu kaunteya punarjanma na vidyate .. 8\.16..

 

sahasrayugaparyantamaharyad.h brahmano viduh .

raatrin yugasahasraantaan te.ahoraatravido janaah .. 8\.17..

 

avyaktaad.h vyaktayah sarvaah prabhavantyaharaagame .

raatryaagame praliiyante tatraivaavyaktasanjnake .. 8\.18..

 

bhuutagraamah sa evaayam bhuutvaa bhuutvaa praliiyate .

raatryaagame.avashah paartha prabhavatyaharaagame .. 8\.19..

 

parastasmaattu bhaavonyovyaktovyaktaatsanaatanah .

yah sa sarveshhu bhuuteshhu nashyatsu na vinashyati .. 8\.20..

 

avyaktokshara ityuktastamaahuh paramaan gatim.h .

yam praapya na nivartante taddhaama paramam mama .. 8\.21..

 

purushhah sa parah paartha bhaktyaa labhyastvananyayaa .

yasyaantahsthaani bhuutaani yena sarvamidam tatam.h .. 8\.22..

 

yatra kaale tvanaavrittimaavrittin chaiva yoginah .

prayaataa yaanti tam kaalam vakshyaami bharatarshhabha .. 8\.23..

 

agnirjotirahah shuklah shhanmaasaa uttaraayanam.h .

tatra prayaataa gachchhanti brahma brahmavido janaah .. 8\.24..

 

dhuumo raatristathaa krishhnah shhanmaasaa dakshinaayanam.h .

tatra chaandramasan jyotiryogii praapya nivartate .. 8\.25..

 

shuklakrishhne gatii hyete jagatah shaashvate mate .

ekayaa yaatyanaavrittimanyayaavartate punah .. 8\.26..

 

naite sritii paartha jaananyogii muhyati kashchana .

tasmaatsarveshhu kaaleshhu yogayukto bhavaarjuna .. 8\.27..

 

vedeshhu yajneshhu tapahsu chaiva

        daaneshhu yatpunyaphalam pradishhtam.h .

atyeti tatsarvamidam viditvaa

        yogii param sthaanamupaiti chaadyam.h .. 8\.28 ..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

aksharabrahmayogo naamaashhtamodhyaayah .. 8..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 9

 

        atha navamodhyaayah.  (raajavidyaaraajaguhyayogah)

 

        shriibhagavaanuvaacha .

 

idam tu te guhyatamam pravakshyaamyanasuuyave .

jnaanam vijnaanasahitam yajjnaatvaa mokshyase.ashubhaat.h .. 9\.1..

 

raajavidyaa raajaguhyam pavitramidamuttamam.h .

pratyakshaavagamam dharmyan susukham kartumavyayam.h .. 9\.2..

 

ashraddadhaanaah purushhaa dharmasyaasya parantapa .

apraapya maan nivartante mrityusansaaravartmani .. 9\.3..

 

mayaa tatamidam sarvan jagadavyaktamuurtinaa .

matsthaani sarvabhuutaani na chaaham teshhvavasthitah .. 9\.4..

 

na cha matsthaani bhuutaani pashya me yogamaishvaram.h .

bhuutabhrinna cha bhuutastho mamaatmaa bhuutabhaavanah .. 9\.5..

 

yathaakaashasthito nityan vaayuh sarvatrago mahaan.h .

tathaa sarvaani bhuutaani matsthaaniityupadhaaraya .. 9\.6..

 

sarvabhuutaani kaunteya prakritin yaanti maamikaam.h .

kalpakshaye punastaani kalpaadau visrijaamyaham.h .. 9\.7..

 

prakritin svaamavashhtabhya visrijaami punah punah .

bhuutagraamamimam kritsnamavasham prakritervashaat.h .. 9\.8..

 

na cha maan taani karmaani nibadhnanti dhananjaya .

udaasiinavadaasiinamasaktan teshhu karmasu .. 9\.9..

 

mayaadhyakshena prakritih suuyate sacharaacharam.h .

hetunaanena kaunteya jagadviparivartate .. 9\.10..

 

avajaananti maam muudhaa maanushhiin tanumaashritam.h .

param bhaavamajaananto mama bhuutamaheshvaram.h .. 9\.11..

 

moghaashaa moghakarmaano moghajnaanaa vichetasah .

raakshasiimaasuriin chaiva prakritim mohiniin shritaah .. 9\.12..

 

mahaatmaanastu maam paartha daiviim prakritimaashritaah .

bhajantyananyamanaso jnaatvaa bhuutaadimavyayam.h .. 9\.13..

 

satatam kiirtayanto maan yatantashcha dridhavrataah .

namasyantashcha maam bhaktyaa nityayuktaa upaasate .. 9\.14..

 

jnaanayajnena chaapyanye yajanto maamupaasate .

ekatvena prithaktvena bahudhaa vishvatomukham.h .. 9\.15..

 

aham kraturaham yajnah svadhaahamahamaushhadham.h .

mantrohamahamevaajyamahamagniraham hutam.h .. 9\.16..

 

pitaahamasya jagato maataa dhaataa pitaamahah .

vedyam pavitramonkaara riksaama yajureva cha .. 9\.17..

 

gatirbhartaa prabhuh saakshii nivaasah sharanan suhrit.h .

prabhavah pralayah sthaanam nidhaanam biijamavyayam.h .. 9\.18..

 

tapaamyahamaham varshhan nigrinhaamyutsrijaami cha .

amritan chaiva mrityushcha sadasachchaahamarjuna .. 9\.19..

 

traividyaa maan somapaah puutapaapaa

        yajnairishhtvaa svargatim praarthayante .

te punyamaasaadya surendralokam

        ashnanti divyaandivi devabhogaan.h .. 9\.20..

 

te tam bhuktvaa svargalokam vishaalam

        kshiine punye martyalokam vishanti .

evam trayiidharmamanuprapannaa

        gataagatam kaamakaamaa labhante .. 9\.21..

 

ananyaashchintayanto maan ye janaah paryupaasate .

teshhaan nityaabhiyuktaanaan yogakshemam vahaamyaham.h .. 9\.22..

 

ye.apyanyadevataabhaktaa yajante shraddhayaanvitaah .

te.api maameva kaunteya yajantyavidhipuurvakam.h .. 9\.23..

 

aham hi sarvayajnaanaam bhoktaa cha prabhureva cha .

na tu maamabhijaananti tattvenaatashchyavanti te .. 9\.24..

 

yaanti devavrataa devaanpitrInyaanti pitrivrataah .

bhuutaani yaanti bhuutejyaa yaanti madyaajinopi maam.h .. 9\.25..

 

patram pushhpam phalam toyam yo me bhaktyaa prayachchhati .

tadaham bhaktyupahritamashnaami prayataatmanah .. 9\.26..

 

yatkaroshhi yadashnaasi yajjuhoshhi dadaasi yat.h .

yattapasyasi kaunteya tatkurushhva madarpanam.h .. 9\.27..

 

shubhaashubhaphalairevam mokshyase karmabandhanaih .

sannyaasayogayuktaatmaa vimukto maamupaishhyasi .. 9\.28..

 

samoham sarvabhuuteshhu na me dveshhyosti na priyah .

ye bhajanti tu maam bhaktyaa mayi te teshhu chaapyaham.h .. 9\.29..

 

api chetsuduraachaaro bhajate maamananyabhaak.h .

saadhureva sa mantavyah samyagvyavasito hi sah .. 9\.30..

 

kshipram bhavati dharmaatmaa shashvachchhaantin nigachchhati .

kaunteya pratijaaniihi na me bhaktah pranashyati .. 9\.31..

 

maan hi paartha vyapaashritya ye.api syuh paapayonayah .

striyo vaishyaastathaa shuudraaste.api yaanti paraam gatim.h .. 9\.32..

 

kim punarbraahmanaah punyaa bhaktaa raajarshhayastathaa .

anityamasukham lokamimam praapya bhajasva maam.h .. 9\.33..

 

manmanaa bhava madbhakto madyaajii maan namaskuru .

maamevaishhyasi yuktvaivamaatmaanam matparaayanah .. 9\.34..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

raajavidyaaraajaguhyayogo naama navamodhyaayah .. 9..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 10

 

        atha dashamodhyaayah.  (vibhuutiyogah)

 

        shriibhagavaanuvaacha .

 

bhuuya eva mahaabaaho shrinu me paramam vachah .

yatte.aham priiyamaanaaya vakshyaami hitakaamyayaa .. 10\.1..

 

na me viduh suraganaah prabhavam na maharshhayah .

ahamaadirhi devaanaam maharshhiinaan cha sarvashah .. 10\.2..

 

yo maamajamanaadin cha vetti lokamaheshvaram.h .

asammuudhah sa martyeshhu sarvapaapaih pramuchyate .. 10\.3..

 

buddhirjnaanamasammohah kshamaa satyan damah shamah .

sukham duhkham bhavobhaavo bhayan chaabhayameva cha .. 10\.4..

 

ahinsaa samataa tushhtistapo daanam yashoyashah .

bhavanti bhaavaa bhuutaanaam matta eva prithagvidhaah .. 10\.5..

 

maharshhayah sapta puurve chatvaaro manavastathaa .

madbhaavaa maanasaa jaataa yeshhaan loka imaah prajaah .. 10\.6..

 

etaan vibhuutin yogan cha mama yo vetti tattvatah .

sovikampena yogena yujyate naatra sanshayah .. 10\.7..

 

aham sarvasya prabhavo mattah sarvam pravartate .

iti matvaa bhajante maam budhaa bhaavasamanvitaah .. 10\.8..

 

machchittaa madgatapraanaa bodhayantah parasparam.h .

kathayantashcha maan nityan tushhyanti cha ramanti cha .. 10\.9..

 

teshhaan satatayuktaanaam bhajataam priitipuurvakam.h .

dadaami buddhiyogam tam yena maamupayaanti te .. 10\.10..

 

teshhaamevaanukampaarthamahamajnaanajam tamah .

naashayaamyaatmabhaavastho jnaanadiipena bhaasvataa .. 10\.11..

 

        arjuna uvaacha .

 

param brahma param dhaama pavitram paramam bhavaan.h .

purushham shaashvatam divyamaadidevamajam vibhum.h .. 10\.12..

 

aahustvaamrishhayah sarve devarshhirnaaradastathaa .

asito devalo vyaasah svayan chaiva braviishhi me .. 10\.13..

 

sarvametadritam manye yanmaan vadasi keshava .

na hi te bhagavanvyaktin vidurdevaa na daanavaah .. 10\.14..

 

svayamevaatmanaatmaanam vettha tvam purushhottama .

bhuutabhaavana bhuutesha devadeva jagatpate .. 10\.15..

 

vaktumarhasyasheshhena divyaa hyaatmavibhuutayah .

yaabhirvibhuutibhirlokaanimaanstvan vyaapya tishhthasi .. 10\.16..

 

katham vidyaamaham yoginstvaan sadaa parichintayan.h .

keshhu keshhu cha bhaaveshhu chintyosi bhagavanmayaa .. 10\.17..

 

vistarenaatmano yogam vibhuutin cha janaardana .

bhuuyah kathaya triptirhi shrinvato naasti me.amritam.h .. 10\.18..

 

        shriibhagavaanuvaacha .

 

hanta te kathayishhyaami divyaa hyaatmavibhuutayah .

praadhaanyatah kurushreshhtha naastyanto vistarasya me .. 10\.19..

 

ahamaatmaa gudaakesha sarvabhuutaashayasthitah .

ahamaadishcha madhyan cha bhuutaanaamanta eva cha .. 10\.20..

 

aadityaanaamaham vishhnurjyotishhaan raviranshumaan.h .

mariichirmarutaamasmi nakshatraanaamaham shashii .. 10\.21..

 

vedaanaan saamavedosmi devaanaamasmi vaasavah .

indriyaanaam manashchaasmi bhuutaanaamasmi chetanaa .. 10\.22..

 

rudraanaan shankarashchaasmi vittesho yaksharakshasaam.h .

vasuunaam paavakashchaasmi meruh shikharinaamaham.h .. 10\.23..

 

purodhasaan cha mukhyam maan viddhi paartha brihaspatim.h .

senaaniinaamaham skandah sarasaamasmi saagarah .. 10\.24..

 

maharshhiinaam bhriguraham giraamasmyekamaksharam.h .

yajnaanaan japayajnosmi sthaavaraanaan himaalayah .. 10\.25..

 

ashvatthah sarvavrikshaanaan devarshhiinaan cha naaradah .

gandharvaanaan chitrarathah siddhaanaan kapilo munih .. 10\.26..

 

uchchaihshravasamashvaanaan viddhi maamamritodbhavam.h .

airaavatam gajendraanaan naraanaan cha naraadhipam.h .. 10\.27..

 

aayudhaanaamaham vajran dhenuunaamasmi kaamadhuk.h .

prajanashchaasmi kandarpah sarpaanaamasmi vaasukih .. 10\.28..

 

anantashchaasmi naagaanaan varuno yaadasaamaham.h .

pitrinaamaryamaa chaasmi yamah sanyamataamaham.h .. 10\.29..

 

prahlaadashchaasmi daityaanaan kaalah kalayataamaham.h .

mrigaanaan cha mrigendroham vainateyashcha pakshinaam.h .. 10\.30..

 

pavanah pavataamasmi raamah shastrabhritaamaham.h .

jhashhaanaam makarashchaasmi srotasaamasmi jaahnavii .. 10\.31..

 

sargaanaamaadirantashcha madhyan chaivaahamarjuna .

adhyaatmavidyaa vidyaanaan vaadah pravadataamaham.h .. 10\.32..

 

aksharaanaamakaarosmi dvandvah saamaasikasya cha .

ahamevaakshayah kaalo dhaataa.aham vishvatomukhah .. 10\.33..

 

mrityuh sarvaharashchaahamudbhavashcha bhavishhyataam.h .

kiirtih shriirvaakcha naariinaan smritirmedhaa dhritih kshamaa .. 10\.34..

 

brihatsaama tathaa saamnaan gaayatrii chhandasaamaham.h .

maasaanaam maargashiirshhohamrituunaan kusumaakarah .. 10\.35..

 

dyutan chhalayataamasmi tejastejasvinaamaham.h .

jayosmi vyavasaayosmi sattvam sattvavataamaham.h .. 10\.36..

 

vrishhniinaan vaasudevosmi paandavaanaan dhananjayah .

muniinaamapyaham vyaasah kaviinaamushanaa kavih .. 10\.37..

 

dando damayataamasmi niitirasmi jigiishhataam.h .

maunan chaivaasmi guhyaanaan jnaanam jnaanavataamaham.h .. 10\.38..

 

yachchaapi sarvabhuutaanaam biijam tadahamarjuna .

na tadasti vinaa yatsyaanmayaa bhuutan charaacharam.h .. 10\.39..

 

naantosti mama divyaanaan vibhuutiinaam parantapa .

eshha tuuddeshatah prokto vibhuutervistaro mayaa .. 10\.40..

 

yadyadvibhuutimatsattvam shriimaduurjitameva vaa .

tattadevaavagachchha tvam mama tejonshasambhavam.h .. 10\.41..

 

athavaa bahunaitena kim jnaatena tavaarjuna .

vishhtabhyaahamidam kritsnamekaanshena sthito jagat.h .. 10\.42..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

vibhuutiyogo naama dashamodhyaayah .. 10..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 11

 

        athaikaadashodhyaayah.  (vishvaruupadarshanayogah)

 

        arjuna uvaacha .

 

madanugrahaaya paramam guhyamadhyaatmasanjnitam.h .

yattvayoktan vachastena mohoyam vigato mama .. 11\.1..

 

bhavaapyayau hi bhuutaanaan shrutau vistarasho mayaa .

tvattah kamalapatraaksha maahaatmyamapi chaavyayam.h .. 11\.2..

 

evametadyathaattha tvamaatmaanam parameshvara .

drashhtumichchhaami te ruupamaishvaram purushhottama .. 11\.3..

 

manyase yadi tachchhakyam mayaa drashhtumiti prabho .

yogeshvara tato me tvan darshayaatmaanamavyayam.h .. 11\.4..

 

        shriibhagavaanuvaacha .

 

pashya me paartha ruupaani shatashotha sahasrashah .

naanaavidhaani divyaani naanaavarnaakritiini cha .. 11\.5..

 

pashyaadityaanvasuun.hrudraanashvinau marutastathaa .

bahuunyadrishhtapuurvaani pashyaashcharyaani bhaarata .. 11\.6..

 

ihaikasthan jagatkritsnam pashyaadya sacharaacharam.h .

mama dehe gudaakesha yachchaanyad.h drashhtumichchhasi .. 11\.7..

 

na tu maan shakyase drashhtumanenaiva svachakshushhaa .

divyan dadaami te chakshuh pashya me yogamaishvaram.h .. 11\.8..

 

        sanjaya uvaacha .

 

evamuktvaa tato raajanmahaayogeshvaro harih .

darshayaamaasa paarthaaya paramam ruupamaishvaram.h .. 11\.9..

 

anekavaktranayanamanekaad.hbhutadarshanam.h .

anekadivyaabharanam divyaanekodyataayudham.h .. 11\.10..

 

divyamaalyaambaradharam divyagandhaanulepanam.h .

sarvaashcharyamayam devamanantam vishvatomukham.h .. 11\.11..

 

divi suuryasahasrasya bhavedyugapadutthitaa .

yadi bhaah sadrishii saa syaadbhaasastasya mahaatmanah .. 11\.12..

 

tatraikasthan jagatkritsnam pravibhaktamanekadhaa .

apashyaddevadevasya shariire paandavastadaa .. 11\.13..

 

tatah sa vismayaavishhto hrishhtaromaa dhananjayah .

pranamya shirasaa devam kritaaJnjalirabhaashhata .. 11\.14..

 

        arjuna uvaacha .

 

pashyaami devaanstava deva dehe

        sarvaanstathaa bhuutavisheshhasanghaan.h .

brahmaanamiisham kamalaasanastham

        rishhiinshcha sarvaanuragaanshcha divyaan.h .. 11\.15..

 

anekabaahuudaravaktranetran

        pashyaami tvaan sarvatonantaruupam.h .

naantam na madhyam na punastavaadin

        pashyaami vishveshvara  vishvaruupa .. 11\.16..

 

kiriitinam gadinan chakrinan cha

        tejoraashin sarvato diiptimantam.h .

pashyaami tvaan durniriikshyan samantaad.h

        diiptaanalaarkadyutimaprameyam.h .. 11\.17..

 

tvamaksharam paramam veditavyan

        tvamasya vishvasya param nidhaanam.h .

tvamavyayah shaashvatadharmagoptaa

        sanaatanastvam purushho mato me .. 11\.18..

 

anaadimadhyaantamanantaviiryam.h

        anantabaahun shashisuuryanetram.h .

pashyaami tvaan diiptahutaashavaktran

        svatejasaa vishvamidam tapantam.h .. 11\.19..

 

dyaavaaprithivyoridamantaran hi

        vyaaptan tvayaikena dishashcha sarvaah .

drishhtvaad.hbhutam ruupamugran tavedam

        lokatrayam pravyathitam mahaatman.h .. 11\.20..

 

amii hi tvaan surasanghaa vishanti

        kechidbhiitaah praaJnjalayo grinanti .

svastiityuktvaa maharshhisiddhasanghaah

        stuvanti tvaan stutibhih pushhkalaabhih .. 11\.21..

 

rudraadityaa vasavo ye cha saadhyaa

        vishveshvinau marutashchoshhmapaashcha .

gandharvayakshaasurasiddhasanghaa

        viikshante tvaan vismitaashchaiva sarve .. 11\.22..

 

ruupam mahatte bahuvaktranetran

        mahaabaaho bahubaahuurupaadam.h .

bahuudaram bahudanshhtraakaraalam

        drishhtvaa lokaah pravyathitaastathaaham.h .. 11\.23..

 

nabhahsprisham diiptamanekavarnan

        vyaattaananam diiptavishaalanetram.h .

drishhtvaa hi tvaam pravyathitaantaraatmaa

        dhritin na vindaami shaman cha vishhno .. 11\.24..

 

danshhtraakaraalaani cha te mukhaani

        drishhtvaiva kaalaanalasannibhaani .

disho na jaane na labhe cha sharma

        prasiida devesha jagannivaasa .. 11\.25..

 

amii cha tvaan dhritaraashhtrasya putraah

        sarve sahaivaavanipaalasanghaih .

bhiishhmo dronah suutaputrastathaasau

        sahaasmadiiyairapi yodhamukhyaih .. 11\.26..

 

vaktraani te tvaramaanaa vishanti

        danshhtraakaraalaani bhayaanakaani .

kechidvilagnaa dashanaantareshhu

        sandrishyante chuurnitairuttamaangaih .. 11\.27..

 

yathaa nadiinaam bahavombuvegaah

        samudramevaabhimukhaa dravanti .

tathaa tavaamii naralokaviiraa

        vishanti vaktraanyabhivijvalanti .. 11\.28..

 

yathaa pradiiptan jvalanam patangaa

        vishanti naashaaya samriddhavegaah .

tathaiva naashaaya vishanti lokaah

        tavaapi vaktraani samriddhavegaah .. 11\.29..

 

lelihyase grasamaanah samantaat.h

        lokaansamagraanvadanairjvaladbhih .

tejobhiraapuurya jagatsamagran

        bhaasastavograah pratapanti vishhno .. 11\.30..

 

aakhyaahi me ko bhavaanugraruupo

        namostu te devavara prasiida .

vijnaatumichchhaami bhavantamaadyan

        na hi prajaanaami tava pravrittim.h .. 11\.31..

 

        shriibhagavaanuvaacha .

 

kaalosmi lokakshayakritpravriddho

        lokaansamaahartumiha pravrittah .

rite.api tvaan na bhavishhyanti sarve

        ye.avasthitaah pratyaniikeshhu yodhaah .. 11\.32..

 

tasmaattvamuttishhtha yasho labhasva

        jitvaa shatruun.h bhun.hkshva raajyan samriddham.h .

mayaivaite nihataah puurvameva

        nimittamaatram bhava savyasaachin.h .. 11\.33..

 

dronan cha bhiishhman cha jayadrathan cha

        karnan tathaanyaanapi yodhaviiraan.h .

mayaa hataanstvan jahi maavyathishhthaa

        yudhyasva jetaasi rane sapatnaan.h .. 11\.34..

 

        sanjaya uvaacha .

 

etachchhrutvaa vachanam keshavasya

        kritaaJnjalirvepamaanah kiriitii .

namaskritvaa bhuuya evaaha krishhnam

        sagadgadam bhiitabhiitah pranamya .. 11\.35..

 

        arjuna uvaacha .

 

sthaane hrishhiikesha tava prakiirtyaa

        jagatprahrishhyatyanurajyate cha .

rakshaansi bhiitaani disho dravanti

        sarve namasyanti cha siddhasanghaah .. 11\.36..

 

kasmaachcha te na nameranmahaatman.h

        gariiyase brahmanopyaadikartre .

ananta devesha jagannivaasa

        tvamaksharam sadasattatparam yat.h .. 11\.37..

 

tvamaadidevah purushhah puraanah

        tvamasya vishvasya param nidhaanam.h .

vettaasi vedyan cha paran cha dhaama

        tvayaa tatam vishvamanantaruupa .. 11\.38..

 

vaayuryamognirvarunah shashaankah

        prajaapatistvam prapitaamahashcha .

namo namaste.astu sahasrakritvah

        punashcha bhuuyopi namo namaste .. 11\.39..

 

namah purastaadatha prishhthataste

        namostu te sarvata eva sarva .

anantaviiryaamitavikramastvan

        sarvan samaapnoshhi tatosi sarvah .. 11\.40..

 

sakheti matvaa prasabham yaduktam

        he krishhna he yaadava he sakheti .

ajaanataa mahimaanam tavedam

        mayaa pramaadaatpranayena vaa.api .. 11\.41..

 

yachchaavahaasaarthamasatkritosi

        vihaarashayyaasanabhojaneshhu .

ekothavaapyachyuta tatsamakshan

        tatkshaamaye tvaamahamaprameyam.h .. 11\.42..

 

pitaasi lokasya charaacharasya

        tvamasya puujyashcha gururgariiyaan.h .

na tvatsamostyabhyadhikah kutonyo

        lokatraye.apyapratimaprabhaava .. 11\.43..

 

tasmaatpranamya pranidhaaya kaayam

        prasaadaye tvaamahamiishamiidyam.h .

piteva putrasya sakheva sakhyuh

        priyah priyaayaarhasi deva sodhum.h .. 11\.44..

 

adrishhtapuurvan hrishhitosmi drishhtvaa

        bhayena cha pravyathitam mano me .

tadeva me darshaya deva ruupam

        prasiida devesha jagannivaasa .. 11\.45..

 

kiriitinam gadinan chakrahastam

        ichchhaami tvaan drashhtumaham tathaiva .

tenaiva ruupena chaturbhujena

        sahasrabaaho bhava vishvamuurte .. 11\.46..

 

        shriibhagavaanuvaacha .

 

mayaa prasannena tavaarjunedam

        ruupam param darshitamaatmayogaat.h .

tejomayam vishvamanantamaadyan

        yanme tvadanyena na drishhtapuurvam.h .. 11\.47..

 

na veda yajnaadhyayanairna daanaih

        na cha kriyaabhirna tapobhirugraih .

evanruupah shakya aham nriloke

        drashhtum tvadanyena kurupraviira .. 11\.48..

 

maa te vyathaa maa cha vimuudhabhaavo

        drishhtvaa ruupam ghoramiidrin.hmamedam.h .

vyapetabhiih priitamanaah punastvan

        tadeva me ruupamidam prapashya .. 11\.49..

 

        sanjaya uvaacha .

 

ityarjunam vaasudevastathoktvaa

        svakam ruupam darshayaamaasa bhuuyah .

aashvaasayaamaasa cha bhiitamenam

        bhuutvaa punah saumyavapurmahaatmaa .. 11\.50..

 

        arjuna uvaacha .

 

drishhtvedam maanushham ruupam tava saumyan janaardana .

idaaniimasmi sanvrittah sachetaah prakritin gatah .. 11\.51..

 

        shriibhagavaanuvaacha .

 

sudurdarshamidam ruupam drishhtvaanasi yanmama .

devaa apyasya ruupasya nityan darshanakaankshinah .. 11\.52..

 

naaham vedairna tapasaa na daanena na chejyayaa .

shakya evanvidho drashhtum drishhtavaanasi maan yathaa .. 11\.53..

 

bhaktyaa tvananyayaa shakya ahamevanvidhorjuna .

jnaatum drashhtun cha tatvena praveshhtun cha parantapa .. 11\.54..

 

matkarmakrinmatparamo madbhaktah sangavarjitah .

nirvairah sarvabhuuteshhu yah sa maameti paandava .. 11\.55..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

vishvaruupadarshanayogo naamaikaadashodhyaayah .. 12\.11..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 12

 

        atha dvaadashodhyaayah.  (bhaktiyogah)

 

        arjuna uvaacha .

 

evam satatayuktaa ye bhaktaastvaam paryupaasate .

ye chaapyaksharamavyaktam teshhaan ke yogavittamaah .. 12\.1..

 

        shriibhagavaanuvaacha .

 

mayyaaveshya mano ye maam nityayuktaa upaasate .

shraddhayaa parayopetaah te me yuktatamaa mataah .. 12\.2..

 

ye tvaksharamanirdeshyam avyaktam paryupaasate .

sarvatragamachintyancha kuutastham achalandhruvam.h .. 12\.3..

 

sanniyamyendriyagraamam sarvatra samabuddhayaah .

te praapnuvanti maameva sarvabhuutahite rataah .. 12\.4..

 

kleshodhikatarasteshhaan avyaktaasaktachetasaam.h ..

avyaktaahi gatirduhkhan dehavadbhiravaapyate .. 12\.5..

 

ye tu sarvaani karmaani mayi sannyasya matparah .

ananyenaiva yogena maan dhyaayanta upaasate .. 12\.6..

 

teshhaamaham samuddhartaa mrityusansaarasaagaraat.h .

bhavaami na chiraatpaartha mayyaaveshitachetasaam.h .. 12\.7..

 

mayyeva mana aadhatsva mayi buddhin niveshaya .

nivasishhyasi mayyeva ata uurdhvan na sanshayah .. 12\.8..

 

athachittam samaadhaatum na shaknoshhi mayi sthiram.h .

abhyaasayogena tato maamichchhaaptum dhananjaya .. 12\.9..

 

abhyaase.apyasamarthosi matkarmaparamo bhava .

madarthamapi karmaani kurvansiddhimavaapsyasi .. 12\.10..

 

athaitadapyashaktosi kartum madyogamaashritah .

sarvakarmaphalatyaagam tatah kuru yataatmavaan.h .. 12\.11..

 

shreyo hi jnaanamabhyaasaajjnaanaad.hdhyaanam vishishhyate .

dhyaanaatkarmaphalatyaagastyaagaachchhaantiranantaram.h .. 12\.12..

 

adveshhtaa sarvabhuutaanaam maitrah karuna eva cha .

nirmamo nirahankaarah samaduhkhasukhah kshamii .. 12\.13..

 

santushhtah satatam yogii yataatmaa dridhanishchayah .

mayyarpitamanobuddhiryo madbhaktah sa me priyah .. 12\.14..

 

yasmaannodvijate loko lokaannodvijate cha yah .

harshhaamarshhabhayodvegairmukto yah sa cha me priyah .. 12\.15..

 

anapekshah shuchirdaksha udaasiino gatavyathah .

sarvaarambhaparityaagii yo madbhaktah sa me priyah .. 12\.16..

 

yo na hrishhyati na dveshhti na shochati na kaankshati .

shubhaashubhaparityaagii bhaktimaanyah sa me priyah .. 12\.17..

 

samah shatrau cha mitre cha tathaa maanaapamaanayoh .

shiitoshhnasukhaduhkheshhu samah sangavivarjitah .. 12\.18..

 

tulyanindaastutirmaunii santushhto yena kenachit.h .

aniketah sthiramatirbhaktimaanme priyo narah .. 12\.19..

 

ye tu dharmyaamritamidam yathoktam paryupaasate .

shraddadhaanaa matparamaa bhaktaaste.atiiva me priyaah .. 12\.20..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

bhaktiyogo naama dvaadashodhyaayah .. 12..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 13

 

        atha trayodashodhyaayah.  (kshetrakshetrajnavibhaagayogah)

 

        arjuna uvaacha .

 

prakritim purushhan chaiva kshetran kshetrajnameva cha .

etadveditumichchhaami jnaanam jneyan cha keshava .. 13\.1..

 

        shriibhagavaanuvaacha .

 

idam shariiram kaunteya kshetramityabhidhiiyate .

etadyo vetti tam praahuh kshetrajna iti tadvidah .. 13\.2..

 

kshetrajnan chaapi maam viddhi sarvakshetreshhu bhaarata .

kshetrakshetrajnayorjnaanam yattajjnaanam matam mama .. 13\.3..

 

tatkshetran yachcha yaadrikcha yadvikaari yatashcha yat.h .

sa cha yo yatprabhaavashcha tatsamaasena me shrinu .. 13\.4..

 

rishhibhirbahudhaa giitan chhandobhirvividhaih prithak.h .

brahmasuutrapadaishchaiva hetumadbhirvinishchitaih .. 13\.5..

 

mahaabhuutaanyahankaaro buddhiravyaktameva cha .

indriyaani dashaikan cha pancha chendriyagocharaah .. 13\.6..

 

ichchhaa dveshhah sukham duhkham sanghaatashchetanaa dhritih .

etatkshetran samaasena savikaaramudaahritam.h .. 13\.7..

 

amaanitvamadambhitvamahinsaa kshaantiraarjavam.h .

aachaaryopaasanam shaucham sthairyamaatmavinigrahah .. 13\.8..

 

indriyaartheshhu vairaagyamanahankaara eva cha .

janmamrityujaraavyaadhiduhkhadoshhaanudarshanam.h .. 13\.9..

 

asaktiranabhishhvangah putradaaragrihaadishhu .

nityan cha samachittatvamishhtaanishhtopapattishhu .. 13\.10..

 

mayi chaananyayogena bhaktiravyabhichaarinii .

viviktadeshasevitvamaratirjanasansadi .. 13\.11..

 

adhyaatmajnaananityatvan tattvajnaanaarthadarshanam.h .

etajjnaanamiti proktamajnaanam yadatonyathaa .. 13\.12..

 

jneyam yattatpravakshyaami yajjnaatvaa.amritamashnute .

anaadimatparam brahma na sattannaasaduchyate .. 13\.13..

 

sarvatah paanipaadam tatsarvatokshishiromukham.h .

sarvatah shrutimalloke sarvamaavritya tishhthati .. 13\.14..

 

sarvendriyagunaabhaasam sarvendriyavivarjitam.h .

asaktan sarvabhrichchaiva nirgunam gunabhoktri cha .. 13\.15..

 

bahirantashcha bhuutaanaamacharan charameva cha .

suukshmatvaattadavijneyam duurasthan chaantike cha tat.h .. 13\.16..

 

avibhaktan cha bhuuteshhu vibhaktamiva cha sthitam.h .

bhuutabhartri cha tajjneyam grasishhnu prabhavishhnu cha .. 13\.17..

 

jyotishhaamapi tajjyotistamasah paramuchyate .

jnaanam jneyam jnaanagamyan hridi sarvasya vishhthitam.h .. 13\.18..

 

iti kshetran tathaa jnaanam jneyan choktan sanaasatah .

madbhakta etadvijnaaya madbhaavaayopapadyate .. 13\.19..

 

prakritim purushhan chaiva vidyanaadi ubhaavapi .

vikaaraanshcha gunaanshchaiva viddhi prakritisambhavaan.h .. 13\.20..

 

kaaryakaaranakartritve hetuh prakritiruchyate .

purushhah sukhaduhkhaanaam bhoktritve heturuchyate .. 13\.21..

 

purushhah prakritistho hi bhun.hkte prakritijaangunaan.h .

kaaranam gunasangosya sadasadyonijanmasu .. 13\.22..

 

upadrashhtaanumantaa cha bhartaa bhoktaa maheshvarah .

paramaatmeti chaapyukto dehe.asminpurushhah parah .. 13\.23..

 

ya evam vetti purushham prakritin cha gunaih saha .

sarvathaa vartamaanopi na sa bhuuyobhijaayate .. 13\.24..

 

dhyaanenaatmani pashyanti kechidaatmaanamaatmanaa .

anye saankhyena yogena karmayogena chaapare .. 13\.25..

 

anye tvevamajaanantah shrutvaanyebhya upaasate .

te.api chaatitarantyeva mrityun shrutiparaayanaah .. 13\.26..

 

yaavatsanjaayate kinchitsattvam sthaavarajangamam.h .

kshetrakshetrajnasanyogaattadviddhi bharatarshhabha .. 13\.27..

 

samam sarveshhu bhuuteshhu tishhthantam parameshvaram.h

vinashyatsvavinashyantan yah pashyati sa pashyati .. 13\.28..

 

samam pashyanhi sarvatra samavasthitamiishvaram.h .

na hinastyaatmanaatmaanam tato yaati paraam gatim.h .. 13\.29..

 

prakrityaiva cha karmaani kriyamaanaani sarvashah .

yah pashyati tathaatmaanamakartaaram sa pashyati .. 13\.30..

 

yadaa bhuutaprithagbhaavamekasthamanupashyati .

tata eva cha vistaaram brahma sampadyate tadaa .. 13\.31..

 

anaaditvaannirgunatvaatparamaatmaayamavyayah .

shariirasthopi kaunteya na karoti na lipyate .. 13\.32..

 

yathaa sarvagatam saukshmyaadaakaasham nopalipyate .

sarvatraavasthito dehe tathaatmaa nopalipyate .. 13\.33..

 

yathaa prakaashayatyekah kritsnan lokamimam ravih .

kshetran kshetrii tathaa kritsnam prakaashayati bhaarata .. 13\.34..

 

kshetrakshetrajnayorevamantaram jnaanachakshushhaa .

bhuutaprakritimokshan cha ye viduryaanti te param.h .. 13\.35..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

kshetrakshetrajnavibhaagayogo naama trayodashodhyaayah .. 13..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 14

 

        atha chaturdashodhyaayah.  (gunatrayavibhaagayogah)

 

        shriibhagavaanuvaacha .

 

param bhuuyah pravakshyaami jnaanaanaan jnaanamuttamam.h .

yajjnaatvaa munayah sarve paraam siddhimito gataah .. 14\.1..

 

idam jnaanamupaashritya mama saadharmyamaagataah .

sarge.api nopajaayante pralaye na vyathanti cha .. 14\.2..

 

mama yonirmahad.h brahma tasmingarbhan dadhaamyaham.h .

sambhavah sarvabhuutaanaan tato bhavati bhaarata .. 14\.3..

 

sarvayonishhu kaunteya muurtayah sambhavanti yaah .

taasaam brahma mahadyoniraham biijapradah pitaa .. 14\.4..

 

sattvam rajastama iti gunaah prakritisambhavaah .

nibadhnanti mahaabaaho dehe dehinamavyayam.h .. 14\.5..

 

tatra sattvam nirmalatvaatprakaashakamanaamayam.h .

sukhasangena badhnaati jnaanasangena chaanagha .. 14\.6..

 

rajo raagaatmakam viddhi trishhnaasangasamudbhavam.h .

tannibadhnaati kaunteya karmasangena dehinam.h .. 14\.7..

 

tamastvajnaanajam viddhi mohanam sarvadehinaam.h .

pramaadaalasyanidraabhistannibadhnaati bhaarata .. 14\.8..

 

sattvam sukhe sanjayati rajah karmani bhaarata .

jnaanamaavritya tu tamah pramaade sanjayatyuta .. 14\.9..

 

rajastamashchaabhibhuuya sattvam bhavati bhaarata .

rajah sattvam tamashchaiva tamah sattvam rajastathaa .. 14\.10..

 

sarvadvaareshhu dehe.asminprakaasha upajaayate .

jnaanam yadaa tadaa vidyaadvivriddhan sattvamityuta .. 14\.11..

 

lobhah pravrittiraarambhah karmanaamashamah sprihaa .

rajasyetaani jaayante vivriddhe bharatarshhabha .. 14\.12..

 

aprakaashopravrittishcha pramaado moha eva cha .

tamasyetaani jaayante vivriddhe kurunandana .. 14\.13..

 

yadaa sattve pravriddhe tu pralayam yaati dehabhrit.h .

tadottamavidaan lokaanamalaanpratipadyate .. 14\.14..

 

rajasi pralayam gatvaa karmasangishhu jaayate .

tathaa praliinastamasi muudhayonishhu jaayate .. 14\.15..

 

karmanah sukritasyaahuh saattvikam nirmalam phalam.h .

rajasastu phalam duhkhamajnaanam tamasah phalam.h .. 14\.16..

 

sattvaatsanjaayate jnaanam rajaso lobha eva cha .

pramaadamohau tamaso bhavatojnaanameva cha .. 14\.17..

 

uurdhvan gachchhanti sattvasthaa madhye tishhthanti raajasaah .

jaghanyagunavrittisthaa adho gachchhanti taamasaah .. 14\.18..

 

naanyan gunebhyah kartaaram yadaa drashhtaanupashyati .

gunebhyashcha param vetti madbhaavam sodhigachchhati .. 14\.19..

 

gunaanetaanatiitya triindehii dehasamudbhavaan.h .

janmamrityujaraaduhkhairvimuktomritamashnute .. 14\.20..

 

        arjuna uvaacha .

 

kairlingaistriingunaanetaanatiito bhavati prabho .

kimaachaarah kathan chaitaanstriingunaanativartate .. 14\.21..

 

        shriibhagavaanuvaacha .

 

prakaashan cha pravrittin cha mohameva cha paandava .

ta dveshhti sampravrittaani na nivrittaani kaankshati .. 14\.22..

 

udaasiinavadaasiino gunairyo na vichaalyate .

gunaa vartanta ityeva yovatishhthati nengate .. 14\.23..

 

samaduhkhasukhah svasthah samaloshhtaashmakaanchanah .

tulyapriyaapriyo dhiirastulyanindaatmasanstutih .. 14\.24..

 

maanaapamaanayostulyastulyo mitraaripakshayoh .

sarvaarambhaparityaagii gunaatiitah sa uchyate .. 14\.25..

 

maan cha yovyabhichaarena bhaktiyogena sevate .

sa gunaansamatiityaitaanbrahmabhuuyaaya kalpate .. 14\.26..

 

brahmano hi pratishhthaahamamritasyaavyayasya cha .

shaashvatasya cha dharmasya sukhasyaikaantikasya cha .. 14\.27..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

gunatrayavibhaagayogo naama chaturdashodhyaayah .. 14..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 15

 

        atha panchadashodhyaayah.  (purushhottamayogah)

 

        shriibhagavaanuvaacha .

 

uurdhvamuulamadhahshaakhamashvattham praahuravyayam.h .

chhandaansi yasya parnaani yastan veda sa vedavit.h .. 15\.1..

 

adhashchordhvam prasritaastasya shaakhaa

        gunapravriddhaa vishhayapravaalaah .

adhashcha muulaanyanusantataani

        karmaanubandhiini manushhyaloke .. 15\.2..

 

na ruupamasyeha tathopalabhyate

        naanto na chaadirna cha sampratishhthaa .

ashvatthamenam suviruudhamuulam

        asangashastrena dridhena chhittvaa .. 15\.3..

 

tatah padam tatparimaargitavyam

        yasmingataa na nivartanti bhuuyah .

tameva chaadyam purushham prapadye .

        yatah pravrittih prasritaa puraanii .. 15\.4..

 

nirmaanamohaa jitasangadoshhaa

        adhyaatmanityaa vinivrittakaamaah .

dvandvairvimuktaah sukhaduhkhasanjnaih

        gachchhantyamuudhaah padamavyayam tat.h .. 15\.5..

 

na tadbhaasayate suuryo na shashaanko na paavakah .

yadgatvaa na nivartante taddhaama paramam mama .. 15\.6..

 

mamaivaansho jiivaloke jiivabhuutah sanaatanah .

manahshhashhthaaniindriyaani prakritisthaani karshhati .. 15\.7..

 

shariiran yadavaapnoti yachchaapyutkraamatiishvarah .

grihitvaitaani sanyaati vaayurgandhaanivaashayaat.h .. 15\.8..

 

shrotran chakshuh sparshanan cha rasanam ghraanameva cha .

adhishhthaaya manashchaayam vishhayaanupasevate .. 15\.9..

 

utkraamantam sthitam vaa.api bhunjaanam vaa gunaanvitam.h .

vimuudhaa naanupashyanti pashyanti jnaanachakshushhah .. 15\.10..

 

yatanto yoginashchainam pashyantyaatmanyavasthitam.h .

yatantopyakritaatmaano nainam pashyantyachetasah .. 15\.11..

 

yadaadityagatam tejo jagadbhaasayate.akhilam.h .

yachchandramasi yachchaagnau tattejo viddhi maamakam.h .. 15\.12..

 

gaamaavishya cha bhuutaani dhaarayaamyahamojasaa .

pushhnaami chaushhadhiih sarvaah somo bhuutvaa rasaatmakah .. 15\.13..

 

ahan vaishvaanaro bhuutvaa praaninaan dehamaashritah .

praanaapaanasamaayuktah pachaamyannan chaturvidham.h .. 15\.14..

 

sarvasya chaaham hridi sannivishhto

        mattah smritirjnaanamapohanancha .

vedaishcha sarvairahameva vedyo

        vedaantakridvedavideva chaaham.h .. 15\.15..

 

dvaavimau purushhau loke ksharashchaakshara eva cha .

ksharah sarvaani bhuutaani kuutasthokshara uchyate .. 15\.16..

 

uttamah purushhastvanyah paramaatmetyudhaahritah .

yo lokatrayamaavishya bibhartyavyaya iishvarah .. 15\.17..

 

yasmaatksharamatiitohamaksharaadapi chottamah .

atosmi loke vedecha prathitah purushhottamah .. 15\.18..

 

yo maamevamasammuudho jaanaatipurushhottamam.h .

sa sarvavidbhajati maam sarvabhaavena bhaarata .. 15\.19..

 

iti guhyatamam shaastramidamuktam mayaa.anagha .

etatbuddhvaa buddhimaansyaatkritakrityashcha bhaarata .. 15\.20..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjuna sanvaade

purushhottamayogo naama panchadashodhyaayah .. 15..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 16

 

        atha shhodashodhyaayah.  (daivaasurasampadvibhaagayogah)

 

        shriibhagavaanuvaacha .

 

abhayam sattvasanshuddhirjnaanayogavyavasthitih .

daanam damashcha yajnashcha svaadhyaayastapa aarjavam.h .. 16\.1..

 

ahinsaa satyamakrodhastyaagah shaantirapaishunam.h .

dayaa bhuuteshhvaloluptvam maardavam hriirachaapalam.h .. 16\.2..

 

tejah kshamaa dhritih shauchamadroho naatimaanitaa .

bhavanti sampadam daiviimabhijaatasya bhaarata .. 16\.3..

 

dambho darpobhimaanashcha krodhah paarushhyameva cha .

ajnaanan chaabhijaatasya paartha sampadamaasuriim.h .. 16\.4..

 

daivii sampadvimokshaaya nibandhaayaasurii mataa .

maa shuchah sampadam daiviimabhijaatosi paandava .. 16\.5..

 

dvau bhuutasargau loke.asmindaiva aasura eva cha .

daivo vistarashah prokta aasuram paartha me shrinu .. 16\.6..

 

pravrittin cha nivrittin cha janaa na viduraasuraah .

na shaucham naapi chaachaaro na satyan teshhu vidyate .. 16\.7..

 

asatyamapratishhthan te jagadaahuraniishvaram.h .

aparasparasambhuutam kimanyatkaamahaitukam.h .. 16\.8..

 

etaan drishhtimavashhtabhya nashhtaatmaanolpabuddhayah .

prabhavantyugrakarmaanah kshayaaya jagatohitaah .. 16\.9..

 

kaamamaashritya dushhpuuram dambhamaanamadaanvitaah .

mohaad.hgrihiitvaasad.hgraahaanpravartante.ashuchivrataah .. 16\.10..

 

chintaamaparimeyaan cha pralayaantaamupaashritaah .

kaamopabhogaparamaa etaavaditi nishchitaah .. 16\.11..

 

aashaapaashashatairbaddhaah kaamakrodhaparaayanaah .

iihante kaamabhogaarthamanyaayenaarthasanchayaan.h .. 16\.12..

 

idamadya mayaa labdhamimam praapsye manoratham.h .

idamastiidamapi me bhavishhyati punardhanam.h .. 16\.13..

 

asau mayaa hatah shatrurhanishhye chaaparaanapi .

iishvarohamaham bhogii siddhoham balavaansukhii .. 16\.14..

 

aadhyobhijanavaanasmi konyosti sadrisho mayaa .

yakshye daasyaami modishhya ityajnaanavimohitaah .. 16\.15..

 

anekachittavibhraantaa mohajaalasamaavritaah .

prasaktaah kaamabhogeshhu patanti narake.ashuchau .. 16\.16..

 

aatmasambhaavitaah stabdhaa dhanamaanamadaanvitaah .

yajante naamayajnaiste dambhenaavidhipuurvakam.h .. 16\.17..

 

ahankaaram balam darpan kaamam krodhan cha sanshritaah .

maamaatmaparadeheshhu pradvishhantobhyasuuyakaah .. 16\.18..

 

taanaham dvishhatah kruraansansaareshhu naraadhamaan.h .

kshipaamyajasramashubhaanaasuriishhveva yonishhu .. 16\.19..

 

aasuriin yonimaapannaa muudhaa janmanijanmani .

maamapraapyaiva kaunteya tato yaantyadhamaan gatim.h .. 16\.20..

 

trividham narakasyedam dvaaram naashanamaatmanah .

kaamah krodhastathaa lobhastasmaadetattrayam tyajet.h .. 16\.21..

 

etairvimuktah kaunteya tamodvaaraistribhirnarah .

aacharatyaatmanah shreyastato yaati paraam gatim.h .. 16\.22..

 

yah shaastravidhimutsrijya vartate kaamakaaratah .

na sa siddhimavaapnoti na sukham na paraam gatim.h .. 16\.23..

 

tasmaachchhaastram pramaanam te kaaryaakaaryavyavasthitau .

jnaatvaa shaastravidhaanoktan karma kartumihaarhasi .. 16\.24..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

daivaasurasampadvibhaagayogo naama shhodashodhyaayah .. 16..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 17

 

        atha saptadashodhyaayah.  (shraddhaatrayavibhaagayogah)

 

        arjuna uvaacha .

 

ye shaastravidhimutsrijya yajante shraddhayaanvitaah .

teshhaan nishhthaa tu kaa krishhna sattvamaaho rajastamah .. 17\.1..

 

        shriibhagavaanuvaacha .

 

trividhaa bhavati shraddhaa dehinaan saa svabhaavajaa .

saattvikii raajasii chaiva taamasii cheti taan shrinu .. 17\.2..

 

sattvaanuruupaa sarvasya shraddhaa bhavati bhaarata .

shraddhaamayoyam purushho yo yachchhraddhah sa eva sah .. 17\.3..

 

yajante saattvikaa devaanyaksharakshaansi raajasaah .

pretaanbhuutaganaanshchaanye yajante taamasaa janaah .. 17\.4..

 

ashaastravihitam ghoram tapyante ye tapo janaah .

dambhaahankaarasanyuktaah kaamaraagabalaanvitaah .. 17\.5..

 

karshhayantah shariirastham bhuutagraamamachetasah .

maan chaivaantahshariirasthan taanvid.hdhyaasuranishchayaan.h .. 17\.6..

 

aahaarastvapi sarvasya trividho bhavati priyah .

yajnastapastathaa daanam teshhaam bhedamimam shrinu .. 17\.7..

 

aayuhsattvabalaarogyasukhapriitivivardhanaah .

rasyaah snigdhaah sthiraa hridyaa aahaaraah saattvikapriyaah .. 17\.8..

 

kat.hvamlalavanaatyushhnatiikshnaruukshavidaahinah .

aahaaraa raajasasyeshhtaa duhkhashokaamayapradaah .. 17\.9..

 

yaatayaamam gatarasam puuti paryushhitan cha yat.h .

uchchhishhtamapi chaamedhyam bhojanam taamasapriyam.h .. 17\.10..

 

aphalaankshibhiryajno vidhidrishhto ya ijyate .

yashhtavyameveti manah samaadhaaya sa saattvikah .. 17\.11..

 

abhisandhaaya tu phalam dambhaarthamapi chaiva yat.h .

ijyate bharatashreshhtha tam yajnan viddhi raajasam.h .. 17\.12..

 

vidhihiinamasrishhtaannam mantrahiinamadakshinam.h .

shraddhaavirahitam yajnan taamasam parichakshate .. 17\.13..

 

devadvijagurupraajnapuujanam shauchamaarjavam.h .

brahmacharyamahinsaa cha shaariiram tapa uchyate .. 17\.14..

 

anudvegakaram vaakyan satyam priyahitan cha yat.h .

svaadhyaayaabhyasanan chaiva vaanmayam tapa uchyate .. 17\.15..

 

manah prasaadah saumyatvam maunamaatmavinigrahah .

bhaavasanshuddhirityetattapo maanasamuchyate .. 17\.16..

 

shraddhayaa parayaa taptan tapastattrividham naraih .

aphalaakaankshibhiryuktaih saattvikam parichakshate .. 17\.17..

 

satkaaramaanapuujaarthan tapo dambhena chaiva yat.h .

kriyate tadiha proktan raajasan chalamadhruvam.h .. 17\.18..

 

muudhagraahenaatmano yatpiidayaa kriyate tapah .

parasyotsaadanaarthan vaa tattaamasamudaahritam.h .. 17\.19..

 

daatavyamiti yaddaanam diiyate.anupakaarine .

deshe kaale cha paatre cha taddaanam saattvikam smritam.h .. 17\.20..

 

yattu prattyupakaaraartham phalamuddishya vaa punah .

diiyate cha pariklishhtan taddaanam raajasam smritam.h .. 17\.21..

 

adeshakaale yaddaanamapaatrebhyashcha diiyate .

asatkritamavajnaatam tattaamasamudaahritam.h .. 17\.22..

 

AUmtatsaditi nirdesho brahmanastrividhah smritah .

braahmanaastena vedaashcha yajnaashcha vihitaah puraa .. 17\.23..

 

tasmaadomityudaahritya yajnadaanatapahkriyaah .

pravartante vidhaanoktaah satatam brahmavaadinaam.h .. 17\.24..

 

tadityanabhisandhaaya phalam yajnatapahkriyaah .

daanakriyaashcha vividhaah kriyante mokshakaankshibhih .. 17\.25..

 

sadbhaave saadhubhaave cha sadityetatprayujyate .

prashaste karmani tathaa sachchhabdah paartha yujyate .. 17\.26..

 

yajne tapasi daane cha sthitih saditi chochyate .

karma chaiva tadarthiiyam sadityevaabhidhiiyate .. 17\.27..

 

ashraddhayaa hutam dattan tapastaptan kritan cha yat.h .

asadityuchyate paartha na cha tatprepya no iha .. 17\.28..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

shraddhaatrayavibhaagayogo naama saptadashodhyaayah .. 17..

 

\vspace{.0in} \hrule \vspace{.0in}

Kapitel 18

 

        athaashhtaadashodhyaayah.  (mokshasannyaasayogah)

 

        arjuna uvaacha .

 

sannyaasasya mahaabaaho tattvamichchhaami veditum.h .

tyaagasya cha hrishhiikesha prithakkeshinishhuudana .. 18\.1..

 

        shriibhagavaanuvaacha .

 

kaamyaanaan karmanaan nyaasam sannyaasam kavayo viduh .

sarvakarmaphalatyaagam praahustyaagam vichakshanaah .. 18\.2..

 

tyaajyan doshhavadityeke karma praahurmaniishhinah .

yajnadaanatapahkarma na tyaajyamiti chaapare .. 18\.3..

 

nishchayam shrinu me tatra tyaage bharatasattama .

tyaago hi purushhavyaaghra trividhah samprakiirtitah .. 18\.4..

 

yajnadaanatapahkarma na tyaajyan kaaryameva tat.h .

yajno daanam tapashchaiva paavanaani maniishhinaam.h .. 18\.5..

 

etaanyapi tu karmaani sangan tyaktvaa phalaani cha .

kartavyaaniiti me paartha nishchitam matamuttamam.h .. 18\.6..

 

niyatasya tu sannyaasah karmano nopapadyate .

mohaattasya parityaagastaamasah parikiirtitah .. 18\.7..

 

duhkhamityeva yatkarma kaayakleshabhayaattyajet.h .

sa kritvaa raajasam tyaagam naiva tyaagaphalam labhet.h .. 18\.8..

 

kaaryamityeva yatkarma niyatam kriyate.arjuna .

sangan tyaktvaa phalan chaiva sa tyaagah saattviko matah .. 18\.9..

 

na dveshhtyakushalam karma kushale naanushhajjate .

tyaagii sattvasamaavishhto medhaavii chhinnasanshayah .. 18\.10..

 

na hi dehabhritaa shakyan tyaktum karmaanyasheshhatah .

yastu karmaphalatyaagii sa tyaagiityabhidhiiyate .. 18\.11..

 

anishhtamishhtam mishran cha trividham karmanah phalam.h .

bhavatyatyaaginaam pretya na tu sannyaasinaan kvachit.h .. 18\.12..

 

panchaitaani mahaabaaho kaaranaani nibodha me .

saankhye kritaante proktaani siddhaye sarvakarmanaam.h .. 18\.13..

 

adhishhthaanam tathaa kartaa karanan cha prithagvidham.h .

vividhaashcha prithakcheshhtaa daivan chaivaatra panchamam.h .. 18\.14..

 

shariiravaanmanobhiryatkarma praarabhate narah .

nyaayyan vaa vipariitam vaa panchaite tasya hetavah .. 18\.15..

 

tatraivam sati kartaaramaatmaanam kevalam tu yah .

pashyatyakritabuddhitvaanna sa pashyati durmatih .. 18\.16..

 

yasya naahankrito bhaavo buddhiryasya na lipyate .

hatvaa.api sa imaa.nllokaanna hanti na nibadhyate .. 18\.17..

 

jnaanam jneyam parijnaataa trividhaa karmachodanaa .

karanam karma karteti trividhah karmasangrahah .. 18\.18..

 

jnaanam karma cha kartaacha tridhaiva gunabhedatah .

prochyate gunasankhyaane yathaavachchhrinu taanyapi .. 18\.19..

 

sarvabhuuteshhu yenaikam bhaavamavyayamiikshate .

avibhaktan vibhakteshhu tajjnaanam viddhi saattvikam.h .. 18\.20..

 

prithaktvena tu yajjnaanam naanaabhaavaanprithagvidhaan.h .

vetti sarveshhu bhuuteshhu tajjnaanam viddhi raajasam.h .. 18\.21..

 

yattu kritsnavadekasminkaarye saktamahaitukam.h .

atattvaarthavadalpan cha tattaamasamudaahritam.h .. 18\.22..

 

niyatam sangarahitamaraagadveshhatah kritam.h .

aphalaprepsunaa karma yattatsaattvikamuchyate .. 18\.23..

 

yattu kaamepsunaa karma saahankaarena vaa punah .

kriyate bahulaayaasam tadraajasamudaahritam.h .. 18\.24..

 

anubandhan kshayam hinsaamanapekshya cha paurushham.h .

mohaadaarabhyate karma yattattaamasamuchyate .. 18\.25..

 

muktasangonahanvaadii dhrityutsaahasamanvitah .

sid.hdhyasid.hdhyornirvikaarah kartaa saattvika uchyate .. 18\.26..

 

raagii karmaphalaprepsurlubdho hinsaatmakoshuchih .

harshhashokaanvitah kartaa raajasah parikiirtitah .. 18\.27..

 

ayuktah praakritah stabdhah shatho naishhkritikolasah .

vishhaadii diirghasuutrii cha kartaa taamasa uchyate .. 18\.28..

 

buddherbhedam dhriteshchaiva gunatastrividham shrinu .

prochyamaanamasheshhena prithaktvena dhananjaya .. 18\.29..

 

pravrittin cha nivrittin cha kaaryaakaarye bhayaabhaye .

bandham mokshan cha yaa vetti buddhih saa paartha saattvikii .. 18\.30..

 

yayaa dharmamadharman cha kaaryan chaakaaryameva cha .

ayathaavatprajaanaati buddhih saa paartha raajasii .. 18\.31..

 

adharman dharmamiti yaa manyate tamasaavritaa .

sarvaarthaanvipariitaanshcha buddhih saa paartha taamasii .. 18\.32..

 

dhrityaa yayaa dhaarayate manahpraanendriyakriyaah .

yogenaavyabhichaarinyaa dhritih saa paartha saattvikii .. 18\.33..

 

yayaa tu dharmakaamaarthaandhrityaa dhaarayate.arjuna .

prasangena phalaakaankshii dhritih saa paartha raajasii .. 18\.34..

 

yayaa svapnam bhayam shokam vishhaadam madameva cha .

na vimunchati durmedhaa dhritih saa paartha taamasii .. 18\.35..

 

sukham tvidaaniin trividham shrinu me bharatarshhabha .

abhyaasaadramate yatra duhkhaantan cha nigachchhati .. 18\.36..

 

yattadagre vishhamiva parinaame.amritopamam.h .

tatsukham saattvikam proktamaatmabuddhiprasaadajam.h .. 18\.37..

 

vishhayendriyasanyogaadyattadagre.amritopamam.h .

parinaame vishhamiva tatsukham raajasam smritam.h .. 18\.38..

 

yadagre chaanubandhe cha sukham mohanamaatmanah .

nidraalasyapramaadotthan tattaamasamudaahritam.h .. 18\.39..

 

na tadasti prithivyaan vaa divi deveshhu vaa punah .

sattvam prakritijairmuktan yadebhih syaattribhirgunaih .. 18\.40..

 

braahmanakshatriyavishaan shuudraanaan cha parantapa .

karmaani pravibhaktaani svabhaavaprabhavairgunaih .. 18\.41..

 

shamo damastapah shaucham kshaantiraarjavameva cha .

jnaanam vijnaanamaastikyam brahmakarma svabhaavajam.h .. 18\.42..

 

shauryan tejo dhritirdaakshyan yuddhe chaapyapalaayanam.h .

daanamiishvarabhaavashcha kshaatram karma svabhaavajam.h .. 18\.43..

 

krishhigaurakshyavaanijyan vaishyakarma svabhaavajam.h .

paricharyaatmakam karma shuudrasyaapi svabhaavajam.h .. 18\.44..

 

sve sve karmanyabhiratah sansiddhin labhate narah .

svakarmaniratah siddhin yathaa vindati tachchhrinu .. 18\.45..

 

yatah pravrittirbhuutaanaan yena sarvamidam tatam.h .

svakarmanaa tamabhyarchya siddhin vindati maanavah .. 18\.46..

 

shreyaansvadharmo vigunah paradharmaatsvanushhthitaat.h .

svabhaavaniyatam karma kurvannaapnoti kilbishham.h .. 18\.47..

 

sahajam karma kaunteya sadoshhamapi na tyajet.h .

sarvaarambhaa hi doshhena dhuumenaagnirivaavritaah .. 18\.48..

 

asaktabuddhih sarvatra jitaatmaa vigatasprihah .

naishhkarmyasiddhim paramaan sannyaasenaadhigachchhati .. 18\.49..

 

siddhim praapto yathaa brahma tathaapnoti nibodha me .

samaasenaiva kaunteya nishhthaa jnaanasya yaa paraa .. 18\.50..

 

bud.hdhyaa vishuddhayaa yukto dhrityaatmaanam niyamya cha .

shabdaadiinvishhayaanstyaktvaa raagadveshhau vyudasya cha .. 18\.51..

 

viviktasevii laghvaashii yatavaakkaayamaanasah .

dhyaanayogaparo nityan vairaagyan samupaashritah .. 18\.52..

 

ahankaaram balam darpan kaamam krodham parigraham.h .

vimuchya nirmamah shaanto brahmabhuuyaaya kalpate .. 18\.53..

 

brahmabhuutah prasannaatmaa na shochati na kaankshati .

samah sarveshhu bhuuteshhu madbhaktin labhate paraam.h .. 18\.54..

 

bhaktyaa maamabhijaanaati yaavaanyashchaasmi tattvatah .

tato maam tattvato jnaatvaa vishate tadanantaram.h .. 18\.55..

 

sarvakarmaanyapi sadaa kurvaano mad.hvyapaashrayah .

matprasaadaadavaapnoti shaashvatam padamavyayam.h .. 18\.56..

 

chetasaa sarvakarmaani mayi sannyasya matparah .

buddhiyogamupaashritya machchittah satatam bhava .. 18\.57..

 

machchittah sarvadurgaani matprasaadaattarishhyasi .

atha chettvamahankaaraanna shroshhyasi vinankshyasi .. 18\.58..

 

yadahankaaramaashritya na yotsya iti manyase .

mithyaishha vyavasaayaste prakritistvaan niyokshyati .. 18\.59..

 

svabhaavajena kaunteya nibaddhah svena karmanaa .

kartum nechchhasi yanmohaatkarishhyasyavashopi tat.h .. 18\.60..

 

iishvarah sarvabhuutaanaan hriddeshe.arjuna tishhthati .

bhraamayansarvabhuutaani yantraaruudhaani maayayaa .. 18\.61..

 

tameva sharanam gachchha sarvabhaavena bhaarata .

tatprasaadaatparaam shaantim sthaanam praapsyasi shaashvatam.h .. 18\.62..

 

iti te jnaanamaakhyaatam guhyaad.hguhyataram mayaa .

vimrishyaitadasheshhena yathechchhasi tathaa kuru .. 18\.63..

 

sarvaguhyatamam bhuuyah shrinu me paramam vachah .

ishhtosi me dridhamiti tato vakshyaami te hitam.h .. 18\.64..

 

manmanaa bhava madbhakto madyaajii maan namaskuru .

maamevaishhyasi satyan te pratijaane priyosi me .. 18\.65..

 

sarvadharmaanparityajya maamekam sharanam vraja .

aham tvaam sarvapaapebhyo mokshyayishhyaami maa shuchah .. 18\.66..

 

idam te naatapaskaaya naabhaktaaya kadaachana .

na chaashushruushhave vaachyan na cha maan yobhyasuuyati .. 18\.67..

 

ya idam paramam guhyam madbhakteshhvabhidhaasyati .

bhaktim mayi paraam kritvaa maamevaishhyatyasanshayah .. 18\.68..

 

na cha tasmaanmanushhyeshhu kashchinme priyakrittamah .

bhavitaa na cha me tasmaadanyah priyataro bhuvi .. 18\.69..

 

adhyeshhyate cha ya imam dharmyan sanvaadamaavayoh .

jnaanayajnena tenaahamishhtah syaamiti me matih .. 18\.70..

 

shraddhaavaananasuuyashcha shrinuyaadapi yo narah .

sopi muktah shubhaa.nllokaanpraapnuyaatpunyakarmanaam.h .. 18\.71..

 

kachchidetachchhrutam paartha tvayaikaagrena chetasaa .

kachchidajnaanasammohah pranashhtaste dhananjaya .. 18\.72..

 

        arjuna uvaacha .

 

nashhto mohah smritirlabdhaa tvatprasaadaanmayaa.achyuta .

sthitosmi gatasandehah karishhye vachanam tava .. 18\.73..

 

        sanjaya uvaacha .

 

ityaham vaasudevasya paarthasya cha mahaatmanah .

sanvaadamimamashraushhamadbhutam romaharshhanam.h .. 18\.74..

 

vyaasaprasaadaachchhrutavaanetadguhyamaham param.h .

yogam yogeshvaraatkrishhnaatsaakshaatkathayatah svayam.h .. 18\.75..

 

raajansansmritya sansmritya sanvaadamimamadbhutam.h .

keshavaarjunayoh punyam hrishhyaami cha muhurmuhuh .. 18\.76..

 

tachcha sansmritya sansmritya ruupamatyadbhutam hareh .

vismayo me mahaanraajanhrishhyaami cha punah punah .. 18\.77..

 

yatra yogeshvarah krishhno yatra paartho dhanurdharah .

tatra shriirvijayo bhuutirdhruvaa niitirmatirmama .. 18\.78..

 

 

AUm tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu

brahmavidyaayaan yogashaastre shriikrishhnaarjunasanvaade

mokshasannyaasayogo naama ashhtaadashodhyaayah .. 18..

 

\vspace{.0in} \hrule \vspace{.0in}

 

                      AUm

 

shaantaakaaram bhujagashayanam padmanaabham suresham.h .

vishvaadhaaram gaganasadrisham meghavarnam shubhaangam.h .

lakshmiikaantam kamalanayanam yogiibhirdhyaanagamyam.h .

vande vishhnum bhavabhayaharam sarvalokaikanaatham.h ..

Siehe auch

Weblinks

  • Großes Bhagavad Gita Portal - mit vollständigem Text der Bhagavad Gita auf Devanagari, in verschiedenen Umschriften, mit Wort-für-Wort-Übersetzung, verschiedene Kommentare