Nirvana Manjari: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 14: Zeile 14:
:vanastho'pi nāhaṃ na saṃnyastadharmā
:vanastho'pi nāhaṃ na saṃnyastadharmā
:jagajjanmanāśaikahetuḥ śivo'ham ||2||
:jagajjanmanāśaikahetuḥ śivo'ham ||2||
:ahaṃ naiva meyastirobhūtamāya-
:stathaivekṣituṃ māṃ pṛthaṅnāstyupāyaḥ |
:samāśliṣṭakāyatrayo'pyadvitīyaḥ
:sadā'tīndriyaḥ sarvarūpaḥ śivo'ham || 3 ||


:ahaṃ naiva mantā na gantā na vaktā
:ahaṃ naiva mantā na gantā na vaktā
Zeile 65: Zeile 70:


'''Strophe 3:'''
'''Strophe 3:'''
:ahaṃ naiva meyastirobhūtamāya-
:stathaivekṣituṃ māṃ pṛthaṅnāstyupāyaḥ |
:samāśliṣṭakāyatrayo'pyadvitīyaḥ
:sadā'tīndriyaḥ sarvarūpaḥ śivo'ham || 3 ||
Nach dem Verschwinden von Maya kann ich überhaupt nicht mehr gemessen werden,
Es gibt keine separate Möglichkeit, mich zu sehen,
Auch wenn ich drei Körper* umarme, bin ich einer ohne einen zweiten,
Ich bin Shiva, für immer unerreichbar für die Sinne, gegenwärtig in allen Formen.
'''Strophe 4:'''
:ahaṃ naiva mantā na gantā na vaktā
:ahaṃ naiva mantā na gantā na vaktā
:na kartā na bhoktā na muktāśramasthaḥ |
:na kartā na bhoktā na muktāśramasthaḥ |
Zeile 70: Zeile 86:
:stathā sarvavṛtipradīpaḥ śivo'ham ||3||
:stathā sarvavṛtipradīpaḥ śivo'ham ||3||


'''Übersetzung (Strophe 3):'''
'''Übersetzung (Strophe 4):'''
:Ich bin weder derjenige, der denkt, noch derjenige, der geht, noch derjenige, der spricht,
:Ich bin weder derjenige, der denkt, noch derjenige, der geht, noch derjenige, der spricht,
:Ich bin weder der Handelnde [[[Karta]]), noch derjenige, der Erfahrungen macht ([[Bhokta]]), noch bin ich im Zustand der Freiheit ([[Mukta]]),
:Ich bin weder der Handelnde [[[Karta]]), noch derjenige, der Erfahrungen macht ([[Bhokta]]), noch bin ich im Zustand der Freiheit ([[Mukta]]),
Zeile 128: Zeile 144:
:वनस्थोऽपि नाहं न संन्यस्तधर्मा
:वनस्थोऽपि नाहं न संन्यस्तधर्मा
:जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २॥
:जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २॥
:अहं नैव मेयस्तिरोभूतमाय-
:स्तथैवेक्षितुं मां पृथङ्नास्त्युपायः ।
:समाश्लिष्टकायत्रयोऽप्यद्वितीयः
:सदाऽतीन्द्रियः सर्वरूपः शिवोऽहम् ॥३॥


:अहं नैव मन्ता न गन्ता न वक्ता
:अहं नैव मन्ता न गन्ता न वक्ता

Version vom 16. November 2023, 11:36 Uhr

Nirvana Manjari gilt als der grundlegende Text über Nicht-Dualität und wird Adi Shankaracharya zugeschrieben. Nirvana (IAST: nirvāṇa; Devanagari: निर्वाण) bezieht sich auf das Erlöschen der Existenz; Befreiung vom Leiden der materiellen Existenz und wird synonym mit Moksha verwendet. Im Yoga bezieht sich Nirvana auf das "Aufhören" (das dem Geist innewohnt), gemäß der Amanaska Yoga Abhandlung, die sich mit Meditation, Absorption, yogischen Kräften und Befreiung beschäftigt. Nachfolgend sind die Verse des Nirvana Manjari in IAST und in Devanagari-Schrift aufgeführt. Die Übersetzung wird in Kürze folgen.

Nirvana Manjari in IAST:

||nirvāṇamañjarī||

ahaṃ nāmaro naiva martyo na daityo
na gandharvayakṣaḥ piśācaḥ prabhedaḥ |
pumānnaiva na strī tathā naiva ṣaṇḍhaḥ
prakṛṣṭaḥ prakāśasvarūpaḥ śivo'ham ||1||
ahaṃ naiva bālo yuvā naiva vṛddho
na varṇī na ca brahmacārī gṛhasthaḥ |
vanastho'pi nāhaṃ na saṃnyastadharmā
jagajjanmanāśaikahetuḥ śivo'ham ||2||
ahaṃ naiva meyastirobhūtamāya-
stathaivekṣituṃ māṃ pṛthaṅnāstyupāyaḥ |
samāśliṣṭakāyatrayo'pyadvitīyaḥ
sadā'tīndriyaḥ sarvarūpaḥ śivo'ham || 3 ||
ahaṃ naiva mantā na gantā na vaktā
na kartā na bhoktā na muktāśramasthaḥ |
yathāhaṃ manovṛttibhedasvarūpa-
stathā sarvavṛtipradīpaḥ śivo'ham ||3||
yadantarbahirvyāpakaṃ nityaśuddhaṃ
yadekaṃ sadā saccidānandakandam |
yataḥ sthūlasūkṣmaprapañcasya bhānaṃ
yatastatprasutistadevāhamasmi ||4||
yataḥ kālamṛtyurbibheti prakāmaṃ
yataścittabuddhīndriyāṇāṃ vilāsaḥ |
haribrahmarudrendracandrādināṃ
prakāśo yataḥ syāttadevāhamasmi ||5||
yadākāśavatsarvagaṃ śāntarūpaṃ
paraṃ jyotirākāraśūnyaṃ vareṇyam |
yadādyantaśūnyaṃ paraṃ śaṅkarākhyaṃ
yadantarvibhāvyaṃ tadevāhamasmi || 6||

iti śrīmacchaṅkarācāryakṛtā nirvāṇmañjarī samāptā ||

Nirvana Manjari in IAST mit der Übersetzung:

!!An der Übersetzung wird derzeit gearbeitet!!

Strophe 1:

ahaṃ nāmaro naiva martyo na daityo
na gandharvayakṣaḥ piśācaḥ prabhedaḥ |
pumānnaiva na strī tathā naiva ṣaṇḍhaḥ
prakṛṣṭaḥ prakāśasvarūpaḥ śivo'ham ||1||

Übersetzung (Strophe 1):

Ich bin weder Gott noch ein Sterblicher (Mensch) noch ein Daitya,
Ich bin keiner der Gandharvas, Yakshas oder Pishachas
Ich bin weder Mann, noch Frau, noch Eunuch,
Ich bin Shiva, das strahlende Wesen.

Strophe 2:

ahaṃ naiva bālo yuvā naiva vṛddho
na varṇī na ca brahmacārī gṛhasthaḥ |
vanastho'pi nāhaṃ na saṃnyastadharmā
jagajjanmanāśaikahetuḥ śivo'ham ||2||

Übersetzung (Strophe 2):

Ich bin weder ein Kind noch ein Jugendlicher noch ein alter Mann,
Ich gehöre keiner Kaste an, ich bin weder ein Brahmachari noch ein Hausherr (Grihastha),
Ich bin weder ein Asket, der im Wald lebt, noch bin ich ein Sannyasin,
Ich bin der Shiva (Shivoham), der die Quelle der Verursachung und der Auflösung des Jagat ist.

Strophe 3:

ahaṃ naiva meyastirobhūtamāya-
stathaivekṣituṃ māṃ pṛthaṅnāstyupāyaḥ |
samāśliṣṭakāyatrayo'pyadvitīyaḥ
sadā'tīndriyaḥ sarvarūpaḥ śivo'ham || 3 ||

Nach dem Verschwinden von Maya kann ich überhaupt nicht mehr gemessen werden, Es gibt keine separate Möglichkeit, mich zu sehen, Auch wenn ich drei Körper* umarme, bin ich einer ohne einen zweiten, Ich bin Shiva, für immer unerreichbar für die Sinne, gegenwärtig in allen Formen.

Strophe 4:

ahaṃ naiva mantā na gantā na vaktā
na kartā na bhoktā na muktāśramasthaḥ |
yathāhaṃ manovṛttibhedasvarūpa-
stathā sarvavṛtipradīpaḥ śivo'ham ||3||

Übersetzung (Strophe 4):

Ich bin weder derjenige, der denkt, noch derjenige, der geht, noch derjenige, der spricht,
Ich bin weder der Handelnde [[[Karta]]), noch derjenige, der Erfahrungen macht (Bhokta), noch bin ich im Zustand der Freiheit (Mukta),
In allen geistigen Zuständen, in die ich eintrete, bin ich immer noch der Shiva - der Erleuchter dieser geistigen Zustände (Vritti).

Strophe 4:

yadantarbahirvyāpakaṃ nityaśuddhaṃ
yadekaṃ sadā saccidānandakandam |
yataḥ sthūlasūkṣmaprapañcasya bhānaṃ
yatastatprasutistadevāhamasmi ||4||

Übersetzung (Strophe 4):

Ich bin dieser Shiva, der immer rein ist und alles durchdringt - innen und außen,
Der ewig ist und der Bliss ist,
Der der Schöpfer des Grob (Sthula)- und Feinstofflichen (Sukshma) ist,
Und durch den das Universum entsteht.

Strophe 5:

yataḥ kālamṛtyurbibheti prakāmaṃ
yataścittabuddhīndriyāṇāṃ vilāsaḥ |
haribrahmarudrendracandrādināṃ
prakāśo yataḥ syāttadevāhamasmi ||5||

Übersetzung (Strophe 5):

Selbst Kala (kāla; काल) bedeutet hier Gott des Todes) hat Furcht vor dem, was ich bin (nämlich Shiva),
Von dem der Verstand, der Intellekt und die Sinne ihre Ausdruckskraft beziehen,
Und von dem Hari, Brahma, Rudra, Indra, Chandra ihren Namen und ihren Glanz erhalten - das bin ich (s. Ich bin das in Yogawiki).

Strophe 6:

yadākāśavatsarvagaṃ śāntarūpaṃ
paraṃ jyotirākāraśūnyaṃ vareṇyam |
yadādyantaśūnyaṃ paraṃ śaṅkarākhyaṃ
yadantarvibhāvyaṃ tadevāhamasmi ||6||

Übersetzung (Strophe 6):

Ich bin der Shiva, der alles durchdringend ist wie Akasha,
Dessen Form Stille ist,
Dessen Form Glanz ist,
Der die Unendlichkeit ist,
der weder Ende noch Anfang hat,
Und der Shankara genannt wird.

Nirvana Manjari in Devanagari-Schrift:

॥ निर्वाणमञ्जरी ॥

अहं नामरो नैव मर्त्यो न दैत्यो
न गन्धर्वयक्षः पिशाचः प्रभेदः ।
पुमान्नैव न स्त्री तथा नैव षण्ढः
प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥ १॥
अहं नैव बालो युवा नैव वृद्धो
न वर्णी न च ब्रह्मचारी गृहस्थः ।
वनस्थोऽपि नाहं न संन्यस्तधर्मा
जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २॥
अहं नैव मेयस्तिरोभूतमाय-
स्तथैवेक्षितुं मां पृथङ्नास्त्युपायः ।
समाश्लिष्टकायत्रयोऽप्यद्वितीयः
सदाऽतीन्द्रियः सर्वरूपः शिवोऽहम् ॥३॥
अहं नैव मन्ता न गन्ता न वक्ता
न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
स्तथा सर्ववृतिप्रदीपः शिवोऽहम् ॥ ३॥
यदन्तर्बहिर्व्यापकं नित्यशुद्धं
यदेकं सदा सच्चिदानन्दकन्दम् ।
यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं
यतस्तत्प्रसुतिस्तदेवाहमस्मि ॥ ४॥
यतः कालमृत्युर्बिभेति प्रकामं
यतश्चित्तबुद्धीन्द्रियाणां विलासः ।
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनां
प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ५॥
यदाकाशवत्सर्वगं शान्तरूपं
परं ज्योतिराकारशून्यं वरेण्यम् ।
यदाद्यन्तशून्यं परं शङ्कराख्यं
यदन्तर्विभाव्यं तदेवाहमस्मि ॥ ६॥

इति श्रीमच्छङ्कराचार्यकृता निर्वाण्मञ्जरी समाप्ता ॥

Videolink zur Rezitation des Nirvana Manjari:

Anmerkung: Im Video sind noch einige Strophen dazwischen, die demnächst in den obigen Text eingearbeitet werden.


Siehe auch