Sadhana Panchakam: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 89: Zeile 89:
Hier der vollständige [[Sanskrit]] Text des Sadhana Panchakam in IATA Transkription, also römische Schrift mit diakritischen Zeichen:
Hier der vollständige [[Sanskrit]] Text des Sadhana Panchakam in IATA Transkription, also römische Schrift mit diakritischen Zeichen:


   ||sād­hana pañ­cakam||
   ||sād­hana pañ­cakam||<br>
vedo nitya­mad­hīy­atāṁ tadu­ditaṁ karma svanuṣṭhīyatāṁ
vedo nitya­mad­hīy­atāṁ tadu­ditaṁ karma svanuṣṭhīyatāṁ<br>
 teneśasya vid­hīy­atāma­pac­itiḥ kāmye matistya­jy­atām |
 teneśasya vid­hīy­atāma­pac­itiḥ kāmye matistya­jy­atām |<br>
pāpaughaḥ parid­hūy­atāṁ bhava­sukhe dośo’nusandhīyatāṁ
pāpaughaḥ parid­hūy­atāṁ bhava­sukhe dośo’nusandhīyatāṁ<br>
 ātmec­chā vyavasīy­atāṁ nijagṛhāttūrṇaṁ vinirgamy­atām ||1||
 ātmec­chā vyavasīy­atāṁ nijagṛhāttūrṇaṁ vinirgamy­atām ||1||<br>
 
<br>
saṅgaḥ satsu vid­hīy­atāṁ bha­ga­vato bhaktirdṛḍhā”dhīyatāṁ
saṅgaḥ satsu vid­hīy­atāṁ bha­ga­vato bhaktirdṛḍhā”dhīyatāṁ<br>
 śāntyādiḥ par­icīy­atāṁ dṛḍhataraṁ kar­māśu santya­jy­atām |
 śāntyādiḥ par­icīy­atāṁ dṛḍhataraṁ kar­māśu santya­jy­atām |<br>
sadvidvānupasṛpyatāṁ pra­tid­inaṁ tat­pā­dukā sevy­atāṁ
sadvidvānupasṛpyatāṁ pra­tid­inaṁ tat­pā­dukā sevy­atāṁ<br>
 brahmaikākṣaramarthyatāṁ śrutiśirovākyaṁ samākarṇyatām ||2||
 brahmaikākṣaramarthyatāṁ śrutiśirovākyaṁ samākarṇyatām ||2||<br>
 
<br>
vākyārthaśca vicāry­atāṁ śrutiśiraḥ pakṣaḥ samāśrīy­atāṁ
vākyārthaśca vicāry­atāṁ śrutiśiraḥ pakṣaḥ samāśrīy­atāṁ<br>
  dus­tarkāt­su­vi­ramy­atāṁ śrutimatastarko’nusandhīyatām |
  dus­tarkāt­su­vi­ramy­atāṁ śrutimatastarko’nusandhīyatām |<br>
brah­mās­mīti vib­hāvy­atāma­hara­har­garvaḥ par­itya­jy­atāṁ
brah­mās­mīti vib­hāvy­atāma­hara­har­garvaḥ par­itya­jy­atāṁ<br>
  dehe’haṁmatirujhyatāṁ bud­ha­janairvādaḥ par­itya­jy­atām ||3||
  dehe’haṁmatirujhyatāṁ bud­ha­janairvādaḥ par­itya­jy­atām ||3||<br>
 
<br>
kṣudvyādhiśca cik­it­sy­atāṁ pra­tid­inaṁ bhikṣauṣadhaṁ bhu­jy­atāṁ
kṣudvyādhiśca cik­it­sy­atāṁ pra­tid­inaṁ bhikṣauṣadhaṁ bhu­jy­atāṁ<br>
  svād­vannaṁ na tu yācy­atāṁ vid­hivaśāt­prāptena santuṣyatām |
  svād­vannaṁ na tu yācy­atāṁ vid­hivaśāt­prāptena santuṣyatām |<br>
śītoṣṇādi viṣahyatāṁ na tu vṛthā vākyaṁ samuc­cāry­atāṁ
śītoṣṇādi viṣahyatāṁ na tu vṛthā vākyaṁ samuc­cāry­atāṁ<br>
  audāsīnyam­ab­hīp­sy­atāṁ janakṛpānaiṣṭhuryamutsṛjyatām ||4||
  audāsīnyam­ab­hīp­sy­atāṁ janakṛpānaiṣṭhuryamutsṛjyatām ||4||<br>
 
<br>
ekānte sukhamāsy­atāṁ paratare cetaḥ samād­hīy­atāṁ
ekānte sukhamāsy­atāṁ paratare cetaḥ samād­hīy­atāṁ<br>
  pūrṇātmā susamīkṣyatāṁ jaga­didaṁ tad­vād­hitaṁ dṛśyatām |
  pūrṇātmā susamīkṣyatāṁ jaga­didaṁ tad­vād­hitaṁ dṛśyatām |<br>
prākkarma prav­ilāpy­atāṁ citibalān­nāpyut­taraiḥ śliṣyatāṁ
prākkarma prav­ilāpy­atāṁ citibalān­nāpyut­taraiḥ śliṣyatāṁ<br>
  prārab­dhaṁ tviha bhu­jy­atā­matha parabrah­māt­manā sthīy­atām ||5||
  prārab­dhaṁ tviha bhu­jy­atā­matha parabrah­māt­manā sthīy­atām ||5||<br><br>


==Anmerkungen zum Sadhana Panchakam==
==Anmerkungen zum Sadhana Panchakam==

Version vom 31. März 2013, 12:48 Uhr

Sadhana Panchakam - "die Quintessenz aller spirituellen Übungen", ist ein Text von Sankara, auch Adi Shankara bzw. Shankaracharya genannt. "Sadhana" heißt Übung, spirituelle Praxis. "Pancha" heißt fünf. Sadhana Panchakam besteht aus 5 Strophen (Panchakam) über spirituelle Praxis (Sadhana). "Quint" heißt auch fünf. So kann man Sadhana Panchakam gut übersetzen als "Quintessenz der spirituellen Praxis". Sadhana Panchakam ist ein einfacher und klarer Vedanta Text. Der große Meister Shankara gibt hier klare Anweisungen, wie man konsequent spirituell praktiziert, um das Höchste zu erreichen.

Sadhana Panchakam Deutsche Übersetzung

1. Strophe Sadhana Panchakam

Studiere täglich die heiligen Schriften.
Führe die von den heiligen Schriften empfohlenen Handlungen (Karmas) gut aus.
Verehre Gott durch das Üben von guten Handlungen (Karmas).
Nimm das Bewusstsein von Begierde-erzeugten Aktivitäten hinfort.
Zerstöre alle Sünden.
Erkenne/ Erforsche die Mängel und Fehler der Vergnügungen dieses vorüberziehenden/ vergänglichen Lebens.
Fasse den dauerhaften Entschluss den Atman zu erreichen/ Selbsterkenntnis zu erlangen.
Verlasse Dein eigenes Haus unverzüglich.

2. Strophe Sadhana Panchakam

Nehme Zuflucht zur Satsanga – der Gesellschaft von Weisen.
Habe unbeirrbare und dauerhafte Hingabe an Gott.
Übe beständig die Tugenden wie Frieden und Geduld (Shanti, Danti)
Sage dich unverzüglich von allen Handlungen (Karmas) los.
Nimm Kontakt mit einem Weisen auf.
Diene ihm/ Verehre ihn täglich.
Erforsche das Eine, Unzerstörbare, Absolute – Brahman.
Höre mit vollem Glauben und Hingabe die Mahavakyas, welche die Quintessenz der Veden sind.

3. Strophe Sadhana Panchakam

Reflektiere über die Bedeutung dieser großen Sätze, welche unausgesprochen in ihnen enthalten ist.
Wende dich vollkommen dem Studium der Upanishaden zu.
Unterlasse restlos alle unnötigen Argumentationen.
Beschäftige dich immer mit der Erforschung und Erkundung der Schlussfolgerungen der Shrutis.
Hege immer das Bhavana – das innere Gefühl: „Ich bin das Absolute – Brahman“.
Entsage dem Stolz und der Arroganz.
Gib das Gefühl auf :”Ich bin dieser Körper.”
Gib es komplett auf mit den Weisen zu argumentieren.

4. Strophe Sadhana Panchakam

Behandle die Krankheit des Hungers. (eg. Faste dich nicht zu Tode - Magersucht)
Nimm täglich die Medizin der Nahrungs-Almosen (Bhiksha) zu dir.
Bettle nicht nach leckeren Nahrungsmitteln.
Sei vollkommen zufrieden mit dem was du als Resultat deines Prarabdha Karmas bekommst.
Erdulde gelassen die Gegensatzpaare wie Hitze und Kälte.
Sprich keine unnötigen Worte.
Ersehne perfekten Gleichmut gegenüber allen weltlichen Angelegenheiten.
Gib komplett die (gegensätzlichen) Gefühle der Freundlichkeit und Strenge gegenüber anderen auf.

5. Strophe des Sadhana Panchakams

Genieße die Einsamkeit. ( sei gerne Alleine)
Vereinige dein Bewusstsein vollkommen mit dem Höchsten Atman in Samadhi.
Mache nun die vollständige Erfahrung des unendlichen Atmans.
Erlebe das Verschwinden dieses Universums im Atman-Brahman
Zerstöre die Sanchita Karmas (- durch gute Handlungen).
Sammle kein weiteres Karma (Agami Karma) durch das andauernde Bewußtsein des Atmans.
Brauche dein Prarabdha Karma auf, indem du diese Resultate hier in diesem Leben erlebst.
Daraufhin ruhe felsenfest im Absoluten, dem transzendentalen Brahman-Atman.

Sadhana Panchakam Devanagari Text

 ॥साधन पञ्चकम्॥
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
  तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम्।
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयतां
  आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम्॥१॥

सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां
  शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम्।
सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां
  ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम्॥२॥

वाक्यार्थश्च विचार्यतां श्रुतिशिरः पक्षः समाश्रीयतां
  दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम्।
ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां
  देहेऽहंमतिरुझ्यतां बुधजनैर्वादः परित्यज्यताम्॥३॥

क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
  स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन सन्तुष्यताम्।
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यतां
  औदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम्॥४॥

एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
  पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम्।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां
  प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम्॥५॥

Sadhana Panchakam in römischer Schrift - IATA Transkription

Hier der vollständige Sanskrit Text des Sadhana Panchakam in IATA Transkription, also römische Schrift mit diakritischen Zeichen:

   ||sād­hana pañ­cakam||
vedo nitya­mad­hīy­atāṁ tadu­ditaṁ karma svanuṣṭhīyatāṁ
 teneśasya vid­hīy­atāma­pac­itiḥ kāmye matistya­jy­atām |
pāpaughaḥ parid­hūy­atāṁ bhava­sukhe dośo’nusandhīyatāṁ
 ātmec­chā vyavasīy­atāṁ nijagṛhāttūrṇaṁ vinirgamy­atām ||1||

saṅgaḥ satsu vid­hīy­atāṁ bha­ga­vato bhaktirdṛḍhā”dhīyatāṁ
 śāntyādiḥ par­icīy­atāṁ dṛḍhataraṁ kar­māśu santya­jy­atām |
sadvidvānupasṛpyatāṁ pra­tid­inaṁ tat­pā­dukā sevy­atāṁ
 brahmaikākṣaramarthyatāṁ śrutiśirovākyaṁ samākarṇyatām ||2||

vākyārthaśca vicāry­atāṁ śrutiśiraḥ pakṣaḥ samāśrīy­atāṁ
  dus­tarkāt­su­vi­ramy­atāṁ śrutimatastarko’nusandhīyatām |
brah­mās­mīti vib­hāvy­atāma­hara­har­garvaḥ par­itya­jy­atāṁ
  dehe’haṁmatirujhyatāṁ bud­ha­janairvādaḥ par­itya­jy­atām ||3||

kṣudvyādhiśca cik­it­sy­atāṁ pra­tid­inaṁ bhikṣauṣadhaṁ bhu­jy­atāṁ
  svād­vannaṁ na tu yācy­atāṁ vid­hivaśāt­prāptena santuṣyatām |
śītoṣṇādi viṣahyatāṁ na tu vṛthā vākyaṁ samuc­cāry­atāṁ
  audāsīnyam­ab­hīp­sy­atāṁ janakṛpānaiṣṭhuryamutsṛjyatām ||4||

ekānte sukhamāsy­atāṁ paratare cetaḥ samād­hīy­atāṁ
  pūrṇātmā susamīkṣyatāṁ jaga­didaṁ tad­vād­hitaṁ dṛśyatām |
prākkarma prav­ilāpy­atāṁ citibalān­nāpyut­taraiḥ śliṣyatāṁ
  prārab­dhaṁ tviha bhu­jy­atā­matha parabrah­māt­manā sthīy­atām ||5||

Anmerkungen zum Sadhana Panchakam