Shri Chakra Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „'''Fetter Text'''Das Shri/Sri Yantra Stotram'''Fetter Text''' oder '''Fetter Text'''Shri/Sri Chakra Stotram'''Fetter Text''' ist bekannt als Sridevi Khadgamal…“)
 
Keine Bearbeitungszusammenfassung
 
(86 dazwischenliegende Versionen von 2 Benutzern werden nicht angezeigt)
Zeile 1: Zeile 1:
'''Fetter Text'''Das Shri/Sri Yantra Stotram'''Fetter Text''' oder '''Fetter Text'''Shri/Sri Chakra Stotram'''Fetter Text''' ist bekannt als  Sridevi Khadgamala Stotram und wird zum Lob der Göttin in Form von [[Tripura Sundari]] rezitiert.  Das Stotram führt einen durch jeden Teil des Sri Yantra, indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam, und dann systematisch durch die Chakras zu gehen, wie folgt:
'''Das [[Sri]]/[[Shri]] [[Chakra]] ([[IAST]]:cakra; [[Devanagari]]: चक्र) [[Stotra]]m''' oder '''[[Sri]]/[[Shri Yantra]] [[Stotra]]m''' ist bekannt als  '''[[Sridevi]] Khadgamala Stotram''' und wird zum Lob der [[Göttin]] in Form von [[Tripura Sundari]] rezitiert.  Khaḍga (खड्ग) bedeutet Schwert, und Mālā (माला) bedeutet Girlande.  Es wird gesagt, dass die höchste [[Göttin]] den Verehrer mit einer Khadgamala ([[IAST]]:Khaḍgamālā; [[Devanagari]]:खड्गमाला) - eine Girlande aus Schwertern segnet, was unterschiedlich interpretiert wird, um zu bedeuten, dass man in der Lage ist, [[Anhaftung]]en und Fesseln zu lösen und [[Gottverwirklichung]] zu erlangen.  Einige der Texte, die sich mit dem Khadgamala Stotra beschäftigen, sind Tripurarnava Tantra, Tantraraja Tantra, Vamakeshwara Tantra, Rudrayamalas Rajarajeshwari Parishishtha und Lalita Tantra. Das Schwert ist ein Inbegriff für die Macht der [[Devi]], [[Vasana]]s wie [[Begierde]], [[Zorn]], [[Hass]], [[Gier]], [[Eifersucht]] und [[Verblendung]] niederzuschlagen.  Das [[Stotra]]m führt einen durch jeden Teil des [[Shri Yantra]], indem es die jeweilige darin enthaltene [[Gottheit]] anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Die Verehrung des Shri Chakra wird als die höchste Form der [[Devi]]-Verehrung angesehen. Das Sri Chakra repräsentiert die höchste spirituelle [[Kraft]] und den gesamten Kosmos. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Viniyogah und Dhyanam und dann das [[Shri Yantra]] systematisch wie folgt durchzugehen:


prārthanā
:'''prārthanā (Das Gebet):'''
hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
:oṃ hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
    sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
:sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
:vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
    tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||
:tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||
[[Datei:Tripura sundari.jpg|200px|thumb|Tripura Sundari]]


asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
:'''viniyogaḥ (Anwendung, Verwendung, Gebrauch - z. B. eines Verses im Ritual):'''
varuṇāditya ṛṣiḥ devī gāyatrī chandaḥ sātvika
:asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī
:varuṇāditya ṛṣiḥ  
lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
:devī gāyatrī chandaḥ  
khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa
:sātvikakakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī  
ṣaḍaṅganyāsaṃ kuryāt ||
:śrī lalitā parābhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ  
:mamakhaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ,  
:mūlamantreṇa ṣaḍaṅganyāsaṃ kuryāt ||


            dhyānam
:'''dhyānam (Geistige Darstellung der Eigenschaften der Gottheit, die angebetet wird):'''
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai
:āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati
:hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
:āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
:dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||


āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
:lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |
    hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
    dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||


lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |
:'''mānasa pūjā:'''- Dies ist optional.
:laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
:gandhaṃ parikalpayāmi - namaḥ
:haṃ - ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ
:parikalpayāmi - namaḥ
:yaṃ - vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ
:parikalpayāmi - namaḥ
:raṃ - tejastattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dīpaṃ
:parikalpayāmi - namaḥ
:vaṃ - amṛtatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
:amṛtanaivedyaṃ parikalpayāmi - namaḥ
:saṃ - sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
:tāmbūlādisarvopacārān parikalpayāmi - namaḥ


laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
[[Datei: Shri_Yantra_2.png |thumb|Shri Yantra (auch bekannt als Shri Chakra)]]
          gandhaṃ parikalpayāmi - namaḥ
haṃ - ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ
          parikalpayāmi - namaḥ
yaṃ - vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ
          parikalpayāmi - namaḥ
raṃ - tejastattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dīpaṃ
          parikalpayāmi - namaḥ
vaṃ - amṛtatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
          amṛtanaivedyaṃ parikalpayāmi - namaḥ
saṃ - sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
          tāmbūlādisarvopacārān parikalpayāmi - namaḥ


śrīdevī sambodhanaṃ - 1
==Shri/Sri Chakra Stotra(m) Text in [[IAST]]:==
ॐ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ ॐ namastripurasundari,


nyāsāṅgadevatāḥ -6
:'''śrīdevī sambodhanaṃ - 1 (Verehrung der vorsitzenden weiblichen Gottheit, nämlich [[Tripura Sundari]] mit [[Bija Mantra]]s):'''
hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,
:om aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ
astradevi,
:om namastripurasundari,
'''oder'''
:om aiṃ hrīṃ śrīṃ namaḥ tripurasundari


tithinityādevatāḥ -16
:'''nyāsāṅgadevatāḥ - 6 (Die 6 Gottheiten - hier in Form von [[Devi]] - die dem menschlichen Körper entsprechen):'''
kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe, vahnivāsini,
:hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi, astradevi,  
mahāvajreśvari, śivadūti, tvarite, kulasundari, nitye,
nīlapatāke, vijaye, sarvamaṅgale, jvālāmālini, citre,
mahānitye,


divyaughaguravaḥ -7
:'''tithinityādevatāḥ - 16 (Die 16 Gottheiten - hier in Form von [[Devi]] -, die den Mondphasen entsprechen):'''
parameśvaraparameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,  
:kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,
caryānāthamayi, lopāmudrāmayi, agastyamayi,
:vahnivāsini, mahāvajreśvari, śivadūti, tvarite,  
:kulasundari, nitye, nīlapatāke, vijaye,
:sarvamaṅgale, jvālāmālini, citre, mahānitye,


siddhaughaguravaḥ -4
:'''divyaughaguravaḥ - 7 ([[Devi]] als Manifestation eines jeden der 7 himmlischen [[Guru]]s):'''
kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
:parameśvara-parameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,
:caryānāthamayi, lopāmudrāmayi, agastyamayi,


mānavaughaguravaḥ -8
:'''siddhaughaguravaḥ - 4 ([[Devi]] als Manifestation eines jeden der 4 [[Guru]]s der Welt der [[Siddha]]s):'''
viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
:kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,


śrīcakra prathamāvaraṇadevatāḥ -32
:'''mānavaughaguravaḥ - 8 ([[Devi]] als Manifestation jedes der 8 [[Guru]]s des menschlichen Daseins):'''
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
:viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
:kalyāṇadevamayi, ratnadevamayi, vāsudevamayi, śrīrāmānandamayi,
icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
māheśvari, kaumāri, vaiṣṇavi, vārāhi, māhendri, cāmuṇḍe,
mahālakṣmi, sarvasaṅkṣobhiṇi, sarvavidrāviṇi, sarvākarṣiṇi,
sarvavaśaṅkari, sarvonmādini, sarvamahāṅkuśe, sarvakhecari,
sarvabīje, sarvayone, sarvatrikhaṇḍe, trailokyamohana
cakrasvāmini, prakaṭayogini,


śrīcakra dvitīyāvaraṇadevatāḥ -18
:'''śrīcakra prathamāvaraṇadevatāḥ - 32 (Die 32 Gottheiten, die dem ersten Umkreis des Shri Chakra entsprechen, d.h. den drei konzentrischen Randlinien):'''
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
:aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
:īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
:icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
:māheśvari, kaumāri, vaiṣṇavi, vārāhi,  
sarvāśāparipūrakacakrasvāmini, guptayogini,
:māhendri, cāmuṇḍe, mahālakṣmi, sarvasaṅkṣobhiṇi,  
:sarvavidrāviṇi, sarvākarṣiṇi, sarvavaśaṅkari, sarvonmādini,
:sarvamahāṅkuśe, sarvakhecari, sarvabīje, sarvayone,
:sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,


śrīcakra tṛtīyāvaraṇadevatāḥ -10
:'''śrīcakra dvitīyāvaraṇadevatāḥ - 18 (Die 18 Gottheiten, die dem zweiten Umfang des Shri Chakra entsprechen, d.h. dem 16-blättrigen [[Lotus]]):'''
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
:kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
:sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
:cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
:bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
:sarvāśāparipūrakacakrasvāmini, guptayogini,


śrīcakra caturthāvaraṇadevatāḥ -16
:'''śrīcakra tṛtīyāvaraṇadevatāḥ - 10 (Die 10 Gottheiten, die dem dritten Umfang des Shri Chakra entsprechen, d.h. dem 8-blättrigen [[Lotus]]):'''
sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,
:anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
sarvahlādini, sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,
:anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
sarvavaśaṅkari, sarvarañjani, sarvonmādini, sarvārthasādhike,
:sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
sarvasampattipūriṇi, sarvamantramayi, sarvadvandvakṣayaṅkari,
sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,


śrīcakra pañcamāvaraṇadevatāḥ -12
:'''śrīcakra caturthāvaraṇadevatāḥ - 16 (Die 16 Gottheiten, die dem vierten Umfang des Shri Chakra entsprechen, d.h. den 14 spitzen Schnittpunkten der Dreiecke):'''
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
:sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi, sarvahlādini,  
sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
:sarvasammohini, sarvastambhini, sarvajṛmbhiṇi, sarvavaśaṅkari,  
sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
:sarvarañjani, sarvonmādini, sarvārthasādhike, sarvasampattipūriṇi,  
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini,
:sarvamantramayi, sarvadvandvakṣayaṅkari,
kulottīrṇayogini,
:sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,


śrīcakra ṣaṣṭhāvaraṇadevatāḥ -12
:'''śrīcakra pañcamāvaraṇadevatāḥ - 12 (Die 10 Gottheiten, die dem fünften Umfang des Shri Chakra entsprechen, d.h. der inneren 10-spitzigen Kreuzung von Dreiecken):'''
sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
:sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
:sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
:sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvarakṣākaracakrasvāmini, nigarbhayogini,
:sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,


śrīcakra saptamāvaraṇadevatāḥ -10
:'''śrīcakra ṣaṣṭhāvaraṇadevatāḥ - 12 (Die 12 Gottheiten, die dem sechsten Umfang des Shri Chakra entsprechen, d.h. der inneren 10-spitzigen Kreuzung von Dreiecken):'''
vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
:sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
sarveśvari, kaulini, sarvarogaharacakrasvāmini,
:sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
rahasyayogini,
:sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
:sarvarakṣākaracakrasvāmini, nigarbhayogini,


śrīcakra aṣṭamāvaraṇadevatāḥ -9
:'''śrīcakra saptamāvaraṇadevatāḥ - 10 (Die 10 Gottheiten, die dem siebten Umfang des Shri Chakra entsprechen, d.h. dem inneren 8-zackigen Schnittpunkt der Dreiecken):'''
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
:vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini,
:sarveśvari, kaulini, sarvarogaharacakrasvāmini, rahasyayogini,
atirahasyayogini,


śrīcakra navamāvaraṇadevatāḥ -3
:'''śrīcakra aṣṭamāvaraṇadevatāḥ - 9 ( Die 9 Gottheiten, die dem achten Umfang des Shri Chakra, d.h. dem innersten Dreieck, entsprechen):'''
śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini,
:bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
parāparātirahasyayogini,
:mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,


navacakreśvarī nāmāni -9
:'''śrīcakra navamāvaraṇadevatāḥ - 3 (Die 3 Gottheiten, die dem neunten Umfang des Shri Chakra entsprechen, d.h. dem Ursprungspunkt):'''
tripure, tripureśi, tripurasundari, tripuravāsini,
:śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini, parāparātirahasyayogini,
tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba,
mahātripurasundari,


śrīdevī viśeṣaṇāni - namaskāranavākṣarīca -9
:'''navacakreśvarī nāmāni - 9 (Namen der neun Herrscherinnen des Shri Chakra):'''
mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte,
:tripure, tripureśi, tripurasundari, tripuravāsini,
mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye,
:tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba, mahātripurasundari,
mahāmahā śrīcakranagarasāmrājñi, namaste namaste namaste namaḥ |


phalaśrutiḥ
:'''śrīdevī viśeṣaṇāni - namaskāranavākṣarīca - 9 (9 Namen der [[Devi]], die sie durch Hervorhebung einer bestimmten Eigenschaft preisen):'''
eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
:mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte,
agnivātamahākṣobhe rājārāṣṭrasya viplave ||
:mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye,
:mahāmahā śrīcakranagarasāmrājñi,
:namaste namaste namaste namaḥ |


luṇṭhane taskarabhaye saṅgrāme salilaplave |
:'''[[Phalashruti]] (phalaśrutiḥ = Ergebnisse der Rezitation in Form von Belohnungen und Vorteilen):''' - Dies ist optional.
samudrayānavikṣobhe bhūtapretādike bhaye ||
:eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
:agnivātamahākṣobhe rājārāṣṭrasya viplave ||


apasmārajvaravyādhimṛtyukṣāmādije bhaye |
:luṇṭhane taskarabhaye saṅgrāme salilaplave |
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||
:samudrayānavikṣobhe bhūtapretādike bhaye ||


mitrabhede grahabhaye vyasaneṣvābhicārike |
:apasmārajvaravyādhimṛtyukṣāmādije bhaye |
anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||
:śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||


sarvopadravanirmuktassākṣācchivamayobhavet |
:mitrabhede grahabhaye vyasaneṣvābhicārike |
āpatkāle nityapūjāṃ vistārātkartumārabhet ||
:anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||


ekavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhet |
:tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai |
navāvarṇadevīnāṃ lalitāyā mahaujasaḥ ||
:aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati ||


ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
:sarvopadravanirmuktassākṣācchivamayobhavet |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||
:āpatkāle nityapūjāṃ vistārātkartumārabhet ||


lalitāyā maheśānyā mālā vidyā mahīyasi |
:ekavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhet |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||
:navāvarṇadevīnāṃ lalitāyā mahaujasaḥ ||


aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
:ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
tattadāvaraṇasthāyi devatāvṛndamantrakam ||
:sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||


mālāmantraṃ paraṃ guhyāṃ paraṃ dhāmaprakīrtitam |
:lalitāyā maheśānyā mālā vidyā mahīyasi |
śaktimālā pañcadhā syācchivamālā ca tādṛśī ||
:naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||


tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||
:aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
:tattadāvaraṇasthāyi devatāvṛndamantrakam ||


iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde
:mālāmantraṃ paraṃ guhyāṃ paraṃ dhāmaprakīrtitam |
devīkhaḍgamālāstotraratnaṃ samāptam |
:śaktimālā pañcadhā syācchivamālā ca tādṛśī ||


:tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||


:iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam |


==Shri Chakra Stotram Text in [[Devanagari]] Schrift:==


:'''प्रार्थना (Gebet):'''
:ॐ ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
:सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।
:वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
:त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥
'''विनियोगः (Viniyogah)'''
:अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
:वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
:ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
:ललिता पराभट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
:खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
:षडङ्गन्यासं कुर्यात् ॥


:'''ध्यानम्: (Dhyanam)'''
:आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
:हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
:आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
:ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥


  प्रार्थना
:लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत्
ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
    सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम्
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
    त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥


अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
:'''मानस पूजा: (Manasa Puja)'''
वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
:लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
:गन्धं परिकल्पयामि - नमः
ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
:हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
:परिकल्पयामि - नमः
षडङ्गन्यासं कुर्यात् ॥
:यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
:परिकल्पयामि - नमः
:रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
:परिकल्पयामि - नमः
:वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
:अमृतनैवेद्यं परिकल्पयामि - नमः
:सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
:ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः


            ध्यानम्
:श्रीदेवी सम्बोधनं - १
तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै
:ओम् ऐं ह्रीं श्रीं ऐं क्लीं सौः
अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति
:ओम् नमस्त्रिपुरसुन्दरि,


आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
:न्यासाङ्गदेवताः - ६
    हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
:हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
:अस्त्रदेवि,
    ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥


लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत् ।
:तिथिनित्यादेवताः - १६
:कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे,
:वह्निवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते,
:कुलसुन्दरि, नित्ये,नीलपताके, विजये,
:सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,


लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
:दिव्यौघगुरवः -
          गन्धं परिकल्पयामि - नमः
:परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,
हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
:चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
          परिकल्पयामि - नमः
यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
          परिकल्पयामि - नमः
रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
          परिकल्पयामि - नमः
वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
          अमृतनैवेद्यं परिकल्पयामि - नमः
सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
          ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः


श्रीदेवी सम्बोधनं -
:सिद्धौघगुरवः -
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरि,
:कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,


न्यासाङ्गदेवताः -
:मानवौघगुरवः -
हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
:विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
अस्त्रदेवि,  
:कल्याणदेवमयि, रत्नदेवमयि, वासुदेवमयि, श्रीरामानन्दमयि,


तिथिनित्यादेवताः -१६
:Shri/Sri Chakra Stotra(m) Text in [[Devanagari]]
कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे, वह्निवासिनि,
:श्रीचक्र प्रथमावरणदेवताः - ३२
महावज्रेश्वरि, शिवदूति, त्वरिते, कुलसुन्दरि, नित्ये,
:अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनि, चित्रे,
:ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
महानित्ये,
:इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि,
:माहेश्वरि, कौमारि, वैष्णवि, वाराहि,  
:माहेन्द्रि, चामुण्डे,महालक्ष्मि, सर्वसङ्क्षोभिणि,  
:सर्वविद्राविणि, सर्वाकर्षिणि,सर्ववशङ्करि, सर्वोन्मादिनि,
:सर्वमहाङ्कुशे, सर्वखेचरि,सर्वबीजे, सर्वयोने,  
:सर्वत्रिखण्डे, त्रैलोक्यमोहन, चक्रस्वामिनि, प्रकटयोगिनि,


दिव्यौघगुरवः -
:श्रीचक्र द्वितीयावरणदेवताः - १८
परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,  
:कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
:स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
:चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
:बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
:सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,


सिद्धौघगुरवः -
:श्रीचक्र तृतीयावरणदेवताः - १०
कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
:अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
:अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
:सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,


मानवौघगुरवः -
:श्रीचक्र चतुर्थावरणदेवताः - १६
विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
:सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि, सर्वह्लादिनि,  
कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,
:सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि, सर्ववशङ्करि,
:सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके, सर्वसम्पत्तिपूरिणि,
:सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
:सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,


श्रीचक्र प्रथमावरणदेवताः -३२
:श्रीचक्र पञ्चमावरणदेवताः -१२
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
:सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
:सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि,
:सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
माहेश्वरि, कौमारि, वैष्णवि, वाराहि, माहेन्द्रि, चामुण्डे,
:सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,
महालक्ष्मि, सर्वसङ्क्षोभिणि, सर्वविद्राविणि, सर्वाकर्षिणि,
सर्ववशङ्करि, सर्वोन्मादिनि, सर्वमहाङ्कुशे, सर्वखेचरि,
सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन
चक्रस्वामिनि, प्रकटयोगिनि,


श्रीचक्र द्वितीयावरणदेवताः -१८
:श्रीचक्र षष्ठावरणदेवताः - १२
कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
:सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
:सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
:सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
:सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,
सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,


श्रीचक्र तृतीयावरणदेवताः -१०
:श्रीचक्र सप्तमावरणदेवताः - १०
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
:वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
:सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि, रहस्ययोगिनि,
सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,


श्रीचक्र चतुर्थावरणदेवताः -१६
:श्रीचक्र अष्टमावरणदेवताः -
सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,
:बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
सर्वह्लादिनि, सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,
:महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,
सर्ववशङ्करि, सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके,
सर्वसम्पत्तिपूरिणि, सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,


श्रीचक्र पञ्चमावरणदेवताः -१२
:श्रीचक्र नवमावरणदेवताः -
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
:श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि, परापरातिरहस्ययोगिनि,
सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि,
कुलोत्तीर्णयोगिनि,


श्रीचक्र षष्ठावरणदेवताः -१२
:नवचक्रेश्वरी नामानि -
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
:त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
:त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब, महात्रिपुरसुन्दरि,
सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,


श्रीचक्र सप्तमावरणदेवताः -१०
:श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच - ९
वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
:महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि,
:महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
रहस्ययोगिनि,
:महामहा श्रीचक्रनगरसाम्राज्ञि,  
:नमस्ते नमस्ते नमस्ते नमः ।


श्रीचक्र अष्टमावरणदेवताः -९
:'''फलश्रुतिः'''
बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
:एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि,
:अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥
अतिरहस्ययोगिनि,


श्रीचक्र नवमावरणदेवताः -३
:लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि,
:समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥
परापरातिरहस्ययोगिनि,


नवचक्रेश्वरी नामानि -९
:अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये ।
त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
:शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥
त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,
महात्रिपुरसुन्दरि,


श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच -९
:मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
:अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥
महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।


फलश्रुतिः
:तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः
:अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति
अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे


लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे
:सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत्
समुद्रयानविक्षोभे भूतप्रेतादिके भये
:आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत्


अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये
:एकवारं जपध्यानं सर्वपूजाफलं लभेत्
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये
:नवावर्णदेवीनां ललिताया महौजसः


मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके
:एकत्र गणनारूपो वेदवेदाङ्गगोचरः
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः
:सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी


सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत्
:ललिताया महेशान्या माला विद्या महीयसि
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत्
:नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम्


एकवारं जपध्यानं सर्वपूजाफलं लभेत्
:अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम्
नवावर्णदेवीनां ललिताया महौजसः
:तत्तदावरणस्थायि देवतावृन्दमन्त्रकम्


एकत्र गणनारूपो वेदवेदाङ्गगोचरः
:मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम्
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी
:शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी


ललिताया महेशान्या माला विद्या महीयसि ।
:तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम्
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम्


अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम्
:इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम्
तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥


मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् ।
==Quelle==
शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥


तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥
:Quelle für das Stotram in Devanagari-Schrift: https://sanskritdocuments.org/
:Quelle für englische Originalübersetzungen: https://www.youtube.com/c/TheSanskritChannel


इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे
==Video-Link zu einer der Versionen des Shri Chakra Stotram:==
देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।
Hierunter ist noch eine Version des Shri Chakra Stotram mit Prarthna, Viniyogah, Dhyanam, Stotram Text und Phalashruti, aber ohne Manasa Puja.  Bitte beachtet, dass, obwohl der Text im Großen und Ganzen wie oben geschrieben ist, der Sänger an einigen Stellen Synonyme verwendet. Die Stotram-Rezitation endet bei 12:13 Minuten  und wird dann wiederholt.
{{#ev:youtube|https://www.youtube.com/watch?v=Gd2cZ1EwmNc}}
 
==Hier wird nur das Shri Chaktra Stotram (auch bekannt als Khadgamala Stotram) rezitiert.==
{{#ev:youtube|https://www.youtube.com/watch?v=Ro701GJzg4c}}
 
==Siehe auch==
 
*[[Mahavidya]]
*[[Shri Vidya]]
*[[Bindu]]
*[[Tripura Rahasya]]
*[[Tripura Sundari]]
*[[Brahmanda Purana]]
*[[Mahameru]]
*[[Shiva]]
*[[Shakti]]
*[[Shaktismus]]
 
[[Kategorie:Stotra]]
[[Kategorie:Hinduismus]]
[[Kategorie:Göttin]]
[[Kategorie:Hindu Göttin]]
[[Kategorie:Sanskrit Text]]

Aktuelle Version vom 25. Januar 2024, 10:59 Uhr

Das Sri/Shri Chakra (IAST:cakra; Devanagari: चक्र) Stotram oder Sri/Shri Yantra Stotram ist bekannt als Sridevi Khadgamala Stotram und wird zum Lob der Göttin in Form von Tripura Sundari rezitiert. Khaḍga (खड्ग) bedeutet Schwert, und Mālā (माला) bedeutet Girlande. Es wird gesagt, dass die höchste Göttin den Verehrer mit einer Khadgamala (IAST:Khaḍgamālā; Devanagari:खड्गमाला) - eine Girlande aus Schwertern segnet, was unterschiedlich interpretiert wird, um zu bedeuten, dass man in der Lage ist, Anhaftungen und Fesseln zu lösen und Gottverwirklichung zu erlangen. Einige der Texte, die sich mit dem Khadgamala Stotra beschäftigen, sind Tripurarnava Tantra, Tantraraja Tantra, Vamakeshwara Tantra, Rudrayamalas Rajarajeshwari Parishishtha und Lalita Tantra. Das Schwert ist ein Inbegriff für die Macht der Devi, Vasanas wie Begierde, Zorn, Hass, Gier, Eifersucht und Verblendung niederzuschlagen. Das Stotram führt einen durch jeden Teil des Shri Yantra, indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Die Verehrung des Shri Chakra wird als die höchste Form der Devi-Verehrung angesehen. Das Sri Chakra repräsentiert die höchste spirituelle Kraft und den gesamten Kosmos. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Viniyogah und Dhyanam und dann das Shri Yantra systematisch wie folgt durchzugehen:

prārthanā (Das Gebet):
oṃ hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||
Tripura Sundari
viniyogaḥ (Anwendung, Verwendung, Gebrauch - z. B. eines Verses im Ritual):
asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
varuṇāditya ṛṣiḥ
devī gāyatrī chandaḥ
sātvikakakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī
śrī lalitā parābhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ
mamakhaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ,
mūlamantreṇa ṣaḍaṅganyāsaṃ kuryāt ||
dhyānam (Geistige Darstellung der Eigenschaften der Gottheit, die angebetet wird):
āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||
lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |
mānasa pūjā:- Dies ist optional.
laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
gandhaṃ parikalpayāmi - namaḥ
haṃ - ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ
parikalpayāmi - namaḥ
yaṃ - vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ
parikalpayāmi - namaḥ
raṃ - tejastattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dīpaṃ
parikalpayāmi - namaḥ
vaṃ - amṛtatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
amṛtanaivedyaṃ parikalpayāmi - namaḥ
saṃ - sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
tāmbūlādisarvopacārān parikalpayāmi - namaḥ
Shri Yantra (auch bekannt als Shri Chakra)

Shri/Sri Chakra Stotra(m) Text in IAST:

śrīdevī sambodhanaṃ - 1 (Verehrung der vorsitzenden weiblichen Gottheit, nämlich Tripura Sundari mit Bija Mantras):
om aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ
om namastripurasundari,

oder

om aiṃ hrīṃ śrīṃ namaḥ tripurasundari
nyāsāṅgadevatāḥ - 6 (Die 6 Gottheiten - hier in Form von Devi - die dem menschlichen Körper entsprechen):
hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi, astradevi,
tithinityādevatāḥ - 16 (Die 16 Gottheiten - hier in Form von Devi -, die den Mondphasen entsprechen):
kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,
vahnivāsini, mahāvajreśvari, śivadūti, tvarite,
kulasundari, nitye, nīlapatāke, vijaye,
sarvamaṅgale, jvālāmālini, citre, mahānitye,
divyaughaguravaḥ - 7 (Devi als Manifestation eines jeden der 7 himmlischen Gurus):
parameśvara-parameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,
caryānāthamayi, lopāmudrāmayi, agastyamayi,
siddhaughaguravaḥ - 4 (Devi als Manifestation eines jeden der 4 Gurus der Welt der Siddhas):
kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
mānavaughaguravaḥ - 8 (Devi als Manifestation jedes der 8 Gurus des menschlichen Daseins):
viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
kalyāṇadevamayi, ratnadevamayi, vāsudevamayi, śrīrāmānandamayi,
śrīcakra prathamāvaraṇadevatāḥ - 32 (Die 32 Gottheiten, die dem ersten Umkreis des Shri Chakra entsprechen, d.h. den drei konzentrischen Randlinien):
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
māheśvari, kaumāri, vaiṣṇavi, vārāhi,
māhendri, cāmuṇḍe, mahālakṣmi, sarvasaṅkṣobhiṇi,
sarvavidrāviṇi, sarvākarṣiṇi, sarvavaśaṅkari, sarvonmādini,
sarvamahāṅkuśe, sarvakhecari, sarvabīje, sarvayone,
sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,
śrīcakra dvitīyāvaraṇadevatāḥ - 18 (Die 18 Gottheiten, die dem zweiten Umfang des Shri Chakra entsprechen, d.h. dem 16-blättrigen Lotus):
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
sarvāśāparipūrakacakrasvāmini, guptayogini,
śrīcakra tṛtīyāvaraṇadevatāḥ - 10 (Die 10 Gottheiten, die dem dritten Umfang des Shri Chakra entsprechen, d.h. dem 8-blättrigen Lotus):
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
śrīcakra caturthāvaraṇadevatāḥ - 16 (Die 16 Gottheiten, die dem vierten Umfang des Shri Chakra entsprechen, d.h. den 14 spitzen Schnittpunkten der Dreiecke):
sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi, sarvahlādini,
sarvasammohini, sarvastambhini, sarvajṛmbhiṇi, sarvavaśaṅkari,
sarvarañjani, sarvonmādini, sarvārthasādhike, sarvasampattipūriṇi,
sarvamantramayi, sarvadvandvakṣayaṅkari,
sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,
śrīcakra pañcamāvaraṇadevatāḥ - 12 (Die 10 Gottheiten, die dem fünften Umfang des Shri Chakra entsprechen, d.h. der inneren 10-spitzigen Kreuzung von Dreiecken):
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,
śrīcakra ṣaṣṭhāvaraṇadevatāḥ - 12 (Die 12 Gottheiten, die dem sechsten Umfang des Shri Chakra entsprechen, d.h. der inneren 10-spitzigen Kreuzung von Dreiecken):
sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
sarvarakṣākaracakrasvāmini, nigarbhayogini,
śrīcakra saptamāvaraṇadevatāḥ - 10 (Die 10 Gottheiten, die dem siebten Umfang des Shri Chakra entsprechen, d.h. dem inneren 8-zackigen Schnittpunkt der Dreiecken):
vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
sarveśvari, kaulini, sarvarogaharacakrasvāmini, rahasyayogini,
śrīcakra aṣṭamāvaraṇadevatāḥ - 9 ( Die 9 Gottheiten, die dem achten Umfang des Shri Chakra, d.h. dem innersten Dreieck, entsprechen):
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,
śrīcakra navamāvaraṇadevatāḥ - 3 (Die 3 Gottheiten, die dem neunten Umfang des Shri Chakra entsprechen, d.h. dem Ursprungspunkt):
śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini, parāparātirahasyayogini,
navacakreśvarī nāmāni - 9 (Namen der neun Herrscherinnen des Shri Chakra):
tripure, tripureśi, tripurasundari, tripuravāsini,
tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba, mahātripurasundari,
śrīdevī viśeṣaṇāni - namaskāranavākṣarīca - 9 (9 Namen der Devi, die sie durch Hervorhebung einer bestimmten Eigenschaft preisen):
mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte,
mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye,
mahāmahā śrīcakranagarasāmrājñi,
namaste namaste namaste namaḥ |
Phalashruti (phalaśrutiḥ = Ergebnisse der Rezitation in Form von Belohnungen und Vorteilen): - Dies ist optional.
eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
agnivātamahākṣobhe rājārāṣṭrasya viplave ||
luṇṭhane taskarabhaye saṅgrāme salilaplave |
samudrayānavikṣobhe bhūtapretādike bhaye ||
apasmārajvaravyādhimṛtyukṣāmādije bhaye |
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||
mitrabhede grahabhaye vyasaneṣvābhicārike |
anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai |
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati ||
sarvopadravanirmuktassākṣācchivamayobhavet |
āpatkāle nityapūjāṃ vistārātkartumārabhet ||
ekavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhet |
navāvarṇadevīnāṃ lalitāyā mahaujasaḥ ||
ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||
lalitāyā maheśānyā mālā vidyā mahīyasi |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||
aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
tattadāvaraṇasthāyi devatāvṛndamantrakam ||
mālāmantraṃ paraṃ guhyāṃ paraṃ dhāmaprakīrtitam |
śaktimālā pañcadhā syācchivamālā ca tādṛśī ||
tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||
iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam |

Shri Chakra Stotram Text in Devanagari Schrift:

प्रार्थना (Gebet):
ॐ ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥

विनियोगः (Viniyogah)

अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
ललिता पराभट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
षडङ्गन्यासं कुर्यात् ॥
ध्यानम्: (Dhyanam)
आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥
लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत् ।
मानस पूजा: (Manasa Puja)
लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
गन्धं परिकल्पयामि - नमः
हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
परिकल्पयामि - नमः
यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
परिकल्पयामि - नमः
रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
परिकल्पयामि - नमः
वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
अमृतनैवेद्यं परिकल्पयामि - नमः
सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः
श्रीदेवी सम्बोधनं - १
ओम् ऐं ह्रीं श्रीं ऐं क्लीं सौः
ओम् नमस्त्रिपुरसुन्दरि,
न्यासाङ्गदेवताः - ६
हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि,
अस्त्रदेवि,
तिथिनित्यादेवताः - १६
कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे,
वह्निवासिनि,महावज्रेश्वरि, शिवदूति, त्वरिते,
कुलसुन्दरि, नित्ये,नीलपताके, विजये,
सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,
दिव्यौघगुरवः - ७
परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,
चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
सिद्धौघगुरवः - ४
कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
मानवौघगुरवः - ८
विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
कल्याणदेवमयि, रत्नदेवमयि, वासुदेवमयि, श्रीरामानन्दमयि,
Shri/Sri Chakra Stotra(m) Text in Devanagari
श्रीचक्र प्रथमावरणदेवताः - ३२
अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे,
ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे,
इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि,
माहेश्वरि, कौमारि, वैष्णवि, वाराहि,
माहेन्द्रि, चामुण्डे,महालक्ष्मि, सर्वसङ्क्षोभिणि,
सर्वविद्राविणि, सर्वाकर्षिणि,सर्ववशङ्करि, सर्वोन्मादिनि,
सर्वमहाङ्कुशे, सर्वखेचरि,सर्वबीजे, सर्वयोने,
सर्वत्रिखण्डे, त्रैलोक्यमोहन, चक्रस्वामिनि, प्रकटयोगिनि,
श्रीचक्र द्वितीयावरणदेवताः - १८
कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,
श्रीचक्र तृतीयावरणदेवताः - १०
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,
श्रीचक्र चतुर्थावरणदेवताः - १६
सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि, सर्वह्लादिनि,
सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि, सर्ववशङ्करि,
सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके, सर्वसम्पत्तिपूरिणि,
सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,
श्रीचक्र पञ्चमावरणदेवताः -१२
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,
श्रीचक्र षष्ठावरणदेवताः - १२
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,
श्रीचक्र सप्तमावरणदेवताः - १०
वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि, रहस्ययोगिनि,
श्रीचक्र अष्टमावरणदेवताः - ९
बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,
श्रीचक्र नवमावरणदेवताः - ३
श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि, परापरातिरहस्ययोगिनि,
नवचक्रेश्वरी नामानि - ९
त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब, महात्रिपुरसुन्दरि,
श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच - ९
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहा श्रीचक्रनगरसाम्राज्ञि,
नमस्ते नमस्ते नमस्ते नमः ।
फलश्रुतिः
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥
लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥
अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये ।
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥
मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥
तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै ।
अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति ॥
सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ।
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥
एकवारं जपध्यानं सर्वपूजाफलं लभेत् ।
नवावर्णदेवीनां ललिताया महौजसः ॥
एकत्र गणनारूपो वेदवेदाङ्गगोचरः ।
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥
ललिताया महेशान्या माला विद्या महीयसि ।
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥
अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ।
तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥
मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् ।
शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥
तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥
इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।

Quelle

Quelle für das Stotram in Devanagari-Schrift: https://sanskritdocuments.org/
Quelle für englische Originalübersetzungen: https://www.youtube.com/c/TheSanskritChannel

Video-Link zu einer der Versionen des Shri Chakra Stotram:

Hierunter ist noch eine Version des Shri Chakra Stotram mit Prarthna, Viniyogah, Dhyanam, Stotram Text und Phalashruti, aber ohne Manasa Puja. Bitte beachtet, dass, obwohl der Text im Großen und Ganzen wie oben geschrieben ist, der Sänger an einigen Stellen Synonyme verwendet. Die Stotram-Rezitation endet bei 12:13 Minuten und wird dann wiederholt.

Hier wird nur das Shri Chaktra Stotram (auch bekannt als Khadgamala Stotram) rezitiert.

Siehe auch