Ghodacholin: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „'''Ghodacholin''' (Sanskrit: घोडाचोलिन् ghoḍācolin ''m.'', Nom. Sg. घोडाचोली ghoḍācolī) Name eines in der [[Hath…“)
 
Keine Bearbeitungszusammenfassung
 
Zeile 4: Zeile 4:
== Weblinks ==
== Weblinks ==
*[http://www.yoga-vidya.de/Yoga--Buch/hatha-yoga-pradipika/tag/sanskrit-text-romische-schrift,deutsche-ubersetzung/page/1 Hatha Yoga Pradipika]
*[http://www.yoga-vidya.de/Yoga--Buch/hatha-yoga-pradipika/tag/sanskrit-text-romische-schrift,deutsche-ubersetzung/page/1 Hatha Yoga Pradipika]
==Die Siddhas gemäß Hatha Yoga Pradipika==
Hier findest du einiges zu den [[Siddha]]s, den Meistern, die zu Anfang des 1. Kapitels der [[Hatha Yoga]] Pradipika erwähnt werden:
* [[Adinatha]]
* [[Parvati]]
* [[Matsyendra]]
* [[Shabara]]
* [[Anandabhairava]]
* [[Chaurangi]]
* [[Mina]]
* [[Goraksha]]
* [[Virupaksha]]
* [[Bileshaya]]
* [[Manthana]]
* [[Siddhi]]
* [[Buddha]]
* [[Kanthadi]]
* [[Korantaka]]
* [[Surananda]]
* [[Siddhapada]]
* [[Charpati]]
* [[Kaneri]]
* [[Pujyapada]]
* [[Nityanatha]]
* [[Niranjana]]
* [[Kapalin]]
* [[Bindunatha]]
* [[Kakachandishvara]]
* [[Allama]]
* [[Prabhudeva]]
* [[Ghodacholin]]
* [[Tintini]]
* [[Bhanuki]]
* [[Naradeva]]
* [[Khanda]]
* [[Kapalika]]
'''[[Hatha Yoga Pradipika Guru Parampara Stotra]]''':
:śrī-ādi-nāthāya namo’stu tasmai
:yenopadiṣṭā haṭha-yoga-vidyā |
:vibhrājate pronnata-rāja-yogam
:āroḍhum icchor adhirohiṇīva ॥1॥
:haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
:svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
:śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
:cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
:manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
:koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
:kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
:kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
:allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
:bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
:ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
:khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||
   
   
    
    

Aktuelle Version vom 19. Dezember 2020, 08:19 Uhr

Ghodacholin (Sanskrit: घोडाचोलिन् ghoḍācolin m., Nom. Sg. घोडाचोली ghoḍācolī) Name eines in der Hatha Yoga Pradipika erwähnten Yogameisters (1. Kapitel, Vers 8).


Weblinks

Die Siddhas gemäß Hatha Yoga Pradipika

Hier findest du einiges zu den Siddhas, den Meistern, die zu Anfang des 1. Kapitels der Hatha Yoga Pradipika erwähnt werden:

Hatha Yoga Pradipika Guru Parampara Stotra:

śrī-ādi-nāthāya namo’stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva ॥1॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||