Bileshaya

Aus Yogawiki

Bileshaya (Sanskrit: बिलेशय bile-śaya adj. u. m.) in Löchern (Bila, Lok.) wohnend (Shaya); ein höhlenbewohnendes Tier; Igel; Maus; Schlange; Name eines in der Hatha Yoga Pradipika erwähnten Yogameisters (1. Kapitel, Vers 5).

Bileshaya ist der Name eines der Siddhas, eines der Meister, die in der Hatha Pradipika] erwähnt werden. Bileshaya bedeutet "in einer Höhle wohnend".

Übe deine spirituelle Praxis jeden Tag mindestens eine Stunde. Und stelle dir vor, du bist dabei in einer Höhle im Himalaya, fern ab von allem. Gehe tief in deinen Praktiken. Danach bist du aufgeladen für alles, was heute kommt.

Weblinks

Meister der Hatha Yoga Pradipika Sampradaya

Hier findest du einiges zu den Meistern der Hatha Yoga Pradipika:

Hatha Yoga Pradipika Guru Parampara Stotra:

śrī-ādi-nāthāya namo’stu tasmai
yenopadiṣṭā haṭha-yoga-vidyā |
vibhrājate pronnata-rāja-yogam
āroḍhum icchor adhirohiṇīva ॥1॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate |
svātmārāmo’thavā yogī jānīte tat-prasādataḥ ||4||
śrī-ādinātha-matsyendra-śābarānanda-bhairavāḥ |
cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ ||5||
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ |
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ ||6||
kānerī pūjya-pādaś ca nitya-nātho nirañjanaḥ |
kapālī bindu-nāthaś ca kāka-caṇḍīśvarāhvayaḥ ||7||
allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
ity-ādayo mahā-siddhā haṭha-yoga-prabhāvataḥ |
khaṇḍayitvā kāla-daṇḍaṁ brahmāṇḍe vicaranti te ||9||


Siehe auch