Devi Kilaka Stotra: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ ॥atha kīlakam॥ :oṃ asya śrīkīlakamantrasya śiva ṛṣiḥ, anuṣṭup chandaḥ, :śrīmahāsarasvatī devatā, śrījagadambāprītyarthaṃ…“)
 
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Devi Kilaka Stotra''', Sanskrit Text Devanagari, Umschrift und Erläuterung. Devi Kilaka Stotram, manchmal auch einfach genannt Kilakam (Sanskrit कीलकम् kīlakam), ist eine Hymne um die Kraft der Mantras freizusetzen. Devi Kilaka Stotram wird gerne rezitiert vor [[Durga Saptashakti]], auch genannt [[Devi Mahatmyam]]. Es heißt, dass die Rezitation von Durga Saptashati erheblich effektiver ist, wenn man vorher Devi Kilaka Stotram rezitiert. [[Kilaka]] bedeutet Schloss, Pfropfen. Kilaka [[Stotra]] ist das, was das Schloss öffnet, um den Segen der Göttlichen Mutter ([[Devi]]) zu empfangen.


Korrekterweise würde man diese Hymne bezeichnen als Devi Mahatmyam Kilaka Stotra, die Hymne welche das Schloss der Segenskraft des Devi Mahatmyam öffnet.


==Devi Kilaka Stotram Sanskrit Text in IAST Umschrift==
Hier der Text von Devi Kilaka Stotram, auch genannt Devi Mahatmyam Kilaka Stotra, in wissenschaftlicher Umschrift [[IAST]] mit diakritischen Zeichen:


॥atha kīlakam॥
॥atha kīlakam॥
Zeile 54: Zeile 59:




==Devi Kilaka Stotram Devanagari Text==


Hier der Text von Devi Kilaka Stotram, auch genannt Devi Mahatmyam Kilaka Stotra, in der [[Devanagari]] Schrift, also in der [[Indische Schriftsysteme|Schrift]], in der [[Sanskrit]] normalerweise geschrieben wird:


॥अथ कीलकम्॥
॥अथ कीलकम्॥
Zeile 106: Zeile 113:


:इति देव्याः कीलकस्तोत्रं सम्पूर्णम्।
:इति देव्याः कीलकस्तोत्रं सम्पूर्णम्।
==Devi Kilaka Stotram Sanskrit Text in vereinfachter Umschrift==
Hier der Text von Devi Kilaka in vereinfachter Umschrift, in der [[Hunter Transliteration]]:


||atha kilakam||
||atha kilakam||


:om asya shrikilakamantrasya shiva rishih, anushtup chhandah,  
:om asya shrikilakamantrasya [[shiva]] [[rishi]]h, [[anushtup]] [[chhanda]]h,  
:shrimahasarasvati devata, shrijagadambaprityartham saptashatipathangatvena jape viniyogah|
:shri maha [[sarasvati]] [[devata]], [[shri]] [[jagadamba]] prityartham [[saptashati]] pathangatvena jape viniyogah|
:om namash‍chandikayai||
:om namash‍chandikayai||


:markandeya uvacha
:[[markandeya]] uvacha
:om vishuddhajnanadehaya trivedidivyachakshushe|
:om vishuddhajnanadehaya trivedidivyachakshushe|
:shreyahpraptinimittaya namah somardhadharine||1||
:shreyahpraptinimittaya [[namah]] somardhadharine||1||


:sarvametadvijaniyanmantranamabhikilakam|
:sarvametadvijaniyanmantranamabhikilakam|
Zeile 124: Zeile 135:


:na mantro naushadham tatra na kinchidapi vidyate|
:na mantro naushadham tatra na kinchidapi vidyate|
:vina japyena siddhyeta sarvamuchchatanadikam||4||
:[[vina]] japyena siddhyeta sarvamuchchatanadikam||4||


:samagranyapi siddhyanti lokashankamimam harah|
:samagranyapi siddhyanti lokashankamimam harah|
:kritva nimantrayamasa sarvamevamidam shubham||5||
:kritva nimantrayamasa sarvamevamidam shubham||5||


:stotram vai chandikayastu tachcha guptam chakara sah|
:stotram vai [[chandika]]yastu tachcha guptam chakara sah|
:samaptirna cha punyasya tam yathavanniyantranam||6||
:samaptirna cha punyasya tam yathavanniyantranam||6||


:so'pi kshemamavapnoti sarvamevam na sanshayah|
:so'pi kshemamavapnoti sarvamevam na sanshayah|
:krishnayam va chaturdashyamashtanyam va samahitah||7||
:[[krishna]]yam va chaturdashyamashtanyam va samahitah||7||


:dadati pratigrihnati nanyathaisha prasidati|
:dadati pratigrihnati nanyathaisha prasidati|
:itthanrupena kilena mahadevena kilitam||8||
:itthanrupena kilena [[mahadev]]ena kilitam||8||


:yo nishkilam vidhayainam nityam japati sansphutam|
:yo nishkilam vidhayainam nityam japati sansphutam|
:sa siddhah sa ganah so'pi gandharvo jayate narah||9||
:sa [[siddha]]h sa [[gana]]h so'pi gandharvo jayate narah||9||


:na chaivapyatatastasya bhayam kvapiha jayate|
:na chaivapyatatastasya [[bhaya]]m kvapiha jayate|
:napanrityuvasham yati nrito mokshamavapnuyat||10||
:napanrityuvasham yati nrito [[moksha]]mavapnuyat||10||


:jnatva prarabhya kurvita na kurvano vinashyati|
:jnatva prarabhya kurvita na kurvano vinashyati|
:tato jnatvaiva sampannamidam prarabhyate budhaih||11||
:tato jnatvaiva sampannamidam prarabhyate [[budha]]ih||11||


:saubhagyadi cha yatkinchid drishyate lalanajane|
:saubhagyadi cha yatkinchid drishyate lalanajane|
Zeile 153: Zeile 164:
:bhavatyeva samagrapi tatah prarabhyameva tat||13||
:bhavatyeva samagrapi tatah prarabhyameva tat||13||


:aish‍varyam yatprasadena saubhagyarogyasampadah|
:[[aish‍varya]]m yatprasadena saubhagyarogyasampadah|
:shatruhanihparo mokshah stuyate sa na kim janaih||14||
:shatruhanihparo mokshah stuyate sa na kim janaih||14||


:iti devyah kilakastotram sampurnam|
:iti devyah kilakastotram sampurnam|
==Siehe auch==
* [[Durga Saptashati]]
* [[Devi Mahatmyam]]
* [[Durga Saptashloki]]
* [[Argala Stotra]]
* [[Devi Sukta]]
* [[Devi Kavacham]]
* [[Durgashtottara Shatanama Stotram]]
* [[Devi Archanam]]
[[Kategorie:Durga]]
[[Kategorie:Shaktismus]]
[[Kategorie:Sanskrit Text]]
[[Kategorie:Navaratri]]
[[Kategorie:Kavacham]]

Version vom 16. September 2017, 06:25 Uhr

Devi Kilaka Stotra, Sanskrit Text Devanagari, Umschrift und Erläuterung. Devi Kilaka Stotram, manchmal auch einfach genannt Kilakam (Sanskrit कीलकम् kīlakam), ist eine Hymne um die Kraft der Mantras freizusetzen. Devi Kilaka Stotram wird gerne rezitiert vor Durga Saptashakti, auch genannt Devi Mahatmyam. Es heißt, dass die Rezitation von Durga Saptashati erheblich effektiver ist, wenn man vorher Devi Kilaka Stotram rezitiert. Kilaka bedeutet Schloss, Pfropfen. Kilaka Stotra ist das, was das Schloss öffnet, um den Segen der Göttlichen Mutter (Devi) zu empfangen.

Korrekterweise würde man diese Hymne bezeichnen als Devi Mahatmyam Kilaka Stotra, die Hymne welche das Schloss der Segenskraft des Devi Mahatmyam öffnet.

Devi Kilaka Stotram Sanskrit Text in IAST Umschrift

Hier der Text von Devi Kilaka Stotram, auch genannt Devi Mahatmyam Kilaka Stotra, in wissenschaftlicher Umschrift IAST mit diakritischen Zeichen:

॥atha kīlakam॥

oṃ asya śrīkīlakamantrasya śiva ṛṣiḥ, anuṣṭup chandaḥ,
śrīmahāsarasvatī devatā, śrījagadambāprītyarthaṃ saptaśatīpāṭhāṅgatvena jape viniyogaḥ।
oṃ namaś‍caṇḍikāyai॥
mārkaṇḍeya uvāca
oṃ viśuddhajñānadehāya trivedīdivyacakṣuṣe।
śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe॥1॥
sarvametadvijānīyānmantrāṇāmabhikīlakam।
so'pi kṣemamavāpnoti satataṃ jāpyatatparaḥ॥2॥
siddhyantyuccāṭanādīni vastūni sakalānyapi।
etena stuvatāṃ devī stotramātreṇa siddhyati॥3॥
na mantro nauṣadhaṃ tatra na kiñcidapi vidyate।
vinā jāpyena siddhyeta sarvamuccāṭanādikam॥4॥
samagrāṇyapi siddhyanti lokaśaṅkāmimāṃ haraḥ।
kṛtvā nimantrayāmāsa sarvamevamidaṃ śubham॥5॥
stotraṃ vai caṇḍikāyāstu tacca guptaṃ cakāra saḥ।
samāptirna ca puṇyasya tāṃ yathāvanniyantraṇām॥6॥
so'pi kṣemamavāpnoti sarvamevaṃ na saṃśayaḥ।
kṛṣṇāyāṃ vā caturdaśyāmaṣṭamyāṃ vā samāhitaḥ॥7॥
dadāti pratigṛhṇāti nānyathaiṣā prasīdati।
itthaṃrupeṇa kīlena mahādevena kīlitam॥8॥
yo niṣkīlāṃ vidhāyaināṃ nityaṃ japati saṃsphuṭam।
sa siddhaḥ sa gaṇaḥ so'pi gandharvo jāyate naraḥ॥9॥
na caivāpyaṭatastasya bhayaṃ kvāpīha jāyate।
nāpamṛtyuvaśaṃ yāti mṛto mokṣamavāpnuyāt॥10॥
jñātvā prārabhya kurvīta na kurvāṇo vinaśyati।
tato jñātvaiva sampannamidaṃ prārabhyate budhaiḥ॥11॥
saubhāgyādi ca yatkiñcid dṛśyate lalanājane।
tatsarvaṃ tatprasādena tena jāpyamidaṃ śubham॥12॥
śanaistu japyamāne'smin stotre sampattiruccakaiḥ।
bhavatyeva samagrāpi tataḥ prārabhyameva tat॥13॥
aiś‍varyaṃ yatprasādena saubhāgyārogyasampadaḥ।
śatruhāniḥparo mokṣaḥ stūyate sā na kiṃ janaiḥ॥14॥
iti devyāḥ kīlakastotraṃ sampūrṇam।


Devi Kilaka Stotram Devanagari Text

Hier der Text von Devi Kilaka Stotram, auch genannt Devi Mahatmyam Kilaka Stotra, in der Devanagari Schrift, also in der Schrift, in der Sanskrit normalerweise geschrieben wird:

॥अथ कीलकम्॥

ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः, अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।
ॐ नमश्‍चण्डिकायै॥
मार्कण्डेय उवाच
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥१॥
सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥२॥
सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥३॥
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्॥४॥
समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥५॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम्॥६॥
सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः॥७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरुपेण कीलेन महादेवेन कीलितम्॥८॥
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः॥९॥
न चैवाप्यटतस्तस्य भयं क्वापीह जायते।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्॥१०॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः॥११॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्॥१२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥१३॥
ऐश्‍वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिःपरो मोक्षः स्तूयते सा न किं जनैः॥१४॥
इति देव्याः कीलकस्तोत्रं सम्पूर्णम्।

Devi Kilaka Stotram Sanskrit Text in vereinfachter Umschrift

Hier der Text von Devi Kilaka in vereinfachter Umschrift, in der Hunter Transliteration:

||atha kilakam||

om asya shrikilakamantrasya shiva rishih, anushtup chhandah,
shri maha sarasvati devata, shri jagadamba prityartham saptashati pathangatvena jape viniyogah|
om namash‍chandikayai||
markandeya uvacha
om vishuddhajnanadehaya trivedidivyachakshushe|
shreyahpraptinimittaya namah somardhadharine||1||
sarvametadvijaniyanmantranamabhikilakam|
so'pi kshemamavapnoti satatam japyatatparah||2||
siddhyantyuchchatanadini vastuni sakalanyapi|
etena stuvatam devi stotramatrena siddhyati||3||
na mantro naushadham tatra na kinchidapi vidyate|
vina japyena siddhyeta sarvamuchchatanadikam||4||
samagranyapi siddhyanti lokashankamimam harah|
kritva nimantrayamasa sarvamevamidam shubham||5||
stotram vai chandikayastu tachcha guptam chakara sah|
samaptirna cha punyasya tam yathavanniyantranam||6||
so'pi kshemamavapnoti sarvamevam na sanshayah|
krishnayam va chaturdashyamashtanyam va samahitah||7||
dadati pratigrihnati nanyathaisha prasidati|
itthanrupena kilena mahadevena kilitam||8||
yo nishkilam vidhayainam nityam japati sansphutam|
sa siddhah sa ganah so'pi gandharvo jayate narah||9||
na chaivapyatatastasya bhayam kvapiha jayate|
napanrityuvasham yati nrito mokshamavapnuyat||10||
jnatva prarabhya kurvita na kurvano vinashyati|
tato jnatvaiva sampannamidam prarabhyate budhaih||11||
saubhagyadi cha yatkinchid drishyate lalanajane|
tatsarvam tatprasadena tena japyamidam shubham||12||
shanaistu japyamane'smin stotre sampattiruchchakaih|
bhavatyeva samagrapi tatah prarabhyameva tat||13||
aish‍varyam yatprasadena saubhagyarogyasampadah|
shatruhanihparo mokshah stuyate sa na kim janaih||14||
iti devyah kilakastotram sampurnam|

Siehe auch