Nila Saraswati Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Nila Saraswati Stotra'''  ist im Brihad Nila Tantram zu finden, das die tantrische Methode der Verehrung der [[Göttin]] [[Kali]] und [[Tara]] beschreibt.  In der [[Shakta]]-Philosophie ist [[Nila]] [[Saraswati]] die zweite der tantrischen Göttinnen, nach [[Kali]], gefolgt von [[Shodashi]], [[Bhuvaneshvari]], [[Chinnamasta]], [[Bhairavi]], [[Dhumavati]], [[Bagalamukhi]], [[Matangi]] und [[Kamala]], gemeinsam bekannt als die [[Dasha Mahavidyas]]. Das Wort Nila (nīla - नील) bedeutet dunkelblau und Nila Saraswati ist eine kraftvolle Form der Göttin [[Tara]], die dem Verehrer [[Jnana]] und [[Moksha]] schenkt. Dieses Stotra ist ein Gebet an Nila Saraswati:
'''Nila Saraswati Stotra'''  ist im Brihad Nila Tantram zu finden, das die tantrische Methode der Verehrung der [[Göttin]] [[Kali]] und [[Tara]] beschreibt.  In der [[Shakta]]-Philosophie ist [[Nila]] [[Saraswati]] die zweite der tantrischen Göttinnen, nach [[Kali]], gefolgt von [[Shodashi]], [[Bhuvaneshvari]], [[Chinnamasta]], [[Bhairavi]], [[Dhumavati]], [[Bagalamukhi]], [[Matangi]] und [[Kamala]], gemeinsam bekannt als die [[Dasha Mahavidyas]]. Das Wort Nila (nīla - नील) bedeutet dunkelblau und Nila Saraswati ist eine kraftvolle Form der Göttin [[Tara]], die dem Verehrer [[Jnana]] und [[Moksha]] schenkt. Dieses [[Stotra]] ist ein Gebet an Nila Saraswati:
 
:ghorarūpe mahārāve sarvaśatruvaśaṅkarī | var  kṣayaṅkarī, bhayaṅkarī
:bhaktebhyo varade devi trāhi māṃ śaraṇāgatam ||1||
 
:surā'surārcite devi siddhagandharvasevite |
:jāḍyapāpahare devi trāhi māṃ śaraṇāgatam ||2||
 
:jaṭājūṭasamāyukte lolajihvānukāriṇī |
:drutabuddhikare devi trāhi māṃ śaraṇāgatam ||3||
 
:saumyarūpe ghorarūpe caṇḍarūpe namo'stu te | var  krodharūpe
:dṛṣṭirūpe namastubhyaṃ trāhi māṃ śaraṇāgatam ||4|| var  sṛṣṭirūpe
 
:jaḍānāṃ jaḍatāṃ hanti bhaktānāṃ bhaktavatsale | var  jaḍatāṃ bhajatāṃ
:mūḍhatāṃ hara me devi trāhi māṃ śaraṇāgatam ||5||
 
:hrūṃ hrūṃkāramaye devi balihomapriye namaḥ |
:ugratāre namastubhyaṃ trāhi māṃ śaraṇāgatam ||6||
 
:buddhiṃ dehi yaśo dehi kavitvaṃ dehi dehi me |
:kubuddhiṃ hara me devi trāhi māṃ śaraṇāgatam ||7|| mūḍhatvaṃ
:indrādideva sadvṛndavandite karuṇāmayī | var  indrādidiviṣad vṛnda
:tāre tārādhināthāsye trāhi māṃ śaraṇāgatam ||8||
 
    || atha phalaśrutiḥ ||
 
:aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ yaḥ paṭhennaraḥ | caikacetasaḥ
:ṣaṇmāsaiḥ siddhimāpnoti nā'tra kāryā vicāraṇā ||1||
 
:mokṣārthī labhate mokṣaṃ dhanārthī dhanamāpnuyāt |
:vidyārthī labhate vidyāṃ tarkavyākaraṇādikām ||2||
 
:idaṃ stotraṃ paṭhedyastu satataṃ śraddhayānvitaḥ | sadhanaṃ labhate naraḥ |
:tasya śatruḥ kṣayaṃ yāti mahāprajñā ca jāyate ||3||
 
:pīḍāyāṃ vāpi saṅgrāme japye dāne tathā bhaye |
:ya idaṃ paṭhati stotraṃ śubhaṃ tasya na saṃśayaḥ ||4||
 
:stotreṇānena deveśi stutvā devīṃ sureśvarīm |
:sarvakāmamavāpnoti sarvavidyānidhirbhavet || 5|| sarvān kāmānavāpnoti
:iti te kathitaṃ divyaṃ stotraṃ sārasvatapradam |
:asmātparataraṃ nāsti stotraṃ tantre maheśvarī || 6||
 
  || iti bṛhannilatantre dvitīyapaṭale tāriṇīnīlasarasvatīstotraṃ samāptam ||

Version vom 5. Februar 2022, 17:26 Uhr

Nila Saraswati Stotra ist im Brihad Nila Tantram zu finden, das die tantrische Methode der Verehrung der Göttin Kali und Tara beschreibt. In der Shakta-Philosophie ist Nila Saraswati die zweite der tantrischen Göttinnen, nach Kali, gefolgt von Shodashi, Bhuvaneshvari, Chinnamasta, Bhairavi, Dhumavati, Bagalamukhi, Matangi und Kamala, gemeinsam bekannt als die Dasha Mahavidyas. Das Wort Nila (nīla - नील) bedeutet dunkelblau und Nila Saraswati ist eine kraftvolle Form der Göttin Tara, die dem Verehrer Jnana und Moksha schenkt. Dieses Stotra ist ein Gebet an Nila Saraswati:

ghorarūpe mahārāve sarvaśatruvaśaṅkarī | var kṣayaṅkarī, bhayaṅkarī
bhaktebhyo varade devi trāhi māṃ śaraṇāgatam ||1||
surā'surārcite devi siddhagandharvasevite |
jāḍyapāpahare devi trāhi māṃ śaraṇāgatam ||2||
jaṭājūṭasamāyukte lolajihvānukāriṇī |
drutabuddhikare devi trāhi māṃ śaraṇāgatam ||3||
saumyarūpe ghorarūpe caṇḍarūpe namo'stu te | var krodharūpe
dṛṣṭirūpe namastubhyaṃ trāhi māṃ śaraṇāgatam ||4|| var sṛṣṭirūpe
jaḍānāṃ jaḍatāṃ hanti bhaktānāṃ bhaktavatsale | var jaḍatāṃ bhajatāṃ
mūḍhatāṃ hara me devi trāhi māṃ śaraṇāgatam ||5||
hrūṃ hrūṃkāramaye devi balihomapriye namaḥ |
ugratāre namastubhyaṃ trāhi māṃ śaraṇāgatam ||6||
buddhiṃ dehi yaśo dehi kavitvaṃ dehi dehi me |
kubuddhiṃ hara me devi trāhi māṃ śaraṇāgatam ||7|| mūḍhatvaṃ
indrādideva sadvṛndavandite karuṇāmayī | var indrādidiviṣad vṛnda
tāre tārādhināthāsye trāhi māṃ śaraṇāgatam ||8||
    || atha phalaśrutiḥ ||
aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ yaḥ paṭhennaraḥ | caikacetasaḥ
ṣaṇmāsaiḥ siddhimāpnoti nā'tra kāryā vicāraṇā ||1||
mokṣārthī labhate mokṣaṃ dhanārthī dhanamāpnuyāt |
vidyārthī labhate vidyāṃ tarkavyākaraṇādikām ||2||
idaṃ stotraṃ paṭhedyastu satataṃ śraddhayānvitaḥ | sadhanaṃ labhate naraḥ |
tasya śatruḥ kṣayaṃ yāti mahāprajñā ca jāyate ||3||
pīḍāyāṃ vāpi saṅgrāme japye dāne tathā bhaye |
ya idaṃ paṭhati stotraṃ śubhaṃ tasya na saṃśayaḥ ||4||
stotreṇānena deveśi stutvā devīṃ sureśvarīm |
sarvakāmamavāpnoti sarvavidyānidhirbhavet || 5|| sarvān kāmānavāpnoti
iti te kathitaṃ divyaṃ stotraṃ sārasvatapradam |
asmātparataraṃ nāsti stotraṃ tantre maheśvarī || 6||
 || iti bṛhannilatantre dvitīyapaṭale tāriṇīnīlasarasvatīstotraṃ samāptam ||