Siddha Kunjika Stotram

Aus Yogawiki
(Weitergeleitet von Kunjika Stotram)

Siddha Kunjika Stotram ist ein tantrischer Text, der sich speziell auf eine Art von Lehrtext bezieht, der oft als Dialog zwischen einem Gott und einer Göttin dargestellt wird. Hier lehrt Gott Shiva der Göttin Parvati das Stotram. Es wird angenommen, dass eine Rezitation des Sidha Kunjika Stotrams der Rezitation des vollständigen Devi Mahatmyam gleichkommt. Einige Anhänger sagen, dass es ausreicht, das Siddha Kunjika Stotram zu rezitieren, wenn man keine Zeit hat, das Devi Mahatmyam zu rezitieren (auch bekannt als Durga Saptashati). Der Mantra-Teil besteht aus verschiedenen Bija Mantras wie Aim, Hrim, Klim, Glaum, Hum, usw.

Siddha Kunjika Stotram/Mantra in IAST und in Devanagari Schrift:

kuñjikāstotram / siddhakuñjikāstotram

śrī gaṇeśāya namaḥ |

om asya śrīkuñjikāstotramantrasya sadāśiva ṛṣiḥ, anuṣṭup chandaḥ, śrītriguṇātmikā devatā, om aiṃ bījaṃ, oṃ hrīṃ śaktiḥ, oṃ klīṃ kīlakam, mama sarvābhīṣṭasiddhyarthe jape viniyogaḥ |

śiva uvāca |
śa‍्ṛṇu devi pravakṣyāmi kuñjikāstotramuttamam |
yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet || 1||
na kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam |
na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam || 2||
kuñjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet |
ati guhyataraṃ devi devānāmapi durlabham || 3||
gopanīyaṃ prayatnena svayoniriva pārvati |
māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam |
pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam || 4||
atha mantraḥ |
om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce |
oṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5||
iti maṃtraḥ |

Variation:

śrūँ śrūँ śrūँ śaṃ phaṭ aiṃ hrīṃ klīṃ jvala ujjvala prajvala
hrīṃ hrīṃ klīṃ srāvaya srāvaya śāpaṃ nāśaya nāśaya
śrīṃ śrīṃ śrīṃ jūṃ saḥ srāvaya ādaya svāhā |
oṃ ślīṃ hūँ klīṃ glāṃ jūṃ saḥ jvala ujjvala mantraṃ
prajvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā |
namaste rudrarūpiṇyai namaste madhumardini |
namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini || 6||
namaste śumbhahantryai ca niśumbhāsuraghātini |
jāgrataṃ hi mahādevi japaṃ siddhaṃ kurūṣva me || 7||
aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā |
klīṅkārī kāmarūpiṇyai bījarūpe namo'stute || 8||
cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī |
vicce cābhayadā nityaṃ namaste mantrarūpiṇi || 9||
dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī |
krāṃ krīṃ krūṃ kuñjikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru || 10||
Variation kālikā devi:
huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī |
Variation:
jrāṃ jrīṃ jrūṃ bhālanādinī |
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ || 11||

aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ |
dhijāgram dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā || 12||

Variation:

om aṃ kaṃ caṃ ṭaṃ taṃ paṃ sāṃ vidurāṃ vidurāṃ vimardaya vimardaya
hrīṃ kṣāṃ kṣīṃ srīṃ jīvaya jīvaya troṭaya troṭaya
jambhaya jaṃbhaya dīpaya dīpaya mocaya mocaya
hūṃ phaṭ jrāṃ vauṣaṭ aiṃ hrīṃ klīṃ rañjaya rañjaya
sañjaya sañjaya guñjaya guñjaya bandhaya bandhaya
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre saṅkuca saṅkuca
troṭaya troṭaya mlīṃ svāhā || 12||
pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā |
mlāṃ mlīṃ mlūṃ mūlavistīrṇā kuñjikāstotra hetave |
sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃ kurūṣva me || 13||
kuñjikāyai namo namaḥ |
idaṃ tu kuñjikāstotraṃ mantrajāgartihetave |
abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati || 14||
yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet |
na tasya jāyate siddhiraraṇye rodanaṃ yathā || 15||
। iti śrīrudrayāmale gaurītantre śivapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |
Variation:
। iti śrī ḍāmaratantre īśvarapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam |
Auf Sanskrit in Devanagari Schrift:

कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम्

श्री गणेशाय नमः ।
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,
श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
शिव उवाच ।
श‍ृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥
कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥
अथ मन्त्रः ।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ।
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥

इति मंत्रः । Variation:

श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल
ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय
श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा ।
ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं
प्रज्वल हं सं लं क्षं फट् स्वाहा ।
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥
ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका ।
क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥
Variation:
कालिका देवि
हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।
Variation:
ज्रां ज्रीं ज्रूं भालनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥
Variation:
ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय
ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय
जम्भय जंभय दीपय दीपय मोचय मोचय
हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय
सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय
भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच
त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे ।
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥
कुञ्जिकायै नमो नमः ।
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥
। इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

Variation:

।इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

Wirkung und Nutzen der Rezitation von Siddha Kunjika Stotram

Das Siddha Kunjika Stotram ist ein hinduistisches Gebet, das der Göttin Durga, insbesondere ihrer Form als Kali oder Chandi, gewidmet ist. Es wird angenommen, dass das Rezitieren dieses Stotras (Hymne) verschiedene spirituelle und weltliche Vorteile mit sich bringt. Hier sind einige der Wirkungen, die ihm zugeschrieben werden:

  • Spiritueller Schutz und Segen: Das Siddha Kunjika Stotram soll dem Rezitierenden Schutz vor negativen Energien und bösen Einflüssen bieten. Es wird angenommen, dass die Göttin Durga ihre Anhänger beschützt und ihnen spirituellen Segen gewährt.
  • Entfernung von Hindernissen: Viele Gläubige glauben, dass das Rezitieren des Siddha Kunjika Stotrams Hindernisse aus dem Weg räumt und den Weg für Erfolg und Fortschritt ebnet.
  • Innere Stärke und Mut: Das Stotram wird oft rezitiert, um innere Stärke, Mut und Entschlossenheit zu erlangen. Es hilft, Ängste zu überwinden und geistige Klarheit zu fördern.
  • Heilung und Wohlstand: Es wird angenommen, dass das Siddha Kunjika Stotram nicht nur geistige, sondern auch körperliche Heilung fördert und Wohlstand und Glück in das Leben des Rezitierenden bringt.
  • Erfüllung von Wünschen: Viele Gläubige rezitieren das Siddha Kunjika Stotram mit der Hoffnung, dass ihre Wünsche erfüllt werden. Es wird gesagt, dass die Göttin Durga die Wünsche ihrer Anhänger erhört und ihnen hilft, ihre Ziele zu erreichen.
  • Reinigung von Karma: Das Rezitieren dieses Stotras soll helfen, negatives Karma zu reinigen und positive karmische Ergebnisse zu fördern.

Die genaue Wirkung kann jedoch von Person zu Person variieren, und es ist wichtig, das Stotram mit Hingabe und einem reinen Herzen zu rezitieren. Es wird auch oft empfohlen, das Siddha Kunjika Stotram unter Anleitung eines qualifizierten Gurus oder spirituellen Lehrers zu lernen und zu rezitieren, um seine volle Wirkung zu erfahren.


Quelle

https://sanskritdocuments.org/doc_devii/siddhakunjikaa.html, Yogapedia, Hindupedia

Hier ist eine musikalische Darstellung des Stotrams (mit Siddha Kunjika Mantra):

Weitere Videos mit Siddha Kunjika Stotram:

Siehe auch