Kali Archanam: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 13: Zeile 13:
Hier der Sanskrit Text Kali Archana, die Ehrerbietung an die 108 Namen von Kali, in der wissenschaftlichen Transkription [[IAST]]:
Hier der Sanskrit Text Kali Archana, die Ehrerbietung an die 108 Namen von Kali, in der wissenschaftlichen Transkription [[IAST]]:


# oṃ viṣṇave namaḥ
# oṃ kālyai namaḥ
# oṃ lakṣmīpataye namaḥ
# oṃ kapālinyai namaḥ
# oṃ kṛṣṇāya namaḥ
# oṃ kāntāyai namaḥ
# oṃ vaikuṇṭhāya namaḥ
# oṃ kāmadāyai namaḥ
# oṃ garuḍadhvajāya namaḥ
# oṃ kāmasundaryai namaḥ
# oṃ parabrahmaṇe namaḥ
# oṃ kālarātryai namaḥ
# oṃ jagannāthāya namaḥ
# oṃ kālikāyai namaḥ
# oṃ vāsudevāya namaḥ
# oṃ kālabhairavapūjitāyai namaḥ
# oṃ trivikramāya namaḥ
# oṃ kurūkullāyai namaḥ
# oṃ daityāntakāya namaḥ
# oṃ kāminyai namaḥ
# oṃ madhuripave namaḥ
# oṃ kamanīyasvabhāvinyai namaḥ
# oṃ tārkṣyavāhanāya namaḥ
# oṃ kulīnāyai namaḥ
# oṃ sanātanāya namaḥ
# oṃ kulakartryai namaḥ
# oṃ nārāyaṇāya namaḥ
# oṃ kulavartmaprakāśinyai namaḥ
# oṃ padmanābhāya namaḥ
# oṃ kastūrīrasanīlāyai namaḥ
# oṃ hṛṣīkeśāya namaḥ
# oṃ kāmyāyai namaḥ
# oṃ sudhāpradāya namaḥ
# oṃ kāmasvarūpiṇyai namaḥ
# oṃ mādhavāya namaḥ
# oṃ kakāravarṇanilayāyai namaḥ
# oṃ puṇḍarīkākṣāya namaḥ
# oṃ kāmadhenvai namaḥ
# oṃ sthitikartre namaḥ
# oṃ kārālikāyai namaḥ
# oṃ parātparāya namaḥ
# oṃ kulakāntāyai namaḥ
# oṃ vanamāline namaḥ
# oṃ karālāsyāyai namaḥ
# oṃ yajñarūpāya namaḥ
# oṃ kāmārtāyai namaḥ
# oṃ cakrapāṇaye namaḥ
# oṃ kalāvatyai namaḥ
# oṃ gadādharāya namaḥ
# oṃ kṛśodaryai namaḥ
# oṃ upendrāya namaḥ
# oṃ kāmākhyāyai namaḥ
# oṃ keśavāya namaḥ
# oṃ kaumāryai namaḥ
# oṃ haṃsāya namaḥ
# oṃ kulapālinyai namaḥ
# oṃ samudramathanāya namaḥ
# oṃ kulajāyai namaḥ
# oṃ haraye namaḥ
# oṃ kulakanyāyai namaḥ
# oṃ govindāya namaḥ
# oṃ kalahāyai namaḥ
# oṃ brahmajanakāya namaḥ
# oṃ kulapūjitāyai namaḥ
# oṃ kaiṭabhāsuramardanāya namaḥ
# oṃ kāmeśvaryai namaḥ
# oṃ śrīdharāya namaḥ
# oṃ kāmakāntāyai namaḥ
# oṃ kāmajanakāya namaḥ
# oṃ kuñjeśvaragāminyai namaḥ
# oṃ śeṣaśāyine namaḥ
# oṃ kāmadātryai namaḥ
# oṃ caturbhujāya namaḥ
# oṃ kāmahartryai namaḥ
# oṃ pāñcajanyadharāya namaḥ
# oṃ kṛṣṇāyai namaḥ
# oṃ śrīmate namaḥ
# oṃ kapardinyai namaḥ
# oṃ śārṅgapāṇaye namaḥ
# oṃ kumudāyai namaḥ
# oṃ janārdanāya namaḥ
# oṃ kṛṣṇadehāyai namaḥ
# oṃ pītāmbaradharāya namaḥ
# oṃ kālindyai namaḥ
# oṃ devāya namaḥ
# oṃ kulapūjitāyai namaḥ
# oṃ sūryacandravilocanāya namaḥ
# oṃ kāśyapyai namaḥ
# oṃ matsyarūpāya namaḥ
# oṃ kṛṣṇamātre namaḥ
# oṃ kūrmatanave namaḥ
# oṃ kuśiśāṅgyai namaḥ
# oṃ kroḍarūpāya namaḥ
# oṃ kalāyai namaḥ
# oṃ nṛkesariṇe namaḥ
# oṃ krīṃrūpāyai namaḥ
# oṃ vāmanāya namaḥ
# oṃ kulagamyāyai namaḥ
# oṃ bhārgavāya namaḥ
# oṃ kamalāyai namaḥ
# oṃ rāmāya namaḥ
# oṃ kṛṣṇapūjitāyai namaḥ
# oṃ baline namaḥ
# oṃ kṛśāṅgyai namaḥ
# oṃ kalkine namaḥ
# oṃ kinnaryai namaḥ
# oṃ hayānanāya namaḥ
# oṃ kartryai namaḥ
# oṃ viśvambharāya namaḥ
# oṃ kalakaṇṭhayai namaḥ
# oṃ śiśumārāya namaḥ
# oṃ kārtikyai namaḥ
# oṃ śrīkarāya namaḥ
# oṃ kambukaṇṭhyai namaḥ
# oṃ kapilāya namaḥ
# oṃ kaulinyai namaḥ
# oṃ dhruvāya namaḥ
# oṃ kumudāyai namaḥ
# oṃ dattatreyāya namaḥ
# oṃ kāmajīvinyai namaḥ
# oṃ acyutāya namaḥ
# oṃ kulastriyai namaḥ
# oṃ anantāya namaḥ
# oṃ kīrtikāyai namaḥ
# oṃ mukundāya namaḥ
# oṃ kṛtyāyai namaḥ
# oṃ dadhivāmanāya namaḥ
# oṃ kīrtyai namaḥ
# oṃ dhanvantaraye namaḥ
# oṃ kulapālikāyai namaḥ
# oṃ śrīnivāsāya namaḥ
# oṃ kāmadevakalāyai namaḥ
# oṃ pradyumnāya namaḥ
# oṃ kalpalatāyai namaḥ
# oṃ puruṣottamāya namaḥ
# oṃ kāmāṅgvardhinyai namaḥ
# oṃ śrīvatsakaustubhadharāya namaḥ
# oṃ kuntāyai namaḥ
# oṃ murārātaye namaḥ
# oṃ kumudaprītāyai namaḥ
# oṃ adhokṣajāya namaḥ
# oṃ kadambakusumotsukāyai namaḥ
# oṃ ṛṣabhāya namaḥ
# oṃ kādambinyai namaḥ
# oṃ mohinīrūpadhāriṇe namaḥ
# oṃ kamalinyai namaḥ
# oṃ saṅkarṣaṇāya namaḥ
# oṃ kṛṣṇānandapradāyinyai namaḥ
# oṃ pṛthave namaḥ
# oṃ kumārīpūjanaratāyai namaḥ
# oṃ kṣīrābdhiśāyine namaḥ
# oṃ kumārīgaṇaśobhitāyai namaḥ
# oṃ bhūtātmane namaḥ
# oṃ kumārīrañjanaratāyai namaḥ
# oṃ aniruddhāya namaḥ
# oṃ kumārīvratadhāriṇyai namaḥ
# oṃ bhaktavatsalāya namaḥ
# oṃ kaṅkālyai namaḥ
# oṃ narāya namaḥ
# oṃ kamanīyāyai namaḥ
# oṃ gajendravaradāya namaḥ
# oṃ kāmaśāstraviśāradāyai namaḥ
# oṃ tridhāmne namaḥ
# oṃ kapālakhaṭvāṅgadharāyai namaḥ
# oṃ bhūtabhāvanāya namaḥ
# oṃ kālabhairavarūpiṇyai namaḥ
# oṃ śvetadvīpasuvāstavyāya namaḥ
# oṃ koṭaryai namaḥ
# oṃ sanakādimunidhyeyāya namaḥ
# oṃ koṭarākṣyai namaḥ
# oṃ bhagavate namaḥ
# oṃ kāśīvāsinyai namaḥ
# oṃ śaṅkarapriyāya namaḥ
# oṃ kailāsavāsinyai namaḥ
# oṃ nīlakāntāya namaḥ
# oṃ kātyāyanyai namaḥ
# oṃ dharākāntāya namaḥ
# oṃ kāryakaryai namaḥ
# oṃ vedātmane namaḥ
# oṃ kāvyaśāstrapramodinyai namaḥ
# oṃ bādarāyaṇāya namaḥ
# oṃ kāmākarṣaṇarūpāyai namaḥ
# oṃ bhāgīrathījanmabhūmi pādapadmāya namaḥ
# oṃ kāmapīṭhanivāsinyai namaḥ
# oṃ satāṃ prabhave namaḥ
# oṃ kaṅginyai namaḥ
# oṃ svabhuve namaḥ
# oṃ kākinyai namaḥ
# oṃ vibhave namaḥ
# oṃ krīḍāyai namaḥ
# oṃ ghanaśyāmāya namaḥ
# oṃ kutsitāyai namaḥ
# oṃ jagatkāraṇāya namaḥ
# oṃ kalahapriyāyai namaḥ
# oṃ avyayāya namaḥ
# oṃ kuṇḍagolodbhavaprāṇāyai namaḥ
# oṃ buddhāvatārāya namaḥ
# oṃ kauśikyai namaḥ
# oṃ śāntātmane namaḥ
# oṃ kīrtivardhinyai namaḥ
# oṃ līlāmānuṣavigrahāya namaḥ
# oṃ kumbhastanyai namaḥ
# oṃ dāmodarāya namaḥ
# oṃ kaṭākṣāyai namaḥ
# oṃ virāḍrūpāya namaḥ
# oṃ kāvyāyai namaḥ
# oṃ bhūtabhavyabhavatprabhave namaḥ
# oṃ kokanadapriyāyai namaḥ
# oṃ ādidevāya namaḥ
# oṃ kāntāravāsinyai namaḥ
# oṃ devadevāya namaḥ
# oṃ kāntyai namaḥ
# oṃ prahlādaparipālakāya namaḥ
# oṃ kaṭhināyai namaḥ
# oṃ śrīmahāviṣṇave namaḥ
# oṃ kṛṣṇavallabhāyai namaḥ
 
॥iti śrīviṣṇuṣṭottaraśatanāmāvaliḥ sampūrṇā॥


==Vishnu Archana vereinfachte Umschrift==
==Vishnu Archana vereinfachte Umschrift==

Version vom 4. Juli 2017, 06:35 Uhr

Kali Archanam bedeutet "Ehrerbietung" (Archana) "an Kali". Kali Archanam ist die Rezitation der 108 Namen der Kali, der schwarzen, dunklen Göttin der indischen Mythologie. Kali ist im Hinduismus die Göttliche Mutter, die Göttin an sich. Kali gilt auch als die Zerstörerin: Sie nimmt alle Verhaftungen und falsche Sicherheiten.

Kali, die schwarze Göttin, geheimnisvoll und mysteriös

Kali Archana ist eine Hymne, die man rezitieren kann als Teil einer Kali Puja bei der Darbringung von Blüten oder Reis, also bei Archana. Insbesondere an den ersten drei Tagen von Navaratri, wird Kali Archana oder auch Devi Archanam gerne rezitiert.


Kali Archanam wird auch genannt Kalishtottarashatanama, also die Rezitation der 108 Namen von Kali.

Kali Archana ist eine Hymne zur Lobpreisung von Kali: Die Göttin Kali wird angerufen in all Ihren 108 Aspekten, ihren 108 Namen. Vor jedem der 108 Namen kommt Om, am Ende Namaha. Namaha bedeutet "Ehrerbietung an". Die Namen von Kali erscheinen im Dativ. Z.B. ist Kamasundari ein Name von Kali. Der fünfte Vers von Kali Archana ist also Om Kamasundaryai Namaha.

Kali Archana Sanskrit Text

Hier der Sanskrit Text Kali Archana, die Ehrerbietung an die 108 Namen von Kali, in der wissenschaftlichen Transkription IAST:

  1. oṃ kālyai namaḥ
  2. oṃ kapālinyai namaḥ
  3. oṃ kāntāyai namaḥ
  4. oṃ kāmadāyai namaḥ
  5. oṃ kāmasundaryai namaḥ
  6. oṃ kālarātryai namaḥ
  7. oṃ kālikāyai namaḥ
  8. oṃ kālabhairavapūjitāyai namaḥ
  9. oṃ kurūkullāyai namaḥ
  10. oṃ kāminyai namaḥ
  11. oṃ kamanīyasvabhāvinyai namaḥ
  12. oṃ kulīnāyai namaḥ
  13. oṃ kulakartryai namaḥ
  14. oṃ kulavartmaprakāśinyai namaḥ
  15. oṃ kastūrīrasanīlāyai namaḥ
  16. oṃ kāmyāyai namaḥ
  17. oṃ kāmasvarūpiṇyai namaḥ
  18. oṃ kakāravarṇanilayāyai namaḥ
  19. oṃ kāmadhenvai namaḥ
  20. oṃ kārālikāyai namaḥ
  21. oṃ kulakāntāyai namaḥ
  22. oṃ karālāsyāyai namaḥ
  23. oṃ kāmārtāyai namaḥ
  24. oṃ kalāvatyai namaḥ
  25. oṃ kṛśodaryai namaḥ
  26. oṃ kāmākhyāyai namaḥ
  27. oṃ kaumāryai namaḥ
  28. oṃ kulapālinyai namaḥ
  29. oṃ kulajāyai namaḥ
  30. oṃ kulakanyāyai namaḥ
  31. oṃ kalahāyai namaḥ
  32. oṃ kulapūjitāyai namaḥ
  33. oṃ kāmeśvaryai namaḥ
  34. oṃ kāmakāntāyai namaḥ
  35. oṃ kuñjeśvaragāminyai namaḥ
  36. oṃ kāmadātryai namaḥ
  37. oṃ kāmahartryai namaḥ
  38. oṃ kṛṣṇāyai namaḥ
  39. oṃ kapardinyai namaḥ
  40. oṃ kumudāyai namaḥ
  41. oṃ kṛṣṇadehāyai namaḥ
  42. oṃ kālindyai namaḥ
  43. oṃ kulapūjitāyai namaḥ
  44. oṃ kāśyapyai namaḥ
  45. oṃ kṛṣṇamātre namaḥ
  46. oṃ kuśiśāṅgyai namaḥ
  47. oṃ kalāyai namaḥ
  48. oṃ krīṃrūpāyai namaḥ
  49. oṃ kulagamyāyai namaḥ
  50. oṃ kamalāyai namaḥ
  51. oṃ kṛṣṇapūjitāyai namaḥ
  52. oṃ kṛśāṅgyai namaḥ
  53. oṃ kinnaryai namaḥ
  54. oṃ kartryai namaḥ
  55. oṃ kalakaṇṭhayai namaḥ
  56. oṃ kārtikyai namaḥ
  57. oṃ kambukaṇṭhyai namaḥ
  58. oṃ kaulinyai namaḥ
  59. oṃ kumudāyai namaḥ
  60. oṃ kāmajīvinyai namaḥ
  61. oṃ kulastriyai namaḥ
  62. oṃ kīrtikāyai namaḥ
  63. oṃ kṛtyāyai namaḥ
  64. oṃ kīrtyai namaḥ
  65. oṃ kulapālikāyai namaḥ
  66. oṃ kāmadevakalāyai namaḥ
  67. oṃ kalpalatāyai namaḥ
  68. oṃ kāmāṅgvardhinyai namaḥ
  69. oṃ kuntāyai namaḥ
  70. oṃ kumudaprītāyai namaḥ
  71. oṃ kadambakusumotsukāyai namaḥ
  72. oṃ kādambinyai namaḥ
  73. oṃ kamalinyai namaḥ
  74. oṃ kṛṣṇānandapradāyinyai namaḥ
  75. oṃ kumārīpūjanaratāyai namaḥ
  76. oṃ kumārīgaṇaśobhitāyai namaḥ
  77. oṃ kumārīrañjanaratāyai namaḥ
  78. oṃ kumārīvratadhāriṇyai namaḥ
  79. oṃ kaṅkālyai namaḥ
  80. oṃ kamanīyāyai namaḥ
  81. oṃ kāmaśāstraviśāradāyai namaḥ
  82. oṃ kapālakhaṭvāṅgadharāyai namaḥ
  83. oṃ kālabhairavarūpiṇyai namaḥ
  84. oṃ koṭaryai namaḥ
  85. oṃ koṭarākṣyai namaḥ
  86. oṃ kāśīvāsinyai namaḥ
  87. oṃ kailāsavāsinyai namaḥ
  88. oṃ kātyāyanyai namaḥ
  89. oṃ kāryakaryai namaḥ
  90. oṃ kāvyaśāstrapramodinyai namaḥ
  91. oṃ kāmākarṣaṇarūpāyai namaḥ
  92. oṃ kāmapīṭhanivāsinyai namaḥ
  93. oṃ kaṅginyai namaḥ
  94. oṃ kākinyai namaḥ
  95. oṃ krīḍāyai namaḥ
  96. oṃ kutsitāyai namaḥ
  97. oṃ kalahapriyāyai namaḥ
  98. oṃ kuṇḍagolodbhavaprāṇāyai namaḥ
  99. oṃ kauśikyai namaḥ
  100. oṃ kīrtivardhinyai namaḥ
  101. oṃ kumbhastanyai namaḥ
  102. oṃ kaṭākṣāyai namaḥ
  103. oṃ kāvyāyai namaḥ
  104. oṃ kokanadapriyāyai namaḥ
  105. oṃ kāntāravāsinyai namaḥ
  106. oṃ kāntyai namaḥ
  107. oṃ kaṭhināyai namaḥ
  108. oṃ kṛṣṇavallabhāyai namaḥ

Vishnu Archana vereinfachte Umschrift

Hier Vishnu Archana bzw. Vishnu Ashtottarashata Nama in vereinfachter Umschrift, in der Hunter Transliteration. So sind die Mantras leichter zu lesen - allerdings weißt du nicht, ob eine Silbe lang oder kurz ist:


  1. om vishnave namah
  2. om lakshmipataye namah
  3. om krishnaya namah
  4. om vaikunthaya namah
  5. om garudadhvajaya namah
  6. om parabrahmane namah
  7. om jagannathaya namah
  8. om vasudevaya namah
  9. om trivikramaya namah
  10. om daityantakaya namah
  11. om madhuripave namah
  12. om tarkshyavahanaya namah
  13. om sanatanaya namah
  14. om narayanaya namah
  15. om padmanabhaya namah
  16. om hrishikeshaya namah
  17. om sudhapradaya namah
  18. om madhavaya namah
  19. om pundarikakshaya namah
  20. om sthitikartre namah
  21. om paratparaya namah
  22. om vanamaline namah
  23. om yajnarupaya namah
  24. om chakrapanaye namah
  25. om gadadharaya namah
  26. om upendraya namah
  27. om keshavaya namah
  28. om hansaya namah
  29. om samudramathanaya namah
  30. om haraye namah
  31. om govindaya namah
  32. om brahmajanakaya namah
  33. om kaitabhasuramardanaya namah
  34. om shridharaya namah
  35. om kamajanakaya namah
  36. om sheshashayine namah
  37. om chaturbhujaya namah
  38. om panchajanyadharaya namah
  39. om shrimate namah
  40. om sharngapanaye namah
  41. om janardanaya namah
  42. om pitambaradharaya namah
  43. om devaya namah
  44. om suryachandravilochanaya namah
  45. om matsyarupaya namah
  46. om kurmatanave namah
  47. om krodarupaya namah
  48. om nrikesarine namah
  49. om vamanaya namah
  50. om bhargavaya namah
  51. om ramaya namah
  52. om baline namah
  53. om kalkine namah
  54. om hayananaya namah
  55. om vishvambharaya namah
  56. om shishumaraya namah
  57. om shrikaraya namah
  58. om kapilaya namah
  59. om dhruvaya namah
  60. om dattatreyaya namah
  61. om achyutaya namah
  62. om anantaya namah
  63. om mukundaya namah
  64. om dadhivamanaya namah
  65. om dhanvantaraye namah
  66. om shrinivasaya namah
  67. om pradyunnaya namah
  68. om purushottamaya namah
  69. om shrivatsakaustubhadharaya namah
  70. om murarataye namah
  71. om adhokshajaya namah
  72. om rishabhaya namah
  73. om mohinirupadharine namah
  74. om sankarshanaya namah
  75. om prithave namah
  76. om kshirabdhishayine namah
  77. om bhutatmane namah
  78. om aniruddhaya namah
  79. om bhaktavatsalaya namah
  80. om naraya namah
  81. om gajendravaradaya namah
  82. om tridhanne namah
  83. om bhutabhavanaya namah
  84. om shvetadvipasuvastavyaya namah
  85. om sanakadimunidhyeyaya namah
  86. om bhagavate namah
  87. om shankarapriyaya namah
  88. om nilakantaya namah
  89. om dharakantaya namah
  90. om vedatmane namah
  91. om badarayanaya namah
  92. om bhagirathijanmabhumi padapadmaya namah
  93. om satam prabhave namah
  94. om svabhuve namah
  95. om vibhave namah
  96. om ghanashyamaya namah
  97. om jagatkaranaya namah
  98. om avyayaya namah
  99. om buddhavataraya namah
  100. om shantatmane namah
  101. om lilamanushavigrahaya namah
  102. om damodaraya namah
  103. om viradrupaya namah
  104. om bhutabhavyabhavatprabhave namah
  105. om adidevaya namah
  106. om devadevaya namah
  107. om prahladaparipalakaya namah
  108. om shrimahavishnave namah

iti shrivishnushtottarashatanamavalih sampurna

Kali Archanam Devanagari

Hier findest du die Rezitation der 108 Namen von Kali auf Devanagari, also der indischen Schrift, in der Sanskrit (und Hindi typischerweise geschrieben wird:


  1. ॐ काल्यै नमः।
  2. ॐ कपालिन्यै नमः।
  3. ॐ कान्तायै नमः।
  4. ॐ कामदायै नमः।
  5. ॐ कामसुन्दर्यै नमः।
  6. ॐ कालरात्र्यै नमः।
  7. ॐ कालिकायै नमः।
  8. ॐ कालभैरवपूजितायै नमः।
  9. ॐ कुरूकुल्लायै नमः।
  10. ॐ कामिन्यै नमः।
  11. ॐ कमनीयस्वभाविन्यै नमः।
  12. ॐ कुलीनायै नमः।
  13. ॐ कुलकर्त्र्यै नमः।
  14. ॐ कुलवर्त्मप्रकाशिन्यै नमः।
  15. ॐ कस्तूरीरसनीलायै नमः।
  16. ॐ काम्यायै नमः।
  17. ॐ कामस्वरूपिण्यै नमः।
  18. ॐ ककारवर्णनिलयायै नमः।
  19. ॐ कामधेन्वै नमः।
  20. ॐ कारालिकायै नमः।
  21. ॐ कुलकान्तायै नमः।
  22. ॐ करालास्यायै नमः।
  23. ॐ कामार्तायै नमः।
  24. ॐ कलावत्यै नमः।
  25. ॐ कृशोदर्यै नमः।
  26. ॐ कामाख्यायै नमः।
  27. ॐ कौमार्यै नमः।
  28. ॐ कुलपालिन्यै नमः।
  29. ॐ कुलजायै नमः।
  30. ॐ कुलकन्यायै नमः।
  31. ॐ कलहायै नमः।
  32. ॐ कुलपूजितायै नमः।
  33. ॐ कामेश्वर्यै नमः।
  34. ॐ कामकान्तायै नमः।
  35. ॐ कुञ्जेश्वरगामिन्यै नमः।
  36. ॐ कामदात्र्यै नमः।
  37. ॐ कामहर्त्र्यै नमः।
  38. ॐ कृष्णायै नमः।
  39. ॐ कपर्दिन्यै नमः।
  40. ॐ कुमुदायै नमः।
  41. ॐ कृष्णदेहायै नमः।
  42. ॐ कालिन्द्यै नमः।
  43. ॐ कुलपूजितायै नमः।
  44. ॐ काश्यप्यै नमः।
  45. ॐ कृष्णमात्रे नमः।
  46. ॐ कुशिशाङ्ग्यै नमः।
  47. ॐ कलायै नमः।
  48. ॐ क्रींरूपायै नमः।
  49. ॐ कुलगम्यायै नमः।
  50. ॐ कमलायै नमः।
  51. ॐ कृष्णपूजितायै नमः।
  52. ॐ कृशाङ्ग्यै नमः।
  53. ॐ किन्नर्यै नमः।
  54. ॐ कर्त्र्यै नमः।
  55. ॐ कलकण्ठयै नमः।
  56. ॐ कार्तिक्यै नमः।
  57. ॐ कम्बुकण्ठ्यै नमः।
  58. ॐ कौलिन्यै नमः।
  59. ॐ कुमुदायै नमः।
  60. ॐ कामजीविन्यै नमः।
  61. ॐ कुलस्त्रियै नमः।
  62. ॐ कीर्तिकायै नमः।
  63. ॐ कृत्यायै नमः।
  64. ॐ कीर्त्यै नमः।
  65. ॐ कुलपालिकायै नमः।
  66. ॐ कामदेवकलायै नमः।
  67. ॐ कल्पलतायै नमः।
  68. ॐ कामाङ्ग्वर्धिन्यै नमः।
  69. ॐ कुन्तायै नमः।
  70. ॐ कुमुदप्रीतायै नमः।
  71. ॐ कदम्बकुसुमोत्सुकायै नमः।
  72. ॐ कादम्बिन्यै नमः।
  73. ॐ कमलिन्यै नमः।
  74. ॐ कृष्णानन्दप्रदायिन्यै नमः।
  75. ॐ कुमारीपूजनरतायै नमः।
  76. ॐ कुमारीगणशोभितायै नमः।
  77. ॐ कुमारीरञ्जनरतायै नमः।
  78. ॐ कुमारीव्रतधारिण्यै नमः।
  79. ॐ कङ्काल्यै नमः।
  80. ॐ कमनीयायै नमः।
  81. ॐ कामशास्त्रविशारदायै नमः।
  82. ॐ कपालखट्वाङ्गधरायै नमः।
  83. ॐ कालभैरवरूपिण्यै नमः।
  84. ॐ कोटर्यै नमः।
  85. ॐ कोटराक्ष्यै नमः।
  86. ॐ काशीवासिन्यै नमः।
  87. ॐ कैलासवासिन्यै नमः।
  88. ॐ कात्यायन्यै नमः।
  89. ॐ कार्यकर्यै नमः।
  90. ॐ काव्यशास्त्रप्रमोदिन्यै नमः।
  91. ॐ कामाकर्षणरूपायै नमः।
  92. ॐ कामपीठनिवासिन्यै नमः।
  93. ॐ कङ्गिन्यै नमः।
  94. ॐ काकिन्यै नमः।
  95. ॐ क्रीडायै नमः।
  96. ॐ कुत्सितायै नमः।
  97. ॐ कलहप्रियायै नमः।
  98. ॐ कुण्डगोलोद्भवप्राणायै नमः।
  99. ॐ कौशिक्यै नमः।
  100. ॐ कीर्तिवर्धिन्यै नमः।
  101. ॐ कुम्भस्तन्यै नमः।
  102. ॐ कटाक्षायै नमः।
  103. ॐ काव्यायै नमः।
  104. ॐ कोकनदप्रियायै नमः।
  105. ॐ कान्तारवासिन्यै नमः।
  106. ॐ कान्त्यै नमः।
  107. ॐ कठिनायै नमः।
  108. ॐ कृष्णवल्लभायै नमः।

Siehe auch