Vishnu Panjara Stotram

Aus Yogawiki

Vishnu Panjara Stotram : Panjara (IAST: pañjara; Devanagari: पञ्जर) bedeutet unter anderem den Körper. Das Vishnu Panjara Stotram ist eine Hymne, die Schutz für die verschiedenen Teile des Körpers erbittet. Das Stotra wird auch als Kavacha (IAST:Kavaca; Devanagari:- कवच) bezeichnet, was "Rüstung" bedeutet. In diesem Zusammenhang ist Kavacha ein Schutzschild, das durch die Schwingungen eines Mantras oder Stotras entsteht, das wiederum einer bestimmten Gottheit im hinduistischen Pantheon der Götter und Göttinnen gewidmet ist. Im Allgemeinen besteht das Mantra/Stotra aus Gebetsformeln, in denen die Gottheit gebeten wird, jeden Teil des Körpers des Anhängers vor allen Arten von bösen Kräften zu schützen. Das Vishnu Panjara Stotram preist die Tugenden Vishnus und bittet gleichzeitig um seinen Schutz. Es gibt verschiedene Versionen des Vishnu Panjara Stotram im Agni Purana, Brahma Purana, Garuda Purana und Vamana Purana. Die folgende Version stammt aus dem Garuda Purana in IAST und in Devanagari Schrift:

Vishnu Panjara Stotram in IAST und in Devanagari Schrift:

śrīviṣṇupañjarastotram
hariruvāca |
pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham |
namonamaste govinda cakraṃ gṛhya sudarśanam || 1||
prācyāṃ rakṣasva māṃ viṣṇo ! tvāmahaṃ śaraṇaṃ gataḥ |
gadāṃ kaumodakīṃ gṛhṇa padmanābha namo'sta te || 2||
yāmyāṃ rakṣasva māṃ viṣṇo ! tvāmahaṃ śaraṇaṃ gataḥ |
halamādāya saunande namaste puruṣottama || 3||
pratīcyāṃ rakṣa māṃ viṣṇo ! tvāmaha śaraṇaṃ gataḥ |
musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām || 4||
uttarasyāṃ jagannātha ! bhavantaṃ śaraṇaṃ gataḥ |
khaḍgamādāya carmātha astraśastrādikaṃ hare ! || 5||
namaste rakṣa rakṣoghna ! aiśānyāṃ śaraṇaṃ gataḥ |
pāñcajanyaṃ mahāśaṅkhamanughoṣyaṃ ca paṅkajam || 6||
pragṛhya rakṣa māṃ viṣṇo āgnyeyyāṃ rakṣa sūkara |
candrasūryaṃ samāgṛhya khaḍgaṃ cāndramasaṃ tathā || 7||
nairṛtyāṃ māṃ ca rakṣasva divyamūrte nṛkesarin |
vaijayantīṃ sampragṛhya śrīvatsaṃ kaṇṭhabhūṣaṇam || 8||
vāyavyāṃ rakṣa māṃ deva hayagrīva namo'stu te |
vainateyaṃ samāruhya tvantarikṣe janārdana ! || 9||
māṃ rakṣasvājita sadā namaste'stvaparājita |
viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale || 10||
akūpāra namastubhyaṃ mahāmīna namo'stu te |
karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram || 11||
kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama |
etaduktaṃ śaṅkarāya vaiṣṇavaṃ pañjaraṃ mahat || 12||
purā rakṣārthamīśānyāḥ kātyāyanyā vṛṣadhvaja |
nāśāyāmāsa sā yena cāmarānmahiṣāsuram || 13||
dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān |
etajjapannaro bhaktyā śatrūnvijayate sadā || 14||
iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe
viṣṇupañjarastotraṃ nāma trayodaśo'dhyāyaḥ

in Devanagari:

श्रीविष्णुपञ्जरस्तोत्रम्
हरिरुवाच ।
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् ।
नमोनमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ॥ १॥
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ।
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्त ते ॥ २॥
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ।
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम ॥ ३॥
प्रतीच्यां रक्ष मां विष्णो ! त्वामह शरणं गतः ।
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ॥ ४॥
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः ।
खड्गमादाय चर्माथ अस्त्रशस्त्रादिकं हरे ! ॥ ५॥
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः ।
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम् ॥ ६॥
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष सूकर ।
चन्द्रसूर्यं समागृह्य खड्गं चान्द्रमसं तथा ॥ ७॥
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ।
वैजयन्तीं सम्प्रगृह्य श्रीवत्सं कण्ठभूषणम् ॥ ८॥
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते ।
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन ! ॥ ९॥
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित ।
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ॥ १०॥
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ।
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम् ॥ ११॥
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ।
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत् ॥ १२॥
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ।
नाशायामास सा येन चामरान्महिषासुरम् ॥ १३॥
दानवं रक्तबीजं च अन्यांश्च सुरकण्टकान् ।
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥ १४॥
इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
विष्णुपञ्जरस्तोत्रं नाम त्रयोदशोऽध्यायः

Hier wird das Vishnu Panjara Stotram rezitiert:

(ab 1:00 Minute):

Quelle

für Stotra in Devanagari: sanskritdocuments.org

Siehe auch