Sivananda Arati

Aus Yogawiki
(Weitergeleitet von Shivananda Arati)

Sivananda Arati ist zum einen die Bezeichung für das Lichtritual, die Lichterzeremonie, wie sie im Sivananda Ashram Rishikesh, in den Yoga Vidya Ashrams und Zentren sowie in den Sivananda Yoga Vedanta Ashrams und Zentren ausgeführt wird. Sivananda Arati ist auch eine einfache Arati zur Ehrerbietung an Swami Sivananda. Genaueres zum Thema Arati unter dem Hauptartikel Arati.

Sivananda Grand Arati

Hier der Text des Sivananda Arati, auch genannt Sivananda Grand Arati, in einer der zahlreichen Variationen:

jaya jaya āratī vighna-vināyaka

vighna-vināyaka śrī-gaṇeśa // 1 //
jaya jaya āratī subrahmaṇya
subrahmaṇya kārttikeya // 2 //
jaya jaya āratī veṇu-gopāla
veṇu-gopāla veṇu-lola
pāpa-vidūra navanīta-cora // 3 //
jaya jaya āratī veṅkaṭa-ramaṇa
veṅkaṭa-ramaṇa saṅkaṭa-haraṇa
sītā-rāma rādhe-śyāma // 4 //
jaya jaya āratī gaurī-mano-hara
gaurī-mano-hara bhavānī-śaṅkara
sāmba-sadāśiva umā-maheśvara // 5 //
jaya jaya āratī rāja-rājeśvarī
rāja-rājeśvarī tri-pura-sundarī
mahā-lakṣmī mahā-sarasvatī
mahā-kālī mahā-śakti // 6 //
jaya jaya āratī āñjaneya
āñjaneya hanumanta // 7 //
jaya jaya āratī dattātreya
dattātreya tri-mūrty-avatāra // 8 //
jaya jaya āratī ādityāya
ādityāya bhāskarāya
jaya jaya āratī śanīśvarāya
śanīśvarāya bhāskarāya // 10 //
jaya jaya āratī śaṅkarācārya
śaṅkarācārya advaita-gurave // 10a //
jaya jaya āratī sad-guru-nātha
sad-guru-nātha śivānanda // 11 //
jaya jaya āratī veṇu-gopāla // 12 //


tvam eva mātā ca pitā tvam eva ' tvam eva bandhuś ca sakhā tvam eva
tvam eva vidyā draviṇaṃ tvam eva ' tvam eva sarvaṃ mama deva-deva // 1 //
kāyena vācā manasendriyair vā ' buddhyātmanā vā prakṛteḥ svabhāvāt
karomi yad yat sakalaṃ parasmai ' nārāyaṇāyeti samarpayāmi // 2 //
sarva-dharmān pari-tyajya ' mām ekaṃ śaraṇaṃ vraja /
ahaṃ tvā sarva-pāpebhyo ' mokṣayiṣyāmi mā śucaḥ // 3 //

Kurze Arati zur Ehrerbietung an Swami Sivananda

Hier eine kurze Arati zur Ehrerbietung an den großen Meister Swami Sivananda. Du kannst diese vor oder nach der Meditation oder auch nach dem Aufstehen oder vor dem Einschlafen zelebrieren.

jaya jaya arati vighna-vinayaka
vighna-vinayaka shri-ganesha
jaya jaya arati sadguru-natha
sadguru-natha shivananda
jaya jaya arati venugopala

Sivananda Arati in IAST Transliteration:

jaya jaya āratī vighna-vināyaka
vighna-vināyaka śrī-gaṇeśa
jaya jaya āratī sadguru-nātha
sadguru-nātha śivānanda
jaya jaya āratī veṇugopāla


Sivananda Arati in Devanagari:

जय जय आरती विघ्नविनायक
विघ्नविनायक श्रीगणेश
जय जय आरती सद्गुरुनाथ
सद्गुरुनाथ शिवानन्द
जय जय आरती वेणुगोपाल

Verschiedene Aratis