Datta Atharvashirsha

Aus Yogawiki

Datta Atharvashirsha : Lord Dattatreya wird als die Inkarnation von Brahma, Vishnu und Maheshwara angesehen. Dattatreya ist daher auch als Trinath bekannt. Er wird auch als der Guru der Gurus, Guru aller Yogis und Siddhas betrachtet. Dattatreya wird unter anderem im Ramayana und im Mahabharata, in der Garuda Purana, Brahmanda Purana, der Shandilya Upanishad und natürlich der Dattatreya Upanishad erwähnt. Dattatreya Mantras tragen Merkmale des Vaishnavismus und Tantrismus. Dattatreya wird im Shaivismus, Vaishnavismus und Shaktismus verehrt. Siehe Dattatreya in Yogawiki für Legenden, die mit ihm verbunden sind und Dattatreya Bija Mantras und Dattatreya Gayatri Mantras für weitere Mantras. Die Rezitation von Dattatreya Mantras dient der Befreiung von den Zyklen von Geburt und Tod. Das Folgende ist das Datta Atharvashirsha zum Lobpreis von Dattatreya, das rezitiert oder gesungen werden kann. Hier wird Dattatreya hauptsächlich als alldurchdringende, höchste Gottheit gepriesen, die der Zeuge von allem ist, Herr des Universums, universelles Bewusstsein, die Seele des Universums. Hier wird Dattatreya auch in seinen Purna-Avataren als Shripad Shri Vallabha (1320-1352), als Shri Narasimha Sarasvati (1378 - 1458), als Shri Swami Samarth - (1856 - 1878), als Shri Krishna Sarasvati und Schüler von Shri Krishna Sarasvati bekannt als Shri Madhav Sarasvati gepriesen.

Datta Atharvashirsha in IAST und Devanagari-Schrift:

|| hariḥ om ||

oṃ namo bhagavate dattātreyāya avadhūtāya
digaṃbarāyavidhihariharāya āditattvāya ādiśaktaye || 1||
tvaṃ carācarātmakaḥ sarvavyāpī sarvasākṣī
tvaṃ dikkālātītaḥ tvaṃ dvandvātītaḥ || 2||
tvaṃ viśvātmakaḥ tvaṃ viśvādhāraḥ viśveśaḥ
viśvanāthaḥ tvaṃ viśvanāṭakasūtradhāraḥ
tvameva kevalaṃ kartāsi tvaṃ akartāsi ca nityam || 3||
tvaṃ ānandamayaḥ dhyānagamyaḥ tvaṃ ātmānandaḥ
tvaṃ paramānandaḥ tvaṃ saccidānandaḥ
tvameva caitanyaḥ caitanyadattātreyaḥ
oṃcaitanyadattātreyāya namaḥ || 4||
tvaṃ bhaktavatsalaḥ bhaktatārakaḥ bhaktarakṣakaḥ
dayāghanaḥ bhajanapriyaḥ tvaṃ patitapāvanaḥ
karuṇākaraḥ bhavabhayaharaḥ || 5||
tvaṃ bhaktakāraṇasaṃbhūtaḥ atrisutaḥ anasūyātmajaḥ
tvaṃ śrīpādaśrīvallabhaḥ tvaṃ gāṇagagrāmanivāsī
śrīmannṛsiṃhasarasvatī tvaṃ śrīnṛsiṃhabhānaḥ
akkalakoṭanivāsī śrīsvāmīsamarthaḥ
tvaṃ karavīranivāsī paramasadguru śrīkṛṣṇasarasvatī
tvaṃ śrīsadguru mādhavasarasvatī || 6||
tvaṃ smartṛgāmī śrīgurūdattaḥ śaraṇāgato'smi tvām |
dīne ārte mayi dayāṃ kuru
tava ekamātradṛṣṭikṣepaḥ duritakṣayakārakaḥ |
he bhagavan, varadadattātreya,
māmuddhara, māmuddhara, māmuddhara iti prārthayāmi |
oṃ drāṃ dattātreyāya namaḥ || 7||

|| oṃ digaṃbarāya vidmahe avadhūtāya dhīmahi tanno dattaḥ pracodayāt ||

Datta Atharvashirsha in Devanagari-Schrift:

ॐ नमो भगवते दत्तात्रेयाय अवधूताय
दिगंबरायविधिहरिहराय आदितत्त्वाय आदिशक्तये ॥ १॥
त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी
त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥ २॥
त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशः
विश्वनाथः त्वं विश्वनाटकसूत्रधारः
त्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥ ३॥
त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दः
त्वं परमानन्दः त्वं सच्चिदानन्दः
त्वमेव चैतन्यः चैतन्यदत्तात्रेयः
ॐ चैतन्यदत्तात्रेयाय नमः ॥ ४॥
त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकः
दयाघनः भजनप्रियः त्वं पतितपावनः
करुणाकरः भवभयहरः ॥ ५॥
त्वं भक्तकारणसंभूतः अत्रिसुतः अनसूयात्मजः
त्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासी
श्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानः
अक्कलकोटनिवासी श्रीस्वामीसमर्थः
त्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वती
त्वं श्रीसद्गुरु माधवसरस्वती ॥ ६॥
त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् ।
दीने आर्ते मयि दयां कुरु
तव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः ।
हे भगवन्, वरददत्तात्रेय,
मामुद्धर, मामुद्धर, मामुद्धर इति प्रार्थयामि ।
ॐ द्रां दत्तात्रेयाय नमः ॥ ७॥

Hier wird das o.g.Datta Atharvashirsha rezitiert:

Quelle

für das Atharvashirsha in Sanskrit: https://sanskritdocuments.org

Siehe auch