Yogachudamani Upanishad

Aus Yogawiki

Die Yogachudamani Upanishad oder auch Yogachudamanyupanishad (Sanskrit: योगचूडामण्युपनिषद् yoga-cūḍāmaṇy-upaniṣad f.) ist ein Teil der indischen Heiligen Schriften, die Veda genannt werden. Die Yogachudamani Upanishad gehört zum Samaveda und wird außerdem den Yoga Upanishaden zugeordnet.

Sanskrit Text Yogachudamani Upanishad

(Version aus The Yoga Upanishads With the Commentary of Sri-Upanishad-Brahma-Yogin, Adyar Library, Madras 1920)

॥ yoga-cūḍāmaṇy-upaniṣat ॥

yoga-cūḍāmaṇiṃ vakṣye yogināṃ hita-kāmyayā ।

kaivalya-siddhidaṃ gūḍhaṃ sevitaṃ yoga-vittamaiḥ ॥ 1 ॥

āsanaṃ prāṇa-saṃrodhaḥ pratyāhāraś ca dhāraṇā ।

dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ ॥ 2 ॥

ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam ।

ṣaṭ-cakraṃ ṣoḍaśādhāraṃ tri-lakṣyaṃ vyoma-pañcakam ॥ 3 ॥

sva-dehe yo na jānāti tasya siddhiḥ kathaṃ bhavet ।

catur-dalaṃ syād ādhāraṃ svādhiṣṭhānaṃ ca ṣaḍ-dalam ॥ 4 ॥

nābhau daśa-dalaṃ padmaṃ hṛdaye dvā-daśārakam ।

ṣoḍaśāraṃ viśuddhākhyaṃ bhrū-madhye dvi-dalaṃ tathā ॥ 5 ॥

sahasra-dala-saṅkhyātaṃ brahma-randhre mahā-pathi ।

ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam ॥ 6 ॥

yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate ।

kāmākhyaṃ tu guda-sthāne paṅkajaṃ tu catur-dalam ॥ 7 ॥

tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā ।

tasya madhye mahā-liṅgaṃ paścimābhimukhaṃ sthitam ॥ 8 ॥

nābhau tu maṇi-vad bimbaṃ yo jānāti sa yoga-vit ।

tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat ॥ 9 ॥

tri-koṇaṃ tat puraṃ vahner adho meḍhrāt pratiṣṭhitam ।

samādhau paramaṃ jyotir anantaṃ viśvato-mukham ॥ 10 ॥

tasmin dṛṣṭe mahā-yoge yātāyāto na vidyate ।

sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayam ॥ 11 ॥

svādhiṣṭhāśrayād asmān meḍhram evabhidhīyate ।

tantunā maṇi-vat proto yo'tra kandaḥ suṣumnayā ॥ 12 ॥

tan nābhi-maṇḍale cakraṃ procyate maṇi-pūrakam ।

dvā-daśāre mahā-cakre puṇya-pāpa-vivarjite ॥ 13 ॥

tāvaj jīvo bhramaty evaṃ yāvat tattvaṃ na vindati ।

ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ khagāṇḍa-vat ॥ 14 ॥

tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvi-saptatiḥ ।

teṣu nāḍī-sahasreṣu dvi-saptatir udāhṛtā ॥ 15 ॥

pradhānāḥ prāṇa-vāhinyo bhūyas tāsu daśa smṛtāḥ ।

iḍā ca piṅgalā caiva suṣumnā ca tṛtīyagā ॥ 16 ॥

gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī ।

alambusā kuhūś caiva śaṅkhinī daśamī smṛtā ॥ 17 ॥

etan nāḍī-mahācakraṃ jñātavyaṃ yogibhiḥ sadā ।

iḍā vāme sthitā bhāge dakṣiṇe piṅgalā sthitā ॥ 18 ॥

suṣumnā madhya-deśe tu gāndhārī vāma-cakṣuṣi ।

dakṣiṇe hasti-jihvā ca pūṣā karṇe tu dakṣiṇe ॥ 19 ॥

yaśasvinī vāma-karṇe cānane cāpy alambusā ।

kuhūś ca liṅga-deśe tu mūla-sthāne tu śaṅkhinī ॥ 20 ॥

evaṃ dvāraṃ samāśritya tiṣṭhante nāḍayaḥ kramāt ।

iḍā-piṅgalā-sauṣumnāḥ prāṇa-mārge ca saṃsthitāḥ ॥ 21 ॥

satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ ।

prāṇāpāna-samānākhyā vyānodānau ca vāyavaḥ ॥ 22 ॥

nāgaḥ kūrmo'tha kṛkaro deva-datto dhanañ-jayaḥ ।

hṛdi prāṇaḥ sthito nityam apāno guda-maṇḍale ॥ 23 ॥

samāno nābhi-deśe tu udānaḥ kaṇṭha-madhyagaḥ ।

vyānaḥ sarva-śarīre tu pradhānāḥ pañca-vāyavaḥ ॥ 24 ॥

udgāre nāga ākhyātaḥ kūrma unmīlane tathā ।

kṛkaraḥ kṣut-karo jñeyo deva-datto vijṛmbhaṇe ॥ 25 ॥

na jahāti mṛtaṃ vāpi sarva-vyāpī dhanañ-jayaḥ ।

ete nāḍīṣu sarvāsu bhramante jīva-jantavaḥ ॥ 26 ॥

ākṣipto bhuja-daṇḍena yathoccalati kandukaḥ ।

prāṇāpāna-samākṣiptas tathā jīvo na tiṣṭhati ॥ 27 ॥

prāṇāpāna-vaśo jīvo hy adhaścordhvaṃ ca dhāvati ।

vāma-dakṣiṇa-mārgābhyāṃ cañcalatvān na dṛśyate ॥ 28 ॥

rajju-baddho yathā śyeno gato'py ākṛṣyate punaḥ ।

guṇa-baddhas tathā jīvaḥ prāṇāpānena karṣati ॥ 29 ॥

prāṇāpāna-vaśo jīvo hy adhaścordhvaṃ ca gacchati ।

apānaḥ karṣati prāṇaṃ prāṇāpānena karṣati (em.: prāṇo'pānaṃ ca karṣati) ॥ 30 ॥

ūrdhvādhaḥ-saṃsthitāv etau yo jānāti sa yoga-vit ।

ha-kāreṇa bahir yāti sa-kāreṇa viśet punaḥ ॥ 31 ॥

haṃsa-haṃsety amuṃ mantraṃ jīvo japati sarvadā ।

ṣaṭ-śatāni divā-rātrau sahasrāṇy eka-viṃśatiḥ ॥ 32 ॥

etat-saṅkhyānvitaṃ mantraṃ jīvo japati sarvadā ।

ajapā nāma gāyatrī yogināṃ mokṣadā sadā ॥ 33 ॥

asyāḥ saṅkalpa-mātreṇa sarva-pāpaiḥ pramucyate ।

anayā sadṛśī vidyā anayā sadṛśo japaḥ ॥ 34 ॥

anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati ।

kuṇḍalinyāṃ samudbhūtā gāyatrī prāṇa-dhāriṇī ॥ 35 ॥

prāṇa-vidyā mahā-vidyā yas tāṃ vetti sa veda-vit ।

kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalākṛtiḥ ॥ 36 ॥

brahma-dvāra-mukhaṃ nityaṃ mukhenācchādya tiṣṭhati ।

yena dvāreṇa gantavyaṃ brahmad-vāram anāmayam ॥ 37 ॥

mukhenācchādya tad dvāraṃ prasuptā parameśvarī ।

prabuddhā vahni-yogena manasā marutā saha ॥ 38 ॥

sūci-vad gātram ādāya vrajaty ūrdhvaṃ suṣumnayā । udghāṭayet kavāṭaṃ tu yathā kuñcikayā gṛham ।

kuṇḍalinyā tathā yogī mokṣa-dvāraṃ prabhedayet ॥ 39 ॥

kṛtvā saṃpuṭitau karau dṛḍhataraṃ badhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cubukaṃ dhyānaṃ ca tacceṣṭitam । vāraṃvāramapānamūrdhvamanilaṃ procchārayetpūritaṃ muñcanprāṇamupaiti bodhamatulaṃ śaktiprabhāvānnaraḥ ॥ 40॥ aṅgānāṃ mardanaṃ kṛtvā śramasaṃjātavāriṇā । kaṭvamlalavaṇatyāgī kṣīrabhojanamācaret ॥41॥ brahmacārī mitāhārī yogī yogaparāyaṇaḥ । abdādūrdhvaṃ bhavetsiddho nātra kāryā vicāraṇā ॥ 42॥ susnigdhamadhurāhāraścaturthāṃśavivarjitaḥ । bhuñjate śivasaṃprītyā mitāhārī sa ucyate ॥ 43॥ kandordhve kuṇḍalīśaktiraṣṭadhā kuṇḍalīkṛtiḥ । bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā sadā ॥ 44॥ mahāmudrā nabhomudrā oḍyāṇaṃ ca jalandharam । mūlabandhaṃ ca yo vetti sa yogī muktibhājanam ॥ 45॥ pārṣṇighātena saṃpīḍya yonimākuñcayeddṛḍham । apānamūrdhvamākṛṣya mūlabandho vidhīyate ॥ 46॥ apānaprāṇayoraikyaṃ kṣayānmūtrapurīṣayoḥ । yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt ॥ 47॥ oḍyāṇaṃ kurute yasmādaviśrāntaṃ mahākhagaḥ । oḍḍiyāṇaṃ tadeva syānmṛtyumātaṅgakesarī ॥ 48॥ udarātpaścimaṃ tāṇamadho nābhernigadyate । oḍyāṇamudare bandhastatra bandho vidhīyate ॥ 49॥ badhnāti hi śirojātamadhogāmi nabhojalam । tato jālandharo bandhaḥ kaṣṭaduḥkhaughanāśanaḥ ॥ 50॥ jālandhare kṛte bandhe kaṇṭhasaṅkocalakṣaṇe । na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati ॥ 51॥ kapālakuhare jihvā praviṣṭā viparītagā । bhruvorantargatā dṛṣṭirmudrā bhavati khecarī ॥ 52॥ na rogo maraṇaṃ tasya na nidrā na kṣudhā tṛṣā । na ca mūrcchā bhavettasya yo mudrāṃ vetti khecarīm ॥ 53॥ pīḍyate na ca rogeṇa likhyate na sa karmabhiḥ । bādhyate na ca kenāpi yo mudrāṃ vetti khecarīm ॥ 54॥ cittaṃ carati khe yasmājjihvā carati khe yataḥ । teneyaṃ khecarī mudrā sarvasiddhanamaskṛtā ॥55॥ bindumūlaśarīraṇi śirāstatra pratiṣṭhitāḥ । bhāvayantī śarīrāṇi āpādatalamastakam ॥ 56॥ khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ । na tasya kṣīyate binduḥ kāminyāliṅgitasya ca ॥ 57॥ yāvadbinduḥ sthito dehe tāvanmṛtyubhayaṃ kutaḥ । yāvadbaddhā nabhomudrā tāvadbindurna gacchati ॥ 58॥ jvalito'pi yathā binduḥ saṃprāptaśca hutāśanam । vrajatyūrdhvaṃ gataḥ śaktyā niruddho yonimudrayā ॥ 59॥ sa punardvividho binduḥ pāṇḍaro lohitastathā । pāṇḍaraṃ śuklamityāhurlohitākhyaṃ mahārajaḥ ॥ 60॥ sindūravrātasaṅkāśaṃ ravisthānasthitaṃ rajaḥ । śaśisthānasthitaṃ śuklaṃ tayoraikyaṃ sudurlabham ॥ 61॥ bindurbrahmā rajaḥ śaktirbindurindū rajo raviḥ । ubhayoḥ saṅgamādeva prāpyate paramaṃ padam ॥ 62॥ vāyunā śakticālena preritaṃ ca yathā rajaḥ । yāti binduḥ sadaikatvaṃ bhaveddivyavapustadā ॥ 63॥ śuklaṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṅgatam । tayoḥ samarasaikatvaṃ yo jānāti sa yogavit ॥ 64॥ śodhanaṃ nāḍijālasya cālanaṃ candrasūryayoḥ । rasānāṃ śoṣaṇaṃ caiva mahāmudrābhidhīyate ॥ 65॥ vakṣonyastahanuḥ prapīḍya suciraṃ yoniṃ ca vāmāṅgiṇā hastābhyāmanudhārayanprasaritaṃ pādaṃ tathā dakṣiṇam । āpūrya śvasanena kukṣiyugalaṃ badhvā śanai recaye- tseyaṃ vyādhivināśinī sumahatī mudrā nṛṇāṃ kathyate ॥ 66॥ candrāṃśena samabhyasya sūryāṃśenābhyasetpunaḥ । yā tulyā tu bhavetsaṅkhyā tato mudrāṃ visarjayet ॥ 67॥ nahi pathyamapathyaṃ vā rasāḥ sarve'pi nīrasāḥ । atibhuktaṃ viṣaṃ ghoraṃ pīyūṣamiva jīryate ॥ 68॥ kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ । tasya rogāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset ॥ 69॥ kathiteyaṃ mahāmudrā mahāsiddhikarī nṛṇām । gopanīyā prayatnena na deyā yasya kasyacit ॥ 70॥ padmāsanaṃ samāruhya samakāyaśirodharaḥ । nāsāgradṛṣṭirekānte japedoṅkāramavyayam ॥ 71॥ oṃ nityaṃ śuddhaṃ buddhaṃ nirvikalpaṃ nirañjanaṃ nirākhyātamanādinidhanamekaṃ turīyaṃ yadbhūtaṃ bhavadbhaviṣyatparivartamānaṃ sarvadā'navacchinnaṃ paraṃbrahma tasmājjātā parā śaktiḥ svayaṃ jyotirātmikā । ātmana ākāśaḥ saṃbhūtaḥ । ākāśādvāyuḥ । vāyoragniḥ । agnerāpaḥ । adbhyaḥ pṛthivī । eteṣāṃ pañcabhūtānāṃ patayaḥ pañca sadāśiveśvararudraviṣṇubrahmāṇaśceti । teṣāṃ brahmaviṣṇurudrāścotpattisthitilayakartāraḥ । rājaso brahmā sātviko viṣṇustāmaso rudra iti ete trayo guṇayuktāḥ । brahmā devānāṃ prathamaḥ saṃbabhūva । dhātā ca sṛṣṭau viṣṇuśca sthitau rudraśca nāśe bhogāya candra iti prathamajā babhūvuḥ । eteṣāṃ brahmaṇo lokā devatiryaṅga- rasthāvarāśca jāyante । teṣāṃ manuṣyādīnāṃ pañcabhūtasamavāyaḥ śarīram । jñānakarmendriyai- rjñānaviṣayaiḥ prāṇādipañcavāyumanobuddhicittāhaṅkāraiḥ sthūlakalpitaiḥ so'pi sthūlaprakṛtirityucyate । jñānakarmendriyai- rjñānaviṣayaiḥ prāṇādipañcavāyumanobuddhibhiśca sūkṣmastho'pi liṅgamevetyucyate । guṇatrayayuktaṃ kāraṇam । sarveṣāmevaṃ trīṇi śarīrāṇi vartante । jāgratsvapnasuṣupti- turīyāścetyavasthāścatasraḥ tāsāmavasthānāmadhipataya- ścatvāraḥ puruṣā viśvataijasaprājñātmānaśceti । viśvo hi sthūlabhuṅnityaṃ taijasaḥ praviviktabhuk । ānandabhuktayā prājñaḥ sarvasākṣītyataḥ paraḥ ॥ 72॥ praṇataḥ sarvadā tiṣṭhetsarvajīveṣu bhogataḥ । abhirāmastu sarvāsu hyavasthāsu hyadhomukhaḥ ॥ 73॥ akāra ukāro makāraśceti vedāstrayo lokāstrayo guṇāstrīṇyakṣarāṇi trayaḥ svarā evaṃ praṇavaḥ prakāśate । akāro jāgrati netre vartate sarvajantuṣu । ukāraḥ kaṇṭhataḥ svapne makāro hṛdi suptitaḥ ॥ 74॥ virāḍviśvaḥ sthūlaścākāraḥ । hiraṇyagarbhastaijasaḥ sūkṣmaśca ukāraḥ । kāraṇāvyākṛtaprājñaśca makāraḥ । akāro rājaso rakto brahma cetana ucyate । ukāraḥ sāttvikaḥ śuklo viṣṇurityabhidhīyate ॥ 75॥ makārastāmasaḥ kṛṣṇo rudraśceti tathocyate । praṇavātprabhavo brahmā praṇavātprabhavo hariḥ ॥ 76॥ praṇavātprabhavo rudraḥ praṇavo hi paro bhavet । akāre līyate brahmā hyukāre līyate hariḥ ॥ 77॥ makāre līyate rudraḥ praṇavo hi prakāśate । jñānināmūrdhvago bhūyādajñāne syādadhomukhaḥ ॥ 78॥ evaṃ vai praṇavastiṣṭhedyastaṃ veda sa vedavit । anāhatasvarūpeṇa jñānināmūrdhvago bhavet ॥ 79॥ tailadhārāmivācchinnaṃ dīrghaghaṇṭāninādavat । praṇavasya dhvanistadvattadagraṃ brahma cocyate ॥ 80॥jyotirmayaṃ tadagraṃ syādavācyaṃ buddhisūkṣmataḥ । dadṛśurye mahātmāno yastaṃ veda sa vedavit ॥ 81॥ jāgrannetradvayormadhye haṃsa eva prakāśate । sakāraḥ khecarī proktastvaṃpadaṃ ceti niścitam ॥ 82॥ hakāraḥ parameśaḥ syāttatpadaṃ ceti niścitam । sakāro dhyāyate janturhakāro hi bhaveddhṛvam ॥ 83॥ indriyairbadhyate jīva ātmā caiva na badhyate । mamatvena bhavejjīvo nirmamatvena kevalaḥ ॥ 84॥ bhūrbhuvaḥ svarime lokāḥ somasūryāgnidevatāḥ । yasya mātrāsu tiṣṭhanti tatparaṃ jyotiromiti ॥ 85॥ kriyā icchā tathā jñānaṃ brāhmī raudrī ca vaiṣṇavī । tridhā mātrāsthitiryatra tatparaṃ jyotiromiti ॥ 86॥ vacasā tajjapennityaṃ vapuṣā tatsamabhyaset । manasā tajjapennityaṃ tatparaṃ jyotiromiti ॥ 87॥ śucirvāpyaśucirvāpi yo japetpraṇavaṃ sadā । na sa lipyati pāpena padmapatramivāmbhasā ॥ 88॥ cale vāte calo bindurniścale niścalo bhavet । yogī sthāṇutvamāpnoti tato vāyuṃ nirundhayet ॥ 89॥ yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati । maraṇaṃ tasya niṣkrāntistato vāyuṃ nirundhayet ॥ 90॥ yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati । yāvaddṛṣṭirbhruvormadhye tāvatkālaṃ bhayaṃ kutaḥ ॥ 91॥ alpakālabhayādbrahmanprāṇāyamaparo bhavet । yogino munaścaiva tataḥ prāṇānnirodhayet ॥ 92॥ ṣaḍviṃśadaṅgulirhaṃsaḥ prayāṇaṃ kurute bahiḥ । vāmadakṣiṇamārgeṇa prāṇāyāmo vidhīyate ॥ 93॥ śuddhimeti yadā sarvaṃ nāḍīcakraṃ malākulam । tadaiva jāyate yogī prāṇasaṃgrahaṇakṣamaḥ ॥ 94॥ baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet । dhārayedvā yathāśaktyā bhūyaḥ sūryeṇa recayet ॥ 95॥ amṛtodadhisaṃkāśaṃ gokṣīradhavalopamam । dhyātvā candramasaṃ bimbaṃ prāṇāyāme sukhī bhavet ॥ 96॥ sphuratprajvalasaṃjvālāpūjyamādityamaṇḍalam । dhyātvā hṛdi sthitaṃ yogī prāṇāyāme sukhī bhavet ॥ 97॥ prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recaye- tpītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā । sūryācandramasoranena vidhinā bindudvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsadvayādūrdhvataḥ ॥ 98॥ yatheṣṭadhāraṇaṃ vāyoranalasya pradīpanam । nādābhivyaktirārogyaṃ jāyate nāḍiśodhanāt ॥ 99॥ prāṇo dehasthito yāvadapānaṃ tu nirundhayet । ekaśvāsamayī mātrā ūrdhvādho gagane gatiḥ ॥ 100॥ recakaḥ pūrakaścaiva kumbhakaḥ praṇavātmakaḥ । prāṇāyāmo bhavedevaṃ mātrādvādaśasaṃyutaḥ ॥ 101॥ mātrādvādaśasaṃyuktau divākaraniśākarau । doṣajālamabadhnantau jñātavyau yogibhiḥ sadā ॥ 102॥ pūrakaṃ dvādaśaṃ kuryātkumbhakaṃ ṣoḍaśaṃ bhavet । recakaṃ daśa coṅkāraḥ prāṇāyāmaḥ sa ucyate ॥ 103॥ adhame dvādaśamātrā madhyame dviguṇā matā । uttame triguṇā proktā prāṇāyāmasya nirṇayaḥ ॥ 104॥ adhame svedajananaṃ kampo bhavati madhyame । uttame sthānamāpnoti tato vāyuṃ nirundhayet ॥ 105॥ baddhapadmāsano yogī namaskṛtya guruṃ śivam । nāsāgradṛṣṭirekākī prāṇāyāmaṃ samabhyaset ॥ 106॥ dvārāṇāṃ nava saṃnirudhya marutaṃ badhvā dṛḍhāṃ dhāraṇāṃ nītvā kālamapānavahnisahitaṃ śaktyā samaṃ cālitam । ātmadhyānayutastvanena vidhinā ghrinyasya mūrdhni sthiraṃ yāvattiṣṭhati tāvadeva mahatāṃ saṅgo na saṃstūyate ॥ 107॥ prāṇāyāmo bhavedevaṃ pātakendhanapāvakaḥ । bhavodadhimahāsetuḥ procyate yogibhiḥ sadā ॥ 108॥ āsanena rujaṃ hanti prāṇāyāmena pātakam । vikāraṃ mānasaṃ yogī pratyāhāreṇa muñcati ॥ 109॥ dhāraṇābhirmanodhairyaṃ yāti caitanyamadbhutam । samādhau mokṣamāpnoti tyaktvā karma śubhāśubham ॥ 110॥ prāṇāyāmadviṣaṭkena pratyāhāraḥ prakīrtitaḥ । pratyāhāradviṣaṭkena jāyate dhāraṇā śubhā ॥ 111॥ dhāraṇādvādaśa proktaṃ dhyānaṃ yogaviśāradaiḥ । dhyānadvādaśakenaiva samādhirabhidhīyate ॥ 112॥ yatsamādhau paraṃjyotiranantaṃ viśvatomukham । tasmindṛṣṭe kriyākarma yātāyāto na vidyate ॥ 113॥ saṃbaddhāsanameḍhramaṅghriyugalaṃ karṇākṣināsāpuṭa- dvārādyaṅgulibhirniyamya pavanaṃ vaktreṇa vā pūritam । badhvā vakṣasi bahvayānasahitaṃ mūrdhni sthiraṃ dhāraye- devaṃ yānti viśeṣatattvasamatāṃ yogīśvarāstanmanaḥ ॥ 114॥ gaganaṃ pavane prāpte dhvanirutpadyate mahān । ghaṇṭādīnāṃ pravādyānāṃ nādasiddhirudīritā ॥ 115॥ prāṇāyāmena yuktena sarvarogakṣayo bhavet । prāṇāyāmaviyuktebhyaḥ sarvarogasamudbhavaḥ ॥ 116॥ hikkā kāsastathā śvāsaḥ śiraḥkarṇākṣivedanāḥ । bhavanti vividhā rogāḥ pavanavyatyayakramāt ॥ 117॥ yathā siṃho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ । tathaiva sevito vāyuranyathā hanti sādhakam ॥ 118॥ yuktaṃyuktaṃ tyajedvāyuṃ yuktaṃyuktaṃ prapūrayet । yuktaṃyuktaṃ prabadhnīyādevaṃ siddhimavāpnuyāt ॥ 119॥ caratāṃ cakṣurādīnāṃ viṣayeṣu yathākramam । yatpratyāharaṇaṃ teṣāṃ pratyāharaḥ sa ucyate ॥ 120॥ yathā tṛtīyakāle tu raviḥ pratyāharetprabhām । tṛtīyaṅgasthito yogī vikāraṃ manasaṃ haredītyupaniṣat । oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇa- mastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ iti yogacūḍāmaṇyupaniṣatsamāptā ॥

Siehe auch