Yogachudamani Upanishad: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 205: Zeile 205:
taila-dhārām ivācchinnaṃ dīrgha-ghaṇṭā-nināda-vat ।
taila-dhārām ivācchinnaṃ dīrgha-ghaṇṭā-nināda-vat ।
:praṇavasya dhvanis tad-vat tad-agraṃ brahma cocyate ॥ 80 ॥
:praṇavasya dhvanis tad-vat tad-agraṃ brahma cocyate ॥ 80 ॥
jyotirmayaṃ tadagraṃ syādavācyaṃ buddhisūkṣmataḥ
jyotir-mayaṃ tad-agraṃ syād avācyaṃ buddhi-sūkṣmataḥ
dadṛśurye mahātmāno yastaṃ veda sa vedavit 81॥
:dadṛśur ye mahātmāno yas taṃ veda sa veda-vit ॥ 81
jāgrannetradvayormadhye haṃsa eva prakāśate ।
jāgran-netra-dvayor madhye haṃsa eva prakāśate ।
sakāraḥ khecarī proktastvaṃpadaṃ ceti niścitam ॥ 82॥
:sakāraḥ khe-carī proktas tvaṃ-padaṃ ceti niścitam ॥ 82 ॥
hakāraḥ parameśaḥ syāttatpadaṃ ceti niścitam ।
hakāraḥ parameśaḥ syāt tat-padaṃ ceti niścitam ।
sakāro dhyāyate janturhakāro hi bhaveddhṛvam 83॥
:sakāro dhyāyate jantur hakāro hi bhaved dhṛvam ॥ 83
indriyairbadhyate jīva ātmā caiva na badhyate ।
indriyair badhyate jīva ātmā caiva na badhyate ।
mamatvena bhavejjīvo nirmamatvena kevalaḥ ॥ 84॥
:mamatvena bhavej jīvo nirmamatvena kevalaḥ ॥ 84 ॥
bhūrbhuvaḥ svarime lokāḥ somasūryāgnidevatāḥ
bhūr bhuvaḥ svar ime lokāḥ soma-sūryāgni-devatāḥ
yasya mātrāsu tiṣṭhanti tatparaṃ jyotiromiti 85॥
:yasya mātrāsu tiṣṭhanti tat paraṃ jyotir om iti ॥ 85
kriyā icchā tathā jñānaṃ brāhmī raudrī ca vaiṣṇavī ।
icchā kriyā tathā jñānaṃ brāhmī raudrī ca vaiṣṇavī ।
tridhā mātrāsthitiryatra tatparaṃ jyotiromiti 86॥
:tridhā mātrā-sthitir yatra tat paraṃ jyotir om iti ॥ 86
vacasā tajjapennityaṃ vapuṣā tatsamabhyaset
vacasā taj japen nityaṃ vapuṣā tat samabhyaset
manasā tajjapennityaṃ tatparaṃ jyotiromiti 87॥
:manasā taj japen nityaṃ tat paraṃ jyotir omi ti ॥ 87
śucirvāpyaśucirvāpi yo japetpraṇavaṃ sadā ।
śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā ।
na sa lipyati pāpena padmapatramivāmbhasā 88॥
:na sa lipyati pāpena padma-pattram ivāmbhasā ॥ 88
cale vāte calo bindurniścale niścalo bhavet ।
cale vāte calo bindur niścale niścalo bhavet ।
yogī sthāṇutvamāpnoti tato vāyuṃ nirundhayet ॥ 89॥
:yogī sthāṇutvam āpnoti tato vāyuṃ nirundhayet ॥ 89 ॥
yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati ।
yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati ।
maraṇaṃ tasya niṣkrāntistato vāyuṃ nirundhayet ॥ 90॥
maraṇaṃ tasya niṣkrāntistato vāyuṃ nirundhayet ॥ 90॥

Version vom 29. Mai 2018, 11:38 Uhr

Die Yogachudamani Upanishad oder auch Yogachudamanyupanishad (Sanskrit: योगचूडामण्युपनिषद् yoga-cūḍāmaṇy-upaniṣad f.) ist ein Teil der indischen Heiligen Schriften, die Veda genannt werden. Die Yogachudamani Upanishad gehört zum Samaveda und wird außerdem den Yoga Upanishaden zugeordnet.

Sanskrit Text Yogachudamani Upanishad

(Version aus The Yoga Upanishads With the Commentary of Sri-Upanishad-Brahma-Yogin, Adyar Library, Madras 1920)

॥ yoga-cūḍāmaṇy-upaniṣat ॥

yoga-cūḍāmaṇiṃ vakṣye yogināṃ hita-kāmyayā ।

kaivalya-siddhidaṃ gūḍhaṃ sevitaṃ yoga-vittamaiḥ ॥ 1 ॥

āsanaṃ prāṇa-saṃrodhaḥ pratyāhāraś ca dhāraṇā ।

dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ ॥ 2 ॥

ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam ।

ṣaṭ-cakraṃ ṣoḍaśādhāraṃ tri-lakṣyaṃ vyoma-pañcakam ॥ 3 ॥

sva-dehe yo na jānāti tasya siddhiḥ kathaṃ bhavet ।

catur-dalaṃ syād ādhāraṃ svādhiṣṭhānaṃ ca ṣaḍ-dalam ॥ 4 ॥

nābhau daśa-dalaṃ padmaṃ hṛdaye dvā-daśārakam ।

ṣoḍaśāraṃ viśuddhākhyaṃ bhrū-madhye dvi-dalaṃ tathā ॥ 5 ॥

sahasra-dala-saṅkhyātaṃ brahma-randhre mahā-pathi ।

ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam ॥ 6 ॥

yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate ।

kāmākhyaṃ tu guda-sthāne paṅkajaṃ tu catur-dalam ॥ 7 ॥

tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā ।

tasya madhye mahā-liṅgaṃ paścimābhimukhaṃ sthitam ॥ 8 ॥

nābhau tu maṇi-vad bimbaṃ yo jānāti sa yoga-vit ।

tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat ॥ 9 ॥

tri-koṇaṃ tat puraṃ vahner adho meḍhrāt pratiṣṭhitam ।

samādhau paramaṃ jyotir anantaṃ viśvato-mukham ॥ 10 ॥

tasmin dṛṣṭe mahā-yoge yātāyāto na vidyate ।

sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayam ॥ 11 ॥

svādhiṣṭhāśrayād asmān meḍhram evabhidhīyate ।

tantunā maṇi-vat proto yo'tra kandaḥ suṣumnayā ॥ 12 ॥

tan nābhi-maṇḍale cakraṃ procyate maṇi-pūrakam ।

dvā-daśāre mahā-cakre puṇya-pāpa-vivarjite ॥ 13 ॥

tāvaj jīvo bhramaty evaṃ yāvat tattvaṃ na vindati ।

ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ khagāṇḍa-vat ॥ 14 ॥

tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvi-saptatiḥ ।

teṣu nāḍī-sahasreṣu dvi-saptatir udāhṛtā ॥ 15 ॥

pradhānāḥ prāṇa-vāhinyo bhūyas tāsu daśa smṛtāḥ ।

iḍā ca piṅgalā caiva suṣumnā ca tṛtīyagā ॥ 16 ॥

gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī ।

alambusā kuhūś caiva śaṅkhinī daśamī smṛtā ॥ 17 ॥

etan nāḍī-mahācakraṃ jñātavyaṃ yogibhiḥ sadā ।

iḍā vāme sthitā bhāge dakṣiṇe piṅgalā sthitā ॥ 18 ॥

suṣumnā madhya-deśe tu gāndhārī vāma-cakṣuṣi ।

dakṣiṇe hasti-jihvā ca pūṣā karṇe tu dakṣiṇe ॥ 19 ॥

yaśasvinī vāma-karṇe cānane cāpy alambusā ।

kuhūś ca liṅga-deśe tu mūla-sthāne tu śaṅkhinī ॥ 20 ॥

evaṃ dvāraṃ samāśritya tiṣṭhante nāḍayaḥ kramāt ।

iḍā-piṅgalā-sauṣumnāḥ prāṇa-mārge ca saṃsthitāḥ ॥ 21 ॥

satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ ।

prāṇāpāna-samānākhyā vyānodānau ca vāyavaḥ ॥ 22 ॥

nāgaḥ kūrmo'tha kṛkaro deva-datto dhanañ-jayaḥ ।

hṛdi prāṇaḥ sthito nityam apāno guda-maṇḍale ॥ 23 ॥

samāno nābhi-deśe tu udānaḥ kaṇṭha-madhyagaḥ ।

vyānaḥ sarva-śarīre tu pradhānāḥ pañca-vāyavaḥ ॥ 24 ॥

udgāre nāga ākhyātaḥ kūrma unmīlane tathā ।

kṛkaraḥ kṣut-karo jñeyo deva-datto vijṛmbhaṇe ॥ 25 ॥

na jahāti mṛtaṃ vāpi sarva-vyāpī dhanañ-jayaḥ ।

ete nāḍīṣu sarvāsu bhramante jīva-jantavaḥ ॥ 26 ॥

ākṣipto bhuja-daṇḍena yathoccalati kandukaḥ ।

prāṇāpāna-samākṣiptas tathā jīvo na tiṣṭhati ॥ 27 ॥

prāṇāpāna-vaśo jīvo hy adhaścordhvaṃ ca dhāvati ।

vāma-dakṣiṇa-mārgābhyāṃ cañcalatvān na dṛśyate ॥ 28 ॥

rajju-baddho yathā śyeno gato'py ākṛṣyate punaḥ ।

guṇa-baddhas tathā jīvaḥ prāṇāpānena karṣati ॥ 29 ॥

prāṇāpāna-vaśo jīvo hy adhaścordhvaṃ ca gacchati ।

apānaḥ karṣati prāṇaṃ prāṇāpānena karṣati (em.: prāṇo'pānaṃ ca karṣati) ॥ 30 ॥

ūrdhvādhaḥ-saṃsthitāv etau yo jānāti sa yoga-vit ।

ha-kāreṇa bahir yāti sa-kāreṇa viśet punaḥ ॥ 31 ॥

haṃsa-haṃsety amuṃ mantraṃ jīvo japati sarvadā ।

ṣaṭ-śatāni divā-rātrau sahasrāṇy eka-viṃśatiḥ ॥ 32 ॥

etat-saṅkhyānvitaṃ mantraṃ jīvo japati sarvadā ।

ajapā nāma gāyatrī yogināṃ mokṣadā sadā ॥ 33 ॥

asyāḥ saṅkalpa-mātreṇa sarva-pāpaiḥ pramucyate ।

anayā sadṛśī vidyā anayā sadṛśo japaḥ ॥ 34 ॥

anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati ।

kuṇḍalinyāṃ samudbhūtā gāyatrī prāṇa-dhāriṇī ॥ 35 ॥

prāṇa-vidyā mahā-vidyā yas tāṃ vetti sa veda-vit ।

kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalākṛtiḥ ॥ 36 ॥

brahma-dvāra-mukhaṃ nityaṃ mukhenācchādya tiṣṭhati ।

yena dvāreṇa gantavyaṃ brahmad-vāram anāmayam ॥ 37 ॥

mukhenācchādya tad dvāraṃ prasuptā parameśvarī ।

prabuddhā vahni-yogena manasā marutā saha ॥ 38 ॥

sūci-vad gātram ādāya vrajaty ūrdhvaṃ suṣumnayā ।

udghāṭayet kavāṭaṃ tu yathā kuñcikayā gṛham ।
kuṇḍalinyā tathā yogī mokṣa-dvāraṃ prabhedayet ॥ 39 ॥

kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvātha padmāsanaṃ

gāḍhaṃ vakṣasi saṃnidhāya cubukaṃ dhyānaṃ ca tacceṣṭitam ।

vāraṃ vārama pānam ūrdhvam anilaṃ procchārayet pūritaṃ

muñcan prāṇam upaiti bodham atulaṃ śakti-prabhāvān naraḥ ॥ 40 ॥

aṅgānāṃ mardanaṃ kṛtvā śrama-saṃjāta-vāriṇā ।

kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret ॥ 41 ॥

brahma-cārī mitāhārī yogī yoga-parāyaṇaḥ ।

abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā ॥ 42 ॥

su-snigdha-madhurāhāraś caturthāṃśāvaśeṣitaḥ ।

bhuñjate śiva-saṃprītyā mitāhārī sa ucyate ॥ 43 ॥

kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalākṛtiḥ ।

bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā sadā ॥ 44 ॥

mahā-mudrā nabho-mudrā oḍyāṇaṃ ca jalandharam ।

mūla-bandhaṃ ca yo vetti sa yogī mukti-bhājanam ॥ 45 ॥

pārṣṇi-ghātena saṃpīḍya yonim ākuñcayed dṛḍham ।

apānam ūrdhva mākṛṣya mūla-bandho'yam ucyate ॥ 46 ॥

apāna-prāṇayor aikyaṃ kṣayān mūtra-purīṣayoḥ ।

yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt ॥ 47 ॥

oḍyāṇaṃ kurute yasmād aviśrāntaṃ mahā-khagaḥ ।

oḍḍiyāṇaṃ tad eva syān mṛtyu-mātaṅga-kesarī ॥ 48 ॥

udarāt paścimaṃ tāṇam adho nābher nigadyate ।

oḍyāṇam udare bandhas tatra bandho vidhīyate ॥ 49 ॥

badhnāti hi śiro-jātam adhogāmi nabho-jalam ।

tato jālan-dharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ ॥ 50 ॥

jālan-dhare kṛte bandhe kaṇṭha-duḥkhaugha-nāśane (l.v.: kaṇṭha-saṅkoca-lakṣaṇe) ।

na pīyūṣaṃ pataty agnau na ca vāyuḥ pradhāvati ॥ 51 ॥

kapāla-kuhare jihvā praviṣṭā viparītagā ।

bhruvor antar-gatā dṛṣṭir mudrā bhavati khe-carī ॥ 52 ॥

na rogo maraṇaṃ tasya na nidrā na kṣudhā tṛṣā ।

na ca mūrcchā bhavet tasya yo mudrāṃ vetti khe-carīm ॥ 53 ॥

pīḍyate na ca rogeṇa lipyate na sa karmabhiḥ ।

bādhyate na ca kenāpi yo mudrāṃ vetti khe-carīm ॥ 54 ॥

cittaṃ carati khe yasmāj jihvā carati khe yataḥ ।

teneyaṃ khe-carī mudrā sarva-siddha-namas-kṛtā ॥ 55 ॥

bindu-mūla-śarīraṇi sirā yatra pratiṣṭhitāḥ ।

bhāvayantī śarīrāṇi ā-pāda-tala-mastakam ॥ 56 ॥

khe-caryā mudritaṃ yena vivaraṃ lambikordhvataḥ ।

na tasya kṣīyate binduḥ kāminyāliṅgitasya ca ॥ 57 ॥

yāvad binduḥ sthito dehe tāvan mṛtyu-bhayaṃ kutaḥ ।

yāvad baddhā nabho-mudrā tāvad bindur na gacchati ॥ 58 ॥

jvalito'pi yathā binduḥ saṃprāptaś ca hutāśanam ।

vrajaty ūrdhvaṃ gataḥ śaktyā niruddho yoni-mudrayā ॥ 59 ॥

sa punar dvi-vidho binduḥ pāṇḍaro lohitas tathā ।

pāṇḍaraṃ śuklam ity āhur lohitākhyaṃ mahā-rajaḥ ॥ 60 ॥

sindūra-vrāta-saṅkāśaṃ ravi-sthāna-sthitaṃ rajaḥ ।

śaśi-sthāna-sthitaṃ śuklaṃ tayor aikyaṃ su-durlabham ॥ 61 ॥

bindur brahmā rajaḥ śaktir bindur indū rajo raviḥ ।

ubhayoḥ saṅgamād eva prāpyate paramaṃ padam ॥ 62 ॥

vāyunā śakti-cālena preritaṃ ca yathā rajaḥ ।

yāti binduḥ sadaikatvaṃ bhaved divya-vapus tadā ॥ 63 ॥

śuklaṃ candreṇa saṃyuktaṃ rajaḥ sūrya-samanvitam ।

tayoḥ sama-rasaikatvaṃ yo jānāti sa yoga-vit ॥ 64 ॥

śodhanaṃ nāḍi-jālasya cālanaṃ candra-sūryayoḥ ।

rasānāṃ śoṣaṇaṃ caiva mahā-mudrābhidhīyate ॥ 65 ॥

vakṣo-nyasta-hanuḥ prapīḍya su-ciraṃ yoniṃ ca vāmāṅghriṇā

hastābhyām anudhārayan prasaritaṃ pādaṃ tathā dakṣiṇam ।

āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayet

seyaṃ vyādhi-vināśinī su-mahatī mudrā nṛṇāṃ procyate ॥ 66 ॥

candrāṃśena samabhyasya sūryāṃśenābhyaset punaḥ ।

yā tulyā tu bhavet saṅkhyā tato mudrāṃ visarjayet ॥ 67 ॥

na-hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ ।

atibhuktaṃ viṣaṃ ghoraṃ pīyūṣam iva jīryate ॥ 68 ॥

kṣaya-kuṣṭha-gudāvarta-gulmājīrṇa-puro-gamāḥ ।

tasya rogāḥ kṣayaṃ yānti mahā-mudrāṃ tu yo'bhyaset ॥ 69 ॥

kathiteyaṃ mahā-mudrā mahā-siddhi-karī nṛṇām ।

gopanīyā prayatnena na deyā yasya kasya-cit ॥ 70 ॥

padmāsanaṃ samāruhya sama-kāyaśiro-dharaḥ ।

nāsāgra-dṛṣṭir ekānte japed oṅ-kāram avyayam ॥ 71 ॥

oṃ nityaṃ śuddhaṃ buddhaṃ nirvikalpaṃ nirañjanaṃ nirākhyātam anādi-nidhanam ekaṃ turīyaṃ yad bhūtaṃ bhavad bhaviṣyat parivartamānaṃ sarvadā'navacchinnaṃ paraṃ brahma | tasmāj jātā parā śaktiḥ svayaṃ-jyotir-ātmikā । ātmana ākāśaḥ saṃbhūtaḥ । ākāśād vāyuḥ । vāyor agniḥ । agner āpaḥ । adbhyaḥ pṛthivī । eteṣāṃ pañca-bhūtānāṃ patayaḥ pañca sadā-śiveśvara-rudra-viṣṇu-brahmāṇaś ceti । teṣāṃ brahmaviṣṇu-rudrāś cotpatti-sthiti-laya-kartāraḥ । rājaso brahmā sāttviko viṣṇus tāmaso rudra iti | ete trayo guṇa-yuktāḥ । brahmā devānāṃ prathamaḥ saṃbabhūva । dhātā ca sṛṣṭau viṣṇuś ca sthitau rudraś ca nāśe bhogāya candraḥ (iti) prathamajā babhūvuḥ । eteṣāṃ brahmaṇo lokā deva-tiryaṅ-na- ra-sthāvarāś ca jāyante । teṣāṃ manuṣyādīnāṃ pañca-bhūta-samavāyaḥ śarīram । jñāna-karmendriyair

jñāna-viṣayaiḥ prāṇādi-pañca-vāyu-mano-buddhi-cittāhaṅ-kāraiḥ

sthūla-kalpitaiḥ so'pi sthūla-prakṛtir-ity ucyate । jñāna-karmendriyair

jñāna-viṣayaiḥ prāṇādi-pañca-vāyu-mano-buddhibhiś ca

sūkṣma-stho'pi liṅga mevety ucyate । guṇa-traya-yuktaṃ kāraṇam । sarveṣā mevaṃ trīṇi śarīrāṇi vartante । jāgrat-svapna-suṣupti- turīyāś cety avasthāś catasraḥ tāsām avasthānām adhipatayaś catvāraḥ puruṣā viśva-taijasa-prājñātmānaś ceti ।

viśvo hi sthūla-bhuṅ nityaṃ taijasaḥ pravivikta-bhuk ।

ānanda-bhuk tathā prājñaḥ sarva-sākṣīty ataḥ paraḥ ॥ 72 ॥

praṇavaḥ sarvadā tiṣṭhet sarva-jīveṣu bhogataḥ ।

abhirāmas tu sarvāsu hy avasthāsu hy adho-mukhaḥ ॥ 73 ॥

akāra ukāro makāraś ceti trayo varṇās trayo vedās trayo lokās trayo guṇās trayo (trīṇy) akṣarāṇi evaṃ praṇavaḥ prakāśate ।

akāro jāgrati netre vartate sarva-jantuṣu ।

ukāraḥ kaṇṭhataḥ svapne makāro hṛdi suptitaḥ ॥ 74 ॥

virāḍ viśvaḥ sthūlaś cākāraḥ । hiraṇyagarbhas taijasaḥ sūkṣmaś ca ukāraḥ । kāraṇāvyākṛta--prājñaś ca makāraḥ ।

akāro rājaso rakto brahma cetana ucyate ।

ukāraḥ sāttvikaḥ śuklo viṣṇur itya bhidhīyate ॥ 75 ॥

makāras tāmasaḥ kṛṣṇo rudraś ceti tathocyate ।

praṇavāt prabhavo brahmā praṇavāt prabhavo hariḥ ॥ 76 ॥

praṇavā tprabhavo rudraḥ praṇavo hi paro bhavet ।

akāre līyate brahmā (hy) ukāre līyate hariḥ ॥ 77 ॥

makāre līyate rudraḥ praṇavo hi prakāśate ।

jñāninām ūrdhvago bhūyād ajñān(i)nām adhomukhaḥ ॥ 78 ॥

evaṃ vai praṇavas tiṣṭhed yas taṃ veda sa veda-vit ।

anāhata-sva-rūpeṇa jñāninā mūrdhvago bhavet ॥ 79 ॥

taila-dhārām ivācchinnaṃ dīrgha-ghaṇṭā-nināda-vat ।

praṇavasya dhvanis tad-vat tad-agraṃ brahma cocyate ॥ 80 ॥

jyotir-mayaṃ tad-agraṃ syād avācyaṃ buddhi-sūkṣmataḥ ।

dadṛśur ye mahātmāno yas taṃ veda sa veda-vit ॥ 81 ॥

jāgran-netra-dvayor madhye haṃsa eva prakāśate ।

sakāraḥ khe-carī proktas tvaṃ-padaṃ ceti niścitam ॥ 82 ॥

hakāraḥ parameśaḥ syāt tat-padaṃ ceti niścitam ।

sakāro dhyāyate jantur hakāro hi bhaved dhṛvam ॥ 83 ॥

indriyair badhyate jīva ātmā caiva na badhyate ।

mamatvena bhavej jīvo nirmamatvena kevalaḥ ॥ 84 ॥

bhūr bhuvaḥ svar ime lokāḥ soma-sūryāgni-devatāḥ ।

yasya mātrāsu tiṣṭhanti tat paraṃ jyotir om iti ॥ 85 ॥

icchā kriyā tathā jñānaṃ brāhmī raudrī ca vaiṣṇavī ।

tridhā mātrā-sthitir yatra tat paraṃ jyotir om iti ॥ 86 ॥

vacasā taj japen nityaṃ vapuṣā tat samabhyaset ।

manasā taj japen nityaṃ tat paraṃ jyotir omi ti ॥ 87 ॥

śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā ।

na sa lipyati pāpena padma-pattram ivāmbhasā ॥ 88 ॥

cale vāte calo bindur niścale niścalo bhavet ।

yogī sthāṇutvam āpnoti tato vāyuṃ nirundhayet ॥ 89 ॥

yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati । maraṇaṃ tasya niṣkrāntistato vāyuṃ nirundhayet ॥ 90॥ yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati । yāvaddṛṣṭirbhruvormadhye tāvatkālaṃ bhayaṃ kutaḥ ॥ 91॥ alpakālabhayādbrahmanprāṇāyamaparo bhavet । yogino munaścaiva tataḥ prāṇānnirodhayet ॥ 92॥ ṣaḍviṃśadaṅgulirhaṃsaḥ prayāṇaṃ kurute bahiḥ । vāmadakṣiṇamārgeṇa prāṇāyāmo vidhīyate ॥ 93॥ śuddhimeti yadā sarvaṃ nāḍīcakraṃ malākulam । tadaiva jāyate yogī prāṇasaṃgrahaṇakṣamaḥ ॥ 94॥ baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet । dhārayedvā yathāśaktyā bhūyaḥ sūryeṇa recayet ॥ 95॥ amṛtodadhisaṃkāśaṃ gokṣīradhavalopamam । dhyātvā candramasaṃ bimbaṃ prāṇāyāme sukhī bhavet ॥ 96॥ sphuratprajvalasaṃjvālāpūjyamādityamaṇḍalam । dhyātvā hṛdi sthitaṃ yogī prāṇāyāme sukhī bhavet ॥ 97॥ prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recaye- tpītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā । sūryācandramasoranena vidhinā bindudvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsadvayādūrdhvataḥ ॥ 98॥ yatheṣṭadhāraṇaṃ vāyoranalasya pradīpanam । nādābhivyaktirārogyaṃ jāyate nāḍiśodhanāt ॥ 99॥ prāṇo dehasthito yāvadapānaṃ tu nirundhayet । ekaśvāsamayī mātrā ūrdhvādho gagane gatiḥ ॥ 100॥ recakaḥ pūrakaścaiva kumbhakaḥ praṇavātmakaḥ । prāṇāyāmo bhavedevaṃ mātrādvādaśasaṃyutaḥ ॥ 101॥ mātrādvādaśasaṃyuktau divākaraniśākarau । doṣajālamabadhnantau jñātavyau yogibhiḥ sadā ॥ 102॥ pūrakaṃ dvādaśaṃ kuryātkumbhakaṃ ṣoḍaśaṃ bhavet । recakaṃ daśa coṅkāraḥ prāṇāyāmaḥ sa ucyate ॥ 103॥ adhame dvādaśamātrā madhyame dviguṇā matā । uttame triguṇā proktā prāṇāyāmasya nirṇayaḥ ॥ 104॥ adhame svedajananaṃ kampo bhavati madhyame । uttame sthānamāpnoti tato vāyuṃ nirundhayet ॥ 105॥ baddhapadmāsano yogī namaskṛtya guruṃ śivam । nāsāgradṛṣṭirekākī prāṇāyāmaṃ samabhyaset ॥ 106॥ dvārāṇāṃ nava saṃnirudhya marutaṃ badhvā dṛḍhāṃ dhāraṇāṃ nītvā kālamapānavahnisahitaṃ śaktyā samaṃ cālitam । ātmadhyānayutastvanena vidhinā ghrinyasya mūrdhni sthiraṃ yāvattiṣṭhati tāvadeva mahatāṃ saṅgo na saṃstūyate ॥ 107॥ prāṇāyāmo bhavedevaṃ pātakendhanapāvakaḥ । bhavodadhimahāsetuḥ procyate yogibhiḥ sadā ॥ 108॥ āsanena rujaṃ hanti prāṇāyāmena pātakam । vikāraṃ mānasaṃ yogī pratyāhāreṇa muñcati ॥ 109॥ dhāraṇābhirmanodhairyaṃ yāti caitanyamadbhutam । samādhau mokṣamāpnoti tyaktvā karma śubhāśubham ॥ 110॥ prāṇāyāmadviṣaṭkena pratyāhāraḥ prakīrtitaḥ । pratyāhāradviṣaṭkena jāyate dhāraṇā śubhā ॥ 111॥ dhāraṇādvādaśa proktaṃ dhyānaṃ yogaviśāradaiḥ । dhyānadvādaśakenaiva samādhirabhidhīyate ॥ 112॥ yatsamādhau paraṃjyotiranantaṃ viśvatomukham । tasmindṛṣṭe kriyākarma yātāyāto na vidyate ॥ 113॥ saṃbaddhāsanameḍhramaṅghriyugalaṃ karṇākṣināsāpuṭa- dvārādyaṅgulibhirniyamya pavanaṃ vaktreṇa vā pūritam । badhvā vakṣasi bahvayānasahitaṃ mūrdhni sthiraṃ dhāraye- devaṃ yānti viśeṣatattvasamatāṃ yogīśvarāstanmanaḥ ॥ 114॥ gaganaṃ pavane prāpte dhvanirutpadyate mahān । ghaṇṭādīnāṃ pravādyānāṃ nādasiddhirudīritā ॥ 115॥ prāṇāyāmena yuktena sarvarogakṣayo bhavet । prāṇāyāmaviyuktebhyaḥ sarvarogasamudbhavaḥ ॥ 116॥ hikkā kāsastathā śvāsaḥ śiraḥkarṇākṣivedanāḥ । bhavanti vividhā rogāḥ pavanavyatyayakramāt ॥ 117॥ yathā siṃho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ । tathaiva sevito vāyuranyathā hanti sādhakam ॥ 118॥ yuktaṃyuktaṃ tyajedvāyuṃ yuktaṃyuktaṃ prapūrayet । yuktaṃyuktaṃ prabadhnīyādevaṃ siddhimavāpnuyāt ॥ 119॥ caratāṃ cakṣurādīnāṃ viṣayeṣu yathākramam । yatpratyāharaṇaṃ teṣāṃ pratyāharaḥ sa ucyate ॥ 120॥ yathā tṛtīyakāle tu raviḥ pratyāharetprabhām । tṛtīyaṅgasthito yogī vikāraṃ manasaṃ haredītyupaniṣat । oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇa- mastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ iti yogacūḍāmaṇyupaniṣatsamāptā ॥

Siehe auch