Yoga Taravali

Aus Yogawiki

Das Yogataravali wird Adi Shankaracharya zugeschrieben. Einige Wissenschaftler sind jedoch der Meinung, dass dies nicht der Fall ist, da es in dieser Zeit üblich war, dass Komponisten von Hymnen und Versen ihre Werke aus Bescheidenheit und Demut einem Meister oder einer Person mit einem hohen spirituellen Status zuordneten. Tārāvalī (तारावली) (von tāra) bedeutet eine 'Reihe von Tönen' und bedeutet auch Name einer Komposition. Das Yoga Taravali besteht aus 29 Versen, die den Weg des Pranas, des Geistes, der Bandhas, des Körpers, der Kundalini-Energie und die endgültige Kulmination in Samadhi beschreiben.

yogatārāvalī
   :vande gurūṇāṃ caraṇāravinde sandarśitasvātmasukhāvabodhe |
   :janasya ye jāṅgalikāyamāne saṃsārahālāhalamohaśāntyai || 1||

Übersetzung: Ich grüße die Lotosfüße meines Gurus, die das Wissen und die Glückseligkeit des Atman erfahren haben, und die als Arzt dienen, um die Verblendung der Menschen zu beseitigen, die durch das Gift von Samsara.

   :sadāśivoktāni sapādalakṣalayāvadhānāni vasanti loke |
   :nādānusandhānasamādhimekaṃ manyāmahe mānyatamaṃ layānām || 2||

Übersetzung: In dieser Welt gibt es eintausendfünfundzwanzigtausend Laya Yoga - den Yoga der Absorption in der Natur - Meditationen, die von Lord Shiva erzählt wurden. Von diesen halte ich den Samadhi, der durch die Meditation auf den Anahata-Klang herbeigeführt wird, für die beste.

   :sarecapūrairanilasya kumbhaiḥ sarvāsu nāḍīṣu viśodhitāsu |
   :anāhatākhyo bahubhiḥ prakārairantaḥ pravarteta sadā ninādaḥ || 3||

Übersetzung: Wenn durch rechaka, das Ausatmen, puraka, das Einatmen, und kumbhaka, das Zurückhalten der Luft, alle nadis, die Kanäle für den Pranafluss, gereinigt werden, dann steigt das Wissen von selbst aus dem Lotos des Anahata Chakra; dieses Wissen kann nur von einem selbst erkannt werden.

   :nādānusandhāna namo'stu tubhyaṃ tvāṃ sādhanaṃ tattvapadasya jāne |
   :bhavatprasādātpavanena sākaṃ vilīyate viṣṇupade mano me || 4||

Übersetzung: O, Meditation über den Anahata Klang, ich grüße dich. Ich weiß, dass du das höchste Ziel bist unter den Laya Yogas bist. Durch deine Gnade verschmelzen mein Prana und mein Geist mit den Füßen des Herrn oder dem höchsten Zustand.

   :jālandharoḍyāṇanamūlabandhāñjalpanti kaṇṭhodarapāyumūlān |
   :bandhatraye'sminparicīyamāne bandhaḥ kuto dāruṇakālapāśāt || 5||

Übersetzung: Die Bandhakas (Bandhas), Energieschlösser, von Jalandhara, Uddyana und Mula, müssen jeweils in der Kehle, im Magen und an der Unterseite des Anus praktiziert werden. Wenn man diese drei Energieschlösser gut kennt und praktiziert, wie kann die grausame Schlinge der Zeit einen binden?

   :oḍyāṇajālandharamūlabandhairunnidritāyāmuragāṅganāyām |
   :pratyaṅmukhatvātpraviśansuṣumnāṃ gamāgamau muñcati gandhavāhaḥ || 6||
   :utthāpitādhārahutāśanolkairākuñcanaiḥ śaśvadapānavāyoḥ |
   :santāpitāccandramasaḥ patantīṃ pīyūṣadhārāṃ pibatīha dhanyaḥ || 7||
   :bandhatrayābhyāsavipākajātāṃ vivarjitāṃ recakapūrakābhyām |
   :viśoṣayantīṃ viṣayapravāhaṃ vidyāṃ bhaje kevalakumbharūpām || 8||
   :anāhate cetasi sāvadhānairabhyāsaśūrairanubhūyamānā |
   :saṃstambhitaśvāsamanaḥpracārā sā jṛmbhate kevalakumbhakaśrīḥ || 9||
   :sahasraśaḥ santu haṭheṣu kumbhāḥ sambhāvyate kevalakumbha eva |
   :kumbhottame yatra tu recapūrau prāṇasya na prākṛtavaikṛtākhyau || 10||
   :trikūṭanāmni stimite'ntaraṅge khe stambhite kevalakumbhakena |
   :prāṇānilo bhānuśaśāṅkanāḍyau vihāya sadyo vilayaṃ prayāti || 11||
   :pratyāhṛtaḥ kevalakumbhakena prabuddhakuṇḍalyupabhuktaśeṣaḥ |
   :prāṇaḥ pratīcīnapathena mandaṃ vilīyate viṣṇupadāntarāle || 12||
   :niraṅkuśānāṃ śvasanodgamānāṃ nirodhanaiḥ kevalakumbhakākhyaiḥ |
   :udeti sarvendriyavṛttiśūnyo marullayaḥ ko'pi mahāmatīnām || 13||
   :na dṛṣṭilakṣyāṇi na cittabandho na deśakālau na ca vāyurodhaḥ |
   :na dhāraṇādhyānapariśramo vā samedhamāne sati rājayoge || 14||
   :aśeṣadṛśyojjhitadṛṅmayānāmavasthitānāmiha rājayoge |
   :na jāgaro nāpi suṣuptibhāvo na jīvitaṃ no maraṇaṃ vicitram || 15||
   :ahammamatvādvyapahāya sarva śrīrājayoge sthiramānasānām |
   :na draṣṭṛtā nāsti ca dṛśyabhāvaḥ sā jṛmbhate kevalasaṃvideva || 16||
   :netre yayonmeṣanimeṣaśūnye vāyuryayā varjitarecapūraḥ |
   :manaśca saṅkalpavikalpaśūnyaṃ manonmanī sā mayi sannidhattām || 17||
   :cittendriyāṇāṃ ciranigraheṇa śvāsapracāre śamite yamīndrāḥ |
   :nivātadīpā iva niścalāṅgāḥ manonmanīmagnadhiyo bhavanti || 18||
   :unmanyavasthādhigamāya vidvan upāyamekaṃ tava nirdiśāmaḥ |
   :paśyannudāsīnatayā prapañcaṃ saṅkalpamunmūlaya sāvadhānaḥ || 19||
   :prasahya saṅkalpaparaṃparāṇāṃ saṃbhedane santatasāvadhānam |
   :ālambanāśādapacīyamānaṃ śanaiḥ śanaiḥ śāntimupaiti cetaḥ || 20||
   :niśvāsalopairnibhṛtaiḥ śarīrairnetrāmbujairardhanimīlitaiśca |
   :āvirbhavantīmamanaskamudrāmālokayāmo munipuṅgavānām || 21||
   :amī yamīndrāḥ sahajāmanaskā-dahaṃmamatve śithilāyamāne |
   :manotigaṃ mārutavṛttiśūnyaṃ gacchanti bhāvaṃ gaganāvaśeṣam || 22||
   :nivartayantīṃ nikhilendriyāṇi pravartayantīṃ paramātmayogam |
   :saṃvinmayīṃ tāṃ sahajāmanaskāṃ kadā gamiṣyāmi gatānyabhāvaḥ || 23||
   :pratyagvimarśātiśayena puṃsāṃ prācīnagandheṣu palāyiteṣu |
   :prādurbhavetkācidajāḍyanidrā prapañcacintāṃ parivarjayantī || 24||
   :vicchinnasaṅkalpavikalpamūle niḥśeṣanirmūlitakarmajāle |
   :nirantarābhyāsanitāntabhadrā sā jṛmbhate yogini yoganidrā || 25||
   :viśrāntimāsādya turīyatalpe viśvādyavasthātritayoparisthe |
   :saṃvinmayīṃ kāmapi sarvakālaṃ nidrāṃ sakhe nirviśa nirvikalpām || 26||
   :prakāśamāne paramātmabhānau naśyatyavidyātimire samaste |
   :aho budhā nirmaladṛṣṭayo'pi kiñcinna paśyanti jagatsamagram || 27||
   :siddhiṃ tathāvidhamanovilayāṃ samādhau
   :śrīśailaśa‍्ṛṅgakuhareṣu kadopalapsye |
   :gātraṃ yadā mama latāḥ pariveṣṭayanti
   :karṇe yadā viracayanti khagāśca nīḍān || 28||
   :vicaratu matireṣā nirvikalpe samādhau
   :kucakalaśayuge vā kṛṣṇasārekṣaṇānām |
   :caratu jaḍamate vā sajjanānāṃ mate vā
   :matikṛtaguṇadoṣā māṃ vibhuṃ na spṛśanti || 29||

|| iti śrī ādi śaṅkarabhagavatpāda viracitaṃ yogatārāvalī sampūrṇam ||


योगतारावली
वन्दे गुरूणां चरणारविन्दे सन्दर्शितस्वात्मसुखावबोधे ।
जनस्य ये जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥ १॥
सदाशिवोक्तानि सपादलक्षलयावधानानि वसन्ति लोके ।
नादानुसन्धानसमाधिमेकं मन्यामहे मान्यतमं लयानाम् ॥ २॥
सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु ।
अनाहताख्यो बहुभिः प्रकारैरन्तः प्रवर्तेत सदा निनादः ॥ ३॥
नादानुसन्धान नमोऽस्तु तुभ्यं त्वां साधनं तत्त्वपदस्य जाने ।
भवत्प्रसादात्पवनेन साकं विलीयते विष्णुपदे मनो मे ॥ ४॥
जालन्धरोड्याणनमूलबन्धाञ्जल्पन्ति कण्ठोदरपायुमूलान् ।
बन्धत्रयेऽस्मिन्परिचीयमाने बन्धः कुतो दारुणकालपाशात् ॥ ५॥
ओड्याणजालन्धरमूलबन्धैरुन्निद्रितायामुरगाङ्गनायाम् ।
प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्नां गमागमौ मुञ्चति गन्धवाहः ॥ ६॥
उत्थापिताधारहुताशनोल्कैराकुञ्चनैः शश्वदपानवायोः ।
सन्तापिताच्चन्द्रमसः पतन्तीं पीयूषधारां पिबतीह धन्यः ॥ ७॥
बन्धत्रयाभ्यासविपाकजातां विवर्जितां रेचकपूरकाभ्याम् ।
विशोषयन्तीं विषयप्रवाहं विद्यां भजे केवलकुम्भरूपाम् ॥ ८॥
अनाहते चेतसि सावधानैरभ्यासशूरैरनुभूयमाना ।
संस्तम्भितश्वासमनःप्रचारा सा जृम्भते केवलकुम्भकश्रीः ॥ ९॥
सहस्रशः सन्तु हठेषु कुम्भाः सम्भाव्यते केवलकुम्भ एव ।
कुम्भोत्तमे यत्र तु रेचपूरौ प्राणस्य न प्राकृतवैकृताख्यौ ॥ १०॥
त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन ।
प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति ॥ ११॥
प्रत्याहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः ।
प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराले ॥ १२॥
निरङ्कुशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः ।
उदेति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम् ॥ १३॥
न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः ।
न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे ॥ १४॥
अशेषदृश्योज्झितदृङ्मयानामवस्थितानामिह राजयोगे ।
न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम् ॥ १५॥
अहम्ममत्वाद्व्यपहाय सर्व श्रीराजयोगे स्थिरमानसानाम् ।
न द्रष्टृता नास्ति च दृश्यभावः सा जृम्भते केवलसंविदेव ॥ १६॥
नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः ।
मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम् ॥ १७॥
चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः ।
निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमग्नधियो भवन्ति ॥ १८॥
उन्मन्यवस्थाधिगमाय विद्वन् उपायमेकं तव निर्दिशामः ।
पश्यन्नुदासीनतया प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः ॥ १९॥
प्रसह्य सङ्कल्पपरंपराणां संभेदने सन्ततसावधानम् ।
आलम्बनाशादपचीयमानं शनैः शनैः शान्तिमुपैति चेतः ॥ २०॥
निश्वासलोपैर्निभृतैः शरीरैर्नेत्राम्बुजैरर्धनिमीलितैश्च ।
आविर्भवन्तीममनस्कमुद्रामालोकयामो मुनिपुङ्गवानाम् ॥ २१॥
अमी यमीन्द्राः सहजामनस्का-दहंममत्वे शिथिलायमाने ।
मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम् ॥ २२॥
निवर्तयन्तीं निखिलेन्द्रियाणि प्रवर्तयन्तीं परमात्मयोगम् ।
संविन्मयीं तां सहजामनस्कां कदा गमिष्यामि गतान्यभावः ॥ २३॥
प्रत्यग्विमर्शातिशयेन पुंसां प्राचीनगन्धेषु पलायितेषु ।
प्रादुर्भवेत्काचिदजाड्यनिद्रा प्रपञ्चचिन्तां परिवर्जयन्ती ॥ २४॥
विच्छिन्नसङ्कल्पविकल्पमूले निःशेषनिर्मूलितकर्मजाले ।
निरन्तराभ्यासनितान्तभद्रा सा जृम्भते योगिनि योगनिद्रा ॥ २५॥
विश्रान्तिमासाद्य तुरीयतल्पे विश्वाद्यवस्थात्रितयोपरिस्थे ।
संविन्मयीं कामपि सर्वकालं निद्रां सखे निर्विश निर्विकल्पाम् ॥ २६॥
प्रकाशमाने परमात्मभानौ नश्यत्यविद्यातिमिरे समस्ते ।
अहो बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति जगत्समग्रम् ॥ २७॥
सिद्धिं तथाविधमनोविलयां समाधौ
श्रीशैलश‍ृङ्गकुहरेषु कदोपलप्स्ये ।
गात्रं यदा मम लताः परिवेष्टयन्ति
कर्णे यदा विरचयन्ति खगाश्च नीडान् ॥ २८॥
विचरतु मतिरेषा निर्विकल्पे समाधौ
कुचकलशयुगे वा कृष्णसारेक्षणानाम् ।
चरतु जडमते वा सज्जनानां मते वा
मतिकृतगुणदोषा मां विभुं न स्पृशन्ति ॥ २९॥

॥ इति श्री आदि शङ्करभगवत्पाद विरचितं योगतारावली सम्पूर्णम् ॥


Hier ist eine Aufzählung von Yoga Taravali: