Shiva Mahimna Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
K (Textersetzung - „/?type=1655882548</rss>“ durch „/rssfeed.xml</rss>“)
 
(14 dazwischenliegende Versionen von 4 Benutzern werden nicht angezeigt)
Zeile 1: Zeile 1:
'''Shiva Mahimna Stotram'''  (Sanskrit: शिव महिम्न: स्तोत्रम् Śiva Mahimnah Stōtram) ist eine Hymne (Stotra) zur Verehrung von Shiva. Der Legende nach wurde Shiva Mahimna Stotram komponiert von einem [[Gandharva]] namens [[Pushpadanta]]. Shiva Mahimna Stotra zählt zusammen mit Shiva Tandava Stotram und Ardhanishvara Ashtakam zu den wichtigsten Hymnen zur Verehrung von Shiva. Gerade an https://www.yoga-vidya.de/yoga-buch/sivananda/feste-und-fasten/25-shivaratri/ Shivaratri wird Shiva Mahimna Stotram gerne rezitiert.
'''Shiva Mahimna Stotram'''  (Sanskrit: शिव महिम्न: स्तोत्रम् Śiva Mahimnah Stōtram) ist eine Hymne (Stotra) zur Verehrung von Shiva. Der Legende nach wurde Shiva Mahimna Stotram komponiert von einem [[Gandharva]] namens [[Pushpadanta]]. Shiva Mahimna Stotra zählt zusammen mit Shiva Tandava Stotram und Ardhanishvara Ashtakam zu den wichtigsten Hymnen zur Verehrung von Shiva. Gerade an [https://www.yoga-vidya.de/yoga-buch/sivananda/feste-und-fasten/25-shivaratri/ Shivaratri] wird Shiva Mahimna Stotram gerne rezitiert.
[[Datei:Shiva und Parvati.jpg|thumb|Shiva und Parvati]]
 
==Shiva Mahimna Stotram Hintergrundsgeschichte==
 
Hier die Legende hinter der Entstehen von Shiva Mahimna [[Stotra]]m, auch Siva [[Mahimna]] Stotra bzw. Sivamahimnastotra genannt:
 
Es war einmal ein Gandharva, ein himmlischer Musiker, namens Pushpadanta. Dieser lebte wie alle Gandharvas zusammen mit den Kinnaras (himmliche Nymphen), Yakshas und Apsaras in den Himmelsebenen.
 
Pushpadanta war ein großer Anhänger [[Shiva]]s. Er war der Anführer der [[Gandharva]]s. Seine [[Zahn|Zähne]] waren wie die Blüten einer [[Jasmin]]blume. So wurde er bei dem [[Name]]n Pushpadanta, ‚Blütenzahn’ gerufen.
 
Pushpadanta hatte die [[Kraft]] sich im [[Himmel]] zu bewegen. Er sammelte [[Blume]]n aus dem [[Garten]] von [[König]] [[Vahu]] in [[Varanasi]], um Shiva zu [[Verehrung|verehren]]. Da er die [[Kraft]] hatte, sich im Himmel zu bewegen, konnten die Gärtner ihn nicht ausfindig machen. Die Gärtner vermuteten dass ein mysteriöses [[Wesen]] mit ein paar übernatürlichen Kräften heimlich Blumen aus dem Garten pflücken würde. Sie machten ein Vorkehrung um ihn zu fangen.
 
Sie verstreuten ein paar Blumen an verschieden Orten im Garten, die zuvor Shiva dargeboten wurden. Sie dachten dass das mysteriöse Wesen auf die Blumen treten würden
Wie gewöhnlich besuchte Pushpadanta den Garten um Blumen zu pflücken. Er ging auf den Blumen die auf dem Boden verteilt waren. Unwissend beleidigte er dadurch Shiva und verlor seine Stärke sich in der [[Luft]] zu bewegen. So konnte Pushpadanta von den Gärtner gefangen genommen und zum König gebracht werden
 
Pushpadanta rezitierte die Shiva Mahimna Stotra, um Shiva günstig zu stimmen und um sich selbst aus seiner [https://www.yoga-vidya.de/psychologische-yogatherapie/einsatzbereiche/beschwerdebilder/angst/ Angst] vor dem König zu befreien den er durch den Blumendiebstahl angegriffen hatte. Durch Shivas [[Gnade]] gewann er die die Stärke wieder zurück und konnte sich wieder durch die Luft bewegen.
 
So ist die Shiva Mahimna Stotra eine machtvolle Hymne, um sich von Angst zu befreien und sich zu lösen von irdischen Verhaftungen.
 
Die Shiva Mahimna Stotra wird in vielen Shiva [[Tempel]]n täglich rezitiert. Es gibt wunderschöne, sehr melodische Rezitationen von Shiva Mahimna Stotra. Shiva Mahimna Stotra eignet sich auch für [[Arati]].
 
 


==Text Shiva Mahimna Stotram==
==Text Shiva Mahimna Stotram==
Zeile 214: Zeile 236:
: kaṇṭhasthitēna paṭhitēna samāhitēna
: kaṇṭhasthitēna paṭhitēna samāhitēna
: suprīṇitō bhavati bhūtapatirmahēśaḥ||43||
: suprīṇitō bhavati bhūtapatirmahēśaḥ||43||
||iti śrīpuṣpadantaviracitaṃ śivamahimnaḥ stōtraṃ sampūrṇam||


===Shiva Mahimna Stotram auf Devanagari===
===Shiva Mahimna Stotram auf Devanagari===
Zeile 221: Zeile 246:
'''शिवमहिम्नः स्तोत्रम्'''
'''शिवमहिम्नः स्तोत्रम्'''


महिम्नह्̣ पारम्̣ त्ē परमविदुस्̣ō यद्यसद्र्̣शी
:महिम्नः पारं ते परमविदुषो यद्यसदृशी
:स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरह्̣।
:स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।
:अथाऽवाच्यह्̣ सर्वह्̣ स्वमतिपरिन्̣आमावधि ग्र्̣न्̣अन्
:अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
:ममाप्य्ēस्̣अ स्त्ōत्र्ē हर निरपवादह्̣ परिकरह्̣॥१॥
:ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥१॥


:अतीतह्̣ पन्थानम्̣ तव च महिमा वान्̇मनसय्ōह्̣
:अतीतः पन्थानं तव च महिमा वाङ्मनसयोः
:अतद्व्याव्र्̣त्त्या यम्̣ चकितमभिधत्त्ē श्रुतिरपि।
:अतद्-व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।
:स कस्य स्त्ōतव्यह्̣ कतिविधगुन्̣अह्̣ कस्य विस्̣अयह्̣
:स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
:पद्ē त्वर्वाचीन्ē पतति न मनह्̣ कस्य न वचह्̣॥२॥
:पदे त्वर्वाचीने पतति न मनः कस्य न वचः॥२॥


:मधुस्फीता वाचह्̣ परममम्र्̣तम्̣ निर्मितवतह्̣
:मधुस्फीता वाचः परमममृतं निर्मितवतः
:तव ब्रह्मन् किम्̣ वागपि सुरगुर्ōर्विस्मयपदम्।
:तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्।
:मम त्व्ēताम्̣ वान्̣ईम्̣ गुन्̣अकथनपुन्̣य्ēन भवतह्̣
:मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
:पुनामीत्यर्थ्ēऽस्मिन् पुरमथन बुद्धिर्व्यवसिता॥३॥
:पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता॥३॥


:तवैश्वर्यम्̣ यत्तज्जगदुदयरक्स्̣आप्रलयक्र्̣त्
:तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
:त्रयीवस्तु व्यस्तम्̣ तिस्रुस्̣उ गुन्̣अभिन्नासु तनुस्̣उ।
:त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।
:अभव्यानामस्मिन् वरद रमन्̣ईयामरमन्̣ईम्
:अभव्यानामस्मिन् वरद रमणीयामरमणीम्
:विहन्तुम्̣ व्याक्र्ōशीम्̣ विदधत इहैक्ē जद्̣अधियह्̣॥४॥
:विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः॥४॥


:किमीहह्̣ किन्̇कायह्̣ स खलु किमुपायस्त्रिभुवनम्
:किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनम्
:किमाधार्ō धाता स्र्̣जति किमुपादान इति च।
:किमाधारो धाता सृजति किमुपादान इति च।
:अतर्क्यैश्वर्य्ē त्वय्यनवसर दुह्̣स्थ्ō हतधियह्̣
:अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
:कुतर्क्ōऽयम्̣ काम्̣श्चित् मुखरयति म्ōहाय जगतह्̣॥५॥
:कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः॥५॥


:अजन्मान्ō ल्ōकाह्̣ किमवयववन्त्ōऽपि जगताम्
:अजन्मानो लोकाः किमवयववन्तोऽपि जगताम्
:अधिस्̣त्̣हातारम्̣ किम्̣ भवविधिरनाद्र्̣त्य भवति।
:अधिष्ठातारं किं भवविधिरनादृत्य भवति।
:अनीश्ō वा कुर्याद्भुवनजनन्ē कह्̣ परिकर्ō
:अनीशो वा कुर्याद्भुवनजनने कः परिकरो
:यत्ō मन्दास्त्वाम्̣ प्रत्यमरवर सम्̣श्ēरत इम्ē॥६॥
:यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे॥६॥


:त्रयी सान्̇ख्यम्̣ य्ōगह्̣ पशुपतिमतम्̣ वैस्̣न्̣अवमिति
:त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
:प्रभिन्न्ē प्रस्थान्ē परमिदमदह्̣ पथ्यमिति च।
:प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।
:रुचीनाम्̣ वैचित्र्याद्र्̣जुकुत्̣इल नानापथजुस्̣आम्̣
:रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
:न्र्̣न्̣आम्ēक्ō गम्यस्त्वमसि पयसामर्न्̣अव इव॥७॥
:नृणामेको गम्यस्त्वमसि पयसामर्णव इव॥७॥


:मह्ōक्स्̣अह्̣ खत्̣वान्̇गम्̣ परशुरजिनम्̣ भस्मफन्̣इनह्̣
:महोक्षः खट्वाङ्गं परशुरजिनं भस्मफणिनः
:कपालम्̣ च्ēतीयत्तव वरद तन्त्र्ōपकरन्̣अम्।
:कपालं चेतीयत्तव वरद तन्त्रोपकरणम्।
:सुरास्ताम्̣ ताम्र्̣द्धिम्̣ दधति तु भवद्भूप्रन्̣इहिताम्̣
:सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
:न हि स्वात्मारामम्̣ विस्̣अयम्र्̣गत्र्̣स्̣न्̣आ भ्रमयति॥८॥
:न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति॥८॥


:ध्रुवम्̣ कश्चित् सर्वम्̣ सकलमपरस्त्वध्रुवमिदम्̣
:ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
:पर्ō ध्रौव्याऽध्रौव्य्ē जगति गदति व्यस्तविस्̣अय्ē।
:परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।
:समस्त्ēऽप्य्ēतस्मिन् पुरमथन तैर्विस्मित इव
:समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
:स्तुवन् जिह्र्ēमि त्वाम्̣ न खलु ननु ध्र्̣स्̣त्̣आ मुखरता॥९॥
:स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता॥९॥


:तवैश्वर्यम्̣ यत्नाद्यदुपरि विरिञ्चिर्हरिरधह्̣
:तवैश्वर्यं यत्नाद्-यदुपरि विरिञ्चिर्हरिरधः
:परिच्छ्ēतुम्̣ यातावनिलमनलस्कन्धवपुस्̣अह्̣।
:परिच्छेतुं यातावनिलमनलस्कन्धवपुषः।
:तत्ō भक्तिश्रद्धाभरगुरुग्र्̣न्̣अद्भ्याम्̣ गिरिश यत्
:ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
:स्वयम्̣ तस्थ्ē ताभ्याम्̣ तव किमनुव्र्̣त्तिर्न फलति॥१०॥
:स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति॥१०॥


:अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरम्̣
:अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
:दशास्य्ō यद्बाहूनभ्र्̣तरन्̣अकन्̣द्̣ऊपरवशान्।
:दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान्।
:शिरह्̣पद्मश्र्ēन्̣ईरचितचरन्̣आम्भ्ōरुहबल्ēह्̣
:शिरःपद्मश्रेणी-रचितचरणाम्भोरुहबलेः
:स्थिरायास्त्वद्भक्त्ēस्त्रिपुरहर विस्फूर्जितमिदम्॥११॥
:स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्॥११॥


:अमुस्̣य त्वत्स्ēवासमधिगतसारम्̣ भुजवनम्
:अमुष्य त्वत्सेवा-समधिगतसारं भुजवनम्
:बलात् कैलास्ēऽपि त्वदधिवसतौ विक्रमयतह्̣।
:बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः।
:अलभ्यापाताल्ēऽप्यलसचलितान्̇गुस्̣त्̣हशिरसि
:अलभ्यापातालेऽप्यलसचलिताङ्गुष्ठशिरसि
:प्रतिस्̣त्̣हा त्वय्यासीद्ध्रुवमुपचित्ō मुह्यति खलह्̣॥१२॥
:प्रतिष्ठा त्वय्यासीद्-ध्रुवमुपचितो मुह्यति खलः॥१२॥


:यद्र्̣द्धिम्̣ सुत्राम्न्̣ō वरद परम्ōच्चैरपि सतीम्̣
:यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
:अधश्चक्र्ē बान्̣अह्̣ परिजनविध्ēयत्रिभुवनह्̣।
:अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।
:न तच्चित्रम्̣ तस्मिन् वरिवसितरि त्वच्चरन्̣अय्ōह्̣
:न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
:न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिह्̣॥१३॥
:न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः॥१३॥


:अकान्̣द्̣अब्रह्मान्̣द्̣अक्स्̣अयचकितद्ēवासुरक्र्̣पा
:अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
:विध्ēयस्याऽऽसीद्यस्त्रिनयन विस्̣अम्̣ सम्̣ह्र्̣तवतह्̣।
:विधेयस्याऽऽसीद्-यस्त्रिनयन विषं संहृतवतः।
:स कल्मास्̣अह्̣ कन्̣त्̣ह्ē तव न कुरुत्ē श्रियमह्ō
:स कल्माषः कण्ठे तव न कुरुते श्रियमहो
:विकार्ōऽपि श्लाघ्य्ō भुवनभयभन्̇गव्यसनिनह्̣॥१४॥
:विकारोऽपि श्लाघ्यो भुवन-भयभङ्ग-व्यसनिनः॥१४॥


:असिद्धार्था नैव क्वचिदपि सद्ēवासुरनर्ē
:असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
:निवर्तन्त्ē नित्यम्̣ जगति जयिन्ō यस्य विशिखाह्̣।
:निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
:स पश्यन्नीश त्वामितरसुरसाधारन्̣अमभूत्
:स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
:स्मरह्̣ स्मर्तव्यात्मा न हि वशिस्̣उ पथ्यह्̣ परिभवह्̣॥१५॥
:स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः॥१५॥


:मही पादाघाताद्व्रजति सहसा सम्̣शयपदम्
:मही पादाघाताद्-व्रजति सहसा संशयपदम्
:पदम्̣ विस्̣न्̣ōर्भ्राम्यद्भुजपरिघरुग्न्̣अग्रहगन्̣अम्।
:पदं विष्णोर्भ्राम्यद्भुज-परिघ-रुग्ण-ग्रहगणम्।
:मुहुर्द्यौर्दौस्थ्यम्̣ यात्यनिभ्र्̣तजत्̣आताद्̣इततत्̣आ
:मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
:जगद्रक्स्̣आयै त्वम्̣ नत्̣असि ननु वामैव विभुता॥१६॥
:जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥१६॥


:वियद्व्यापी तारागन्̣अगुन्̣इतफ्ēन्ōद्गमरुचिह्̣
:वियद्व्यापी तारागण-गुणित-फेनोद्गम-रुचिः
:प्रवाह्ō वाराम्̣ यह्̣ प्र्̣स्̣अतलघुद्र्̣स्̣त्̣अह्̣ शिरसि त्ē।
:प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।
:जगद्द्वीपाकारम्̣ जलधिवलयम्̣ त्ēन क्र्̣तमिति
:जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
:अन्ēनैव्ōन्न्ēयम्̣ ध्र्̣तमहिम दिव्यम्̣ तव वपुह्̣॥१७॥
:अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः॥१७॥


:रथह्̣ क्स्̣ōन्̣ई यन्ता शतध्र्̣तिरग्ēन्द्र्ō धनुरथ्ō
:रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
:रथान्̇ग्ē चन्द्रार्कौ रथचरन्̣अपान्̣इह्̣ शर इति।
:रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति।
:दिधक्स्̣ōस्त्ē क्ōऽयम्̣ त्रिपुरत्र्̣न्̣अमाद्̣अम्बरविधिह्̣
:दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-विधिः
:विध्ēयैह्̣ क्रीद्̣अन्त्य्ō न खलु परतन्त्राह्̣ प्रभुधियह्̣॥१८॥
:विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः॥१८॥


:हरिस्त्ē साहस्रम्̣ कमलबलिमाधाय पदय्ōह्̣
:हरिस्ते साहस्रं कमल-बलिमाधाय पदयोः
:यद्ēक्ōन्ē तस्मिन् निजमुदहरन्न्ēत्रकमलम्।
:यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्।
:गत्ō भक्त्युद्र्ēकह्̣ परिन्̣अतिमसौ चक्रवपुस्̣अह्̣
:गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
:त्रयान्̣आम्̣ रक्स्̣आयै त्रिपुरहर जागर्ति जगताम्॥१९॥
:त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्॥१९॥


:क्रतौ सुप्त्ē जाग्रत् त्वमसि फलय्ōग्ē क्रतुमताम्
:क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमताम्
:क्व कर्म प्रध्वस्तम्̣ फलति पुरुस्̣आराधनम्र्̣त्ē।
:क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
:अतस्त्वाम्̣ सम्प्र्ēक्स्̣य क्रतुस्̣उ फलदानप्रतिभुवम्
:अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवम्
:श्रुतौ श्रद्धाम्̣ बध्वा द्र्̣द्̣हपरिकरह्̣ कर्मसु जनह्̣॥२०॥
:श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः॥२०॥


:क्रियादक्स्̣ō दक्स्̣अह्̣ क्रतुपतिरधीशस्तनुभ्र्̣ताम्
:क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम्
:र्̣स्̣ईन्̣आमार्त्विज्यम्̣ शरन्̣अद सदस्याह्̣ सुरगन्̣आह्̣।
:ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः।
:क्रतुभ्रम्̣शस्त्वत्तह्̣ क्रतुफलविधानव्यसनिनह्̣
:क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
:ध्रुवम्̣ कर्तुम्̣ श्रद्धा विधुरमभिचाराय हि मखाह्̣॥२१॥
:ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः॥२१॥


:प्रजानाथम्̣ नाथ प्रसभमभिकम्̣ स्वाम्̣ दुहितरम्
:प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरम्
:गतम्̣ र्ōहिद्भूताम्̣ रिरमयिस्̣उम्र्̣स्̣यस्य वपुस्̣आ।
:गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।
:धनुस्̣पान्̣ēर्यातम्̣ दिवमपि सपत्राक्र्̣तममुम्
:धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुम्
:त्रसन्तम्̣ त्ēऽद्यापि त्यजति न म्र्̣गव्याधरभसह्̣॥२२॥
:त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः॥२२॥


:स्वलावन्̣याशम्̣सा ध्र्̣तधनुस्̣अमह्नाय त्र्̣न्̣अवत्
:स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
:पुरह्̣ प्लुस्̣त्̣अम्̣ द्र्̣स्̣त्̣वा पुरमथन पुस्̣पायुधमपि।
:पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
:यदि स्त्रैन्̣अम्̣ द्ēवी यमनिरतद्ēहार्धघत्̣अनात्
:यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
:अवैति त्वामद्धा बत वरद मुग्धा युवतयह्̣॥२३॥
:अवैति त्वामद्धा बत वरद मुग्धा युवतयः॥२३॥


:श्मशान्ēस्̣वाक्रीद्̣आ स्मरहर पिशाचाह्̣ सहचराह्̣
:श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
:चिताभस्माल्ēपह्̣ स्रगपि न्र्̣कर्ōत्̣ईपरिकरह्̣।
:चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः।
:अमन्̇गल्यम्̣ शीलम्̣ तव भवतु नामैवमखिलम्̣
:अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
:तथाऽपि स्मर्त्र्̣̄न्̣आम्̣ वरद परमम्̣ मन्̇गलमसि॥२४॥
:तथाऽपि स्मर्तॄणां वरद परमं मङ्गलमसि॥२४॥


:मनह्̣ प्रत्यक् चित्त्ē सविधमविधायात्तमरुतह्̣
:मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः
:प्रह्र्̣स्̣यद्र्ōमान्̣अह्̣ प्रमदसलिल्ōत्सन्̇गतिद्र्̣शह्̣।
:प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः।
:यदाल्ōक्याह्लादम्̣ ह्रद इव निमज्याम्र्̣तमय्ē
:यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
:दधत्यन्तस्तत्त्वम्̣ किमपि यमिनस्तत् किल भवान्॥२५॥
:दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्॥२५॥


:त्वमर्कस्त्वम्̣ स्ōमस्त्वमसि पवनस्त्वम्̣ हुतवहह्̣
:त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
:त्वमापस्त्वम्̣ व्य्ōम त्वमु धरन्̣इरात्मा त्वमिति च।
:त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
:परिच्छिन्नाम्ēवम्̣ त्वयि परिन्̣अता बिभ्रति गिरम्
:परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरम्
:न विद्मस्तत्तत्त्वम्̣ वयमिह तु यत् त्वम्̣ न भवसि॥२६॥
:न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि॥२६॥


:त्रयीम्̣ तिस्र्ō व्र्̣त्तिस्त्रिभुवनमथ्ō त्रीनपि सुरान्
:त्रयीं तिस्रो वृत्तिस्त्रिभुवनमथो त्रीनपि सुरान्
:अकाराद्यैर्वर्न्̣ऐस्त्रिभिरभिदधत् तीर्न्̣अविक्र्̣ति।
:अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति।
:तुरीयम्̣ त्ē धाम ध्वनिभिरवरुन्धानमन्̣उभिह्̣
:तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
:समस्तव्यस्तम्̣ त्वाम्̣ शरन्̣अद ग्र्̣न्̣आत्य्ōमिति पदम्॥२७॥
:समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम्॥२७॥


:भवह्̣ शर्व्ō रुद्रह्̣ पशुपतिरथ्ōग्रह्̣ सहमहान्
:भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
:तथा भीम्ēशानाविति यदभिधानास्̣त्̣अकमिदम्।
:तथा भीमेशानाविति यदभिधानाष्टकमिदम्।
:अमुस्̣मिन् प्रत्य्ēकम्̣ प्रविचरति द्ēव श्रुतिरपि
:अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
:प्रियायास्मै धाम्न्ē प्रन्̣इहितनमस्य्ōऽस्मि भवत्ē॥२८॥
:प्रियायास्मै धाम्ने प्रणिहित-नमस्योऽस्मि भवते॥२८॥


:नम्ō न्ēदिस्̣त्̣हाय प्रियदव दविस्̣त्̣हाय नमह्̣
:नमो नेदिष्ठाय प्रियदव दविष्ठाय नमः
:नमह्̣ क्स्̣ōदिस्̣त्̣हाय स्मरहर महिस्̣त्̣हाय नमह्̣।
:नमः क्षोदिष्ठाय स्मरहर महिष्ठाय नमः।
:नम्ō वर्स्̣इस्̣त्̣हाय त्रिनयन यविस्̣त्̣हाय नमह्̣
:नमो वर्षिष्ठाय त्रिनयन यविष्ठाय नमः
:नमह्̣ सर्वस्मै त्ē तदिदमतिसर्वाय च नमह्̣॥२९॥
:नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः॥२९॥


:बहुलरजस्ē विश्व्ōत्पत्तौ भवाय नम्ō नमह्̣
:बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः
:प्रबलतमस्ē तत् सम्̣हार्ē हराय नम्ō नमह्̣।
:प्रबलतमसे तत् संहारे हराय नमो नमः।
:जनसुखक्र्̣त्ē सत्त्व्ōद्रिक्तौ म्र्̣द्̣आय नम्ō नमह्̣
:जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
:प्रमहसि पद्ē निस्त्रैगुन्̣य्ē शिवाय नम्ō नमह्̣॥३०॥
:प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः॥३०॥


:क्र्̣शपरिन्̣अतिच्ēतह्̣ क्ल्ēशवश्यम्̣ क्व च्ēदम्̣
:कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं
:क्व च तव गुन्̣असीम्ōल्लन्̇घिनी शश्वद्र्̣द्धिह्̣।
:क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः।
:इति चकितममन्दीक्र्̣त्य माम्̣ भक्तिराधाद्
:इति चकितममन्दीकृत्य मां भक्तिराधाद्-
:वरद चरन्̣अय्ōस्त्ē वाक्यपुस्̣प्ōपहारम्॥३१॥
:वरद चरणयोस्ते वाक्य-पुष्पोपहारम्॥३१॥


:असितगिरिसमम्̣ स्यात् कज्जलम्̣ सिन्धुपात्र्ē
:असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
:सुरतरुवरशाखा ल्ēखनी पत्रमुर्वी।
:सुरतरुवर-शाखा लेखनी पत्रमुर्वी।
:लिखति यदि ग्र्̣हीत्वा शारदा सर्वकालम्̣
:लिखति यदि गृहीत्वा शारदा सर्वकालं
:तदपि तव गुन्̣आनामीश पारम्̣ न याति॥३२॥
:तदपि तव गुणानामीश पारं न याति॥३२॥


:असुरसुरमुनीन्द्रैरर्चितस्य्ēन्दुमौल्ēह्̣
:असुर-सुर-मुनीन्द्रैरर्चितस्येन्दुमौलेः
:ग्रथितगुन्̣अमहिम्न्ō निर्गुन्̣अस्य्ēश्वरस्य।
:ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य।
:सकलगन्̣अवरिस्̣त्̣हह्̣ पुस्̣पदन्ताभिधानह्̣
:सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः
:रुचिरमलघुव्र्̣त्तैह्̣ स्त्ōत्रम्ēतच्चकार॥३३॥
:रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार॥३३॥


:अहरहरनवद्यम्̣ धूर्जत्̣ēह्̣ स्त्ōत्रम्ēतत्
:अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
:पत्̣हति परमभक्त्या शुद्धचित्तह्̣ पुमान् यह्̣।
:पठति परमभक्त्या शुद्धचित्तः पुमान् यः।
:स भवति शिवल्ōक्ē रुद्रतुल्यस्तथाऽत्र
:स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
:प्रचुरतरधनायुह्̣ पुत्रवान् कीर्तिमाम्̣श्च॥३४॥
:प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च॥३४॥


:मह्ēशान्नापर्ō द्ēव्ō महिम्न्ō नापरा स्तुतिह्̣।
:महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
:अघ्ōरान्नापर्ō मन्त्र्ō नास्ति तत्त्वम्̣ गुर्ōह्̣ परम्॥३५॥
:अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्॥३५॥


:दीक्स्̣आ दानम्̣ तपस्तीर्थम्̣ ज्ञानम्̣ यागादिकाह्̣ क्रियाह्̣।
:दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।
:महिम्नस्तव पात्̣हस्य कलाम्̣ नार्हन्ति स्̣ōद्̣अशीम्॥३६॥
:महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्॥३६॥


:कुसुमदशननामा सर्वगन्धर्वराजह्̣
:कुसुमदशन-नामा सर्वगन्धर्वराजः
:शशिधरवरमौल्ēर्द्ēवद्ēवस्य दासह्̣।
:शशिधरवर-मौलेर्देवदेवस्य दासः।
:स खलु निजमहिम्न्ō भ्रस्̣त्̣अ ēवास्य र्ōस्̣आत्
:स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
:स्तवनमिदमकार्स्̣ईद्दिव्यदिव्यम्̣ महिम्नह्̣॥३७॥
:स्तवनमिदमकार्षीद्-दिव्य-दिव्यं महिम्नः॥३७॥


:सुरगुरुमभिपूज्य स्वर्गम्ōक्स्̣ऐकह्ēतुम्̣
:सुरगुरुमभिपूज्य स्वर्गमोक्षैकहेतुं
:पत्̣हति यदि मनुस्̣यह्̣ प्राञ्जलिर्नान्यच्ēताह्̣।
:पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः।
:व्रजति शिवसमीपम्̣ किन्नरैह्̣ स्तूयमानह्̣
:व्रजति शिवसमीपं किन्नरैः स्तूयमानः
:स्तवनमिदमम्ōघम्̣ पुस्̣पदन्तप्रन्̣ईतम्॥३८॥
:स्तवनमिदममोघं पुष्पदन्तप्रणीतम्॥३८॥


:आसमाप्तमिदम्̣ स्त्ōत्रम्̣ पुन्̣यम्̣ गन्धर्वभास्̣इतम्।
:आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्।
:अनौपम्यम्̣ मन्ōहारि सर्वमीश्वरवर्न्̣अनम्॥३९॥
:अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्॥३९॥


:इत्य्ēस्̣आ वान्̇मयी पूजा श्रीमच्छन्̇करपादय्ōह्̣।
:इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः।
:अर्पिता त्ēन द्ēव्ēशह्̣ प्रीयताम्̣ म्ē सदाशिवह्̣॥४०॥
:अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः॥४०॥


:तव तत्त्वम्̣ न जानामि कीद्र्̣श्ōऽसि मह्ēश्वर।
:तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
:याद्र्̣श्ōऽसि महाद्ēव ताद्र्̣शाय नम्ō नमह्̣॥४१॥
:यादृशोऽसि महादेव तादृशाय नमो नमः॥४१॥


:ēककालम्̣ द्विकालम्̣ वा त्रिकालम्̣ यह्̣ पत्̣ह्ēन्नरह्̣।
:एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
:सर्वपापविनिर्मुक्तह्̣ शिवल्ōक्ē महीयत्ē॥४२॥
:सर्वपापविनिर्मुक्तः शिवलोके महीयते॥४२॥
 
:श्री पुष्पदन्त-मुखपङ्कज-निर्गतेन
:स्तोत्रेण किल्बिष-हरेण हरप्रियेण।
:कण्ठस्थितेन पठितेन समाहितेन
:सुप्रीणितो भवति भूतपतिर्महेशः॥४३॥
:
::


:श्री पुस्̣पदन्तमुखपन्̇कजनिर्गत्ēन
:स्त्ōत्र्ēन्̣अ किल्बिस्̣अहर्ēन्̣अ हरप्रिय्ēन्̣अ।
:कन्̣त्̣हस्थित्ēन पत्̣हित्ēन समाहित्ēन
:सुप्रीन्̣इत्ō भवति भूतपतिर्मह्ēशह्̣॥४३॥




॥इति श्रीपुष्पदन्तविरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्॥
॥इति श्रीपुष्पदन्तविरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्॥
Hier wird das Shiva Mahimna Stotram rezitiert:
{{#ev:youtube|https://https://www.youtube.com/watch?v=dbQRea07FRA}}


==Siehe auch==
==Siehe auch==
* [[Shiva Tandava Stotram]]
* [[Shiva Tandava Stotram]]
* [[Ardhanarishvara Ashtakam]]
* [[Ardhanarishvara Ashtakam]]
Zeile 436: Zeile 467:
* [[Shaiva]]
* [[Shaiva]]
* [[Hinduismus]]
* [[Hinduismus]]
==Literatur==
* [https://shop.yoga-vidya.de/de/buecher/swami-sivananda/goettliche-erkenntnis Swami Sivananda: Göttliche Erkenntnis]
* [https://shop.yoga-vidya.de/de/yoga-vidya-verlag/buecher/inspirierende-geschichten Swami Sivananda: Inspirierende Geschichten]
* [https://shop.yoga-vidya.de/de/buecher/swami-sivananda/die-kraft-gedanken Swami Sivananda, Die Kraft der Gedanken (2012)]
==Weblinks==
*[http://blog.yoga-vidya.de  Neuigkeiten rund ums Yoga, mit Mantras Übungsanleitungen und Vorträgen als Podcast]
*[https://www.yoga-vidya.de/seminar  Finde schnell ein Yoga Seminar]
*[https://www.yoga-vidya.de/asana  Viele Infos rund um die Yoga Übungen]
*[https://www.yoga-vidya.de/center  Finde ein Yoga Center in deiner Nähe]
*[https://www.yoga-vidya.de/yoga-urlaub/ Yoga Urlaub]
==Seminare==
===[https://www.yoga-vidya.de/seminare/interessengebiet/hinduistische-rituale/ Hinduistische Rituale]===
<rss max=2>https://www.yoga-vidya.de/seminare/interessengebiet/hinduistische-rituale/rssfeed.xml</rss>
===[https://www.yoga-vidya.de/seminare/interessengebiet/indische-meister/ Indische Meister]===
<rss max=2>https://www.yoga-vidya.de/seminare/interessengebiet/meditation/rssfeed.xml</rss>


[[Kategorie:Sanskrit Text]]
[[Kategorie:Sanskrit Text]]

Aktuelle Version vom 29. Juli 2023, 17:16 Uhr

Shiva Mahimna Stotram (Sanskrit: शिव महिम्न: स्तोत्रम् Śiva Mahimnah Stōtram) ist eine Hymne (Stotra) zur Verehrung von Shiva. Der Legende nach wurde Shiva Mahimna Stotram komponiert von einem Gandharva namens Pushpadanta. Shiva Mahimna Stotra zählt zusammen mit Shiva Tandava Stotram und Ardhanishvara Ashtakam zu den wichtigsten Hymnen zur Verehrung von Shiva. Gerade an Shivaratri wird Shiva Mahimna Stotram gerne rezitiert.

Shiva und Parvati

Shiva Mahimna Stotram Hintergrundsgeschichte

Hier die Legende hinter der Entstehen von Shiva Mahimna Stotram, auch Siva Mahimna Stotra bzw. Sivamahimnastotra genannt:

Es war einmal ein Gandharva, ein himmlischer Musiker, namens Pushpadanta. Dieser lebte wie alle Gandharvas zusammen mit den Kinnaras (himmliche Nymphen), Yakshas und Apsaras in den Himmelsebenen.

Pushpadanta war ein großer Anhänger Shivas. Er war der Anführer der Gandharvas. Seine Zähne waren wie die Blüten einer Jasminblume. So wurde er bei dem Namen Pushpadanta, ‚Blütenzahn’ gerufen.

Pushpadanta hatte die Kraft sich im Himmel zu bewegen. Er sammelte Blumen aus dem Garten von König Vahu in Varanasi, um Shiva zu verehren. Da er die Kraft hatte, sich im Himmel zu bewegen, konnten die Gärtner ihn nicht ausfindig machen. Die Gärtner vermuteten dass ein mysteriöses Wesen mit ein paar übernatürlichen Kräften heimlich Blumen aus dem Garten pflücken würde. Sie machten ein Vorkehrung um ihn zu fangen.

Sie verstreuten ein paar Blumen an verschieden Orten im Garten, die zuvor Shiva dargeboten wurden. Sie dachten dass das mysteriöse Wesen auf die Blumen treten würden Wie gewöhnlich besuchte Pushpadanta den Garten um Blumen zu pflücken. Er ging auf den Blumen die auf dem Boden verteilt waren. Unwissend beleidigte er dadurch Shiva und verlor seine Stärke sich in der Luft zu bewegen. So konnte Pushpadanta von den Gärtner gefangen genommen und zum König gebracht werden

Pushpadanta rezitierte die Shiva Mahimna Stotra, um Shiva günstig zu stimmen und um sich selbst aus seiner Angst vor dem König zu befreien den er durch den Blumendiebstahl angegriffen hatte. Durch Shivas Gnade gewann er die die Stärke wieder zurück und konnte sich wieder durch die Luft bewegen.

So ist die Shiva Mahimna Stotra eine machtvolle Hymne, um sich von Angst zu befreien und sich zu lösen von irdischen Verhaftungen.

Die Shiva Mahimna Stotra wird in vielen Shiva Tempeln täglich rezitiert. Es gibt wunderschöne, sehr melodische Rezitationen von Shiva Mahimna Stotra. Shiva Mahimna Stotra eignet sich auch für Arati.


Text Shiva Mahimna Stotram

Hier findest du den Text der Shiva Mahimna Stotram in verschiedenen Schriften:

Shiva Mahimna Stotram in römischer Schrift

Hier der Text der Shiva Mahimna Stotram in römischer Schrift, in der IAST Transkription, also wissenschaftliche Transkription mit diakritischen Zeichen:

śivamahimnaḥ stōtram


mahimnaḥ pāraṃ tē paramaviduṣō yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ|
athā'vācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ||1||
atītaḥ panthānaṃ tava ca mahimā vāṅmanasayōḥ
atad-vyāvṛttyā yaṃ cakitamabhidhattē śrutirapi|
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
padē tvarvācīnē patati na manaḥ kasya na vacaḥ||2||
madhusphītā vācaḥ paramamamṛtaṃ nirmitavataḥ
tava brahman kiṃ vāgapi suragurōrvismayapadam|
mama tvētāṃ vāṇīṃ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē'smin puramathana buddhirvyavasitā||3||
tavaiśvaryaṃ yattajjagadudayarakṣāpralayakṛt
trayīvastu vyastaṃ tisruṣu guṇabhinnāsu tanuṣu|
abhavyānāmasmin varada ramaṇīyāmaramaṇīm
vihantuṃ vyākrōśīṃ vidadhata ihaikē jaḍadhiyaḥ||4||
kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanam
kimādhārō dhātā sṛjati kimupādāna iti ca|
atarkyaiśvaryē tvayyanavasara duḥsthō hatadhiyaḥ
kutarkō'yaṃ kāṃścit mukharayati mōhāya jagataḥ||5||
ajanmānō lōkāḥ kimavayavavantō'pi jagatām
adhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati|
anīśō vā kuryādbhuvanajananē kaḥ parikarō
yatō mandāstvāṃ pratyamaravara saṃśērata imē||6||
trayī sāṅkhyaṃ yōgaḥ paśupatimataṃ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti ca|
rucīnāṃ vaicitryādṛjukuṭila nānāpathajuṣāṃ
nṛṇāmēkō gamyastvamasi payasāmarṇava iva||7||
mahōkṣaḥ khaṭvāṅgaṃ paraśurajinaṃ bhasmaphaṇinaḥ
kapālaṃ cētīyattava varada tantrōpakaraṇam|
surāstāṃ tāmṛddhiṃ dadhati tu bhavadbhūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati||8||
dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ
parō dhrauvyā'dhrauvyē jagati gadati vyastaviṣayē|
samastē'pyētasmin puramathana tairvismita iva
stuvan jihrēmi tvāṃ na khalu nanu dhṛṣṭā mukharatā||9||
tavaiśvaryaṃ yatnād-yadupari viriñcirhariradhaḥ
paricchētuṃ yātāvanilamanalaskandhavapuṣaḥ|
tatō bhaktiśraddhā-bharaguru-gṛṇadbhyāṃ giriśa yat
svayaṃ tasthē tābhyāṃ tava kimanuvṛttirna phalati||10||
ayatnādāsādya tribhuvanamavairavyatikaraṃ
daśāsyō yadbāhūnabhṛta-raṇakaṇḍū-paravaśān|
śiraḥpadmaśrēṇī-racitacaraṇāmbhōruhabalēḥ
sthirāyāstvadbhaktēstripurahara visphūrjitamidam||11||
amuṣya tvatsēvā-samadhigatasāraṃ bhujavanam
balāt kailāsē'pi tvadadhivasatau vikramayataḥ|
alabhyāpātālē'pyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīd-dhruvamupacitō muhyati khalaḥ||12||
yadṛddhiṃ sutrāmṇō varada paramōccairapi satīṃ
adhaścakrē bāṇaḥ parijanavidhēyatribhuvanaḥ|
na taccitraṃ tasmin varivasitari tvaccaraṇayōḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ||13||
akāṇḍa-brahmāṇḍa-kṣayacakita-dēvāsurakṛpā
vidhēyasyāsīd-yastrinayana viṣaṃ saṃhṛtavataḥ|
sa kalmāṣaḥ kaṇṭhē tava na kurutē na śriyamahō
vikārō'pi ślāghyō bhuvana-bhayabhaṅga-vyasaninaḥ||14||
asiddhārthā naiva kvacidapi sadēvāsuranarē
nivartantē nityaṃ jagati jayinō yasya viśikhāḥ|
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ||15||
mahī pādāghātād-vrajati sahasā saṃśayapadam
padaṃ viṣṇōrbhrāmyadbhuja-parigha-rugṇa-grahagaṇam|
muhurdyaurdausthyaṃ yātyanibhṛta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā||16||
viyadvyāpī tārāgaṇa-guṇita-phēnōdgama-ruciḥ
pravāhō vārāṃ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi tē|
jagaddvīpākāraṃ jaladhivalayaṃ tēna kṛtamiti
anēnaivōnnēyaṃ dhṛtamahima divyaṃ tava vapuḥ||17||
rathaḥ kṣōṇī yantā śatadhṛtiragēndrō dhanurathō
rathāṅgē candrārkau ratha-caraṇa-pāṇiḥ śara iti|
didhakṣōstē kō'yaṃ tripuratṛṇamāḍambara-vidhiḥ
vidhēyaiḥ krīḍantyō na khalu paratantrāḥ prabhudhiyaḥ||18||
haristē sāhasraṃ kamala-balimādhāya padayōḥ
yadēkōnē tasmin nijamudaharannētrakamalam|
gatō bhaktyudrēkaḥ pariṇatimasau cakravapuṣaḥ
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām||19||
kratau suptē jāgrat tvamasi phalayōgē kratumatām
kva karma pradhvastaṃ phalati puruṣārādhanamṛtē|
atastvāṃ samprēkṣya kratuṣu phaladāna-pratibhuvam
śrutau śraddhāṃ badhvā dṛḍhaparikaraḥ karmasu janaḥ||20||
kriyādakṣō dakṣaḥ kratupatiradhīśastanubhṛtām
ṛṣīṇāmārtvijyaṃ śaraṇada sadasyāḥ suragaṇāḥ|
kratubhraṃśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṃ kartuṃ śraddhā vidhuramabhicārāya hi makhāḥ||21||
prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaram
gataṃ rōhidbhūtāṃ riramayiṣumṛṣyasya vapuṣā|
dhanuṣpāṇēryātaṃ divamapi sapatrākṛtamamum
trasantaṃ tē'dyāpi tyajati na mṛgavyādharabhasaḥ||22||
svalāvaṇyāśaṃsā dhṛtadhanuṣamahnāya tṛṇavat
puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudhamapi|
yadi straiṇaṃ dēvī yamanirata-dēhārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ||23||
śmaśānēṣvākrīḍā smarahara piśācāḥ sahacarāḥ
citā-bhasmālēpaḥ sragapi nṛkarōṭī-parikaraḥ|
amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
tathā'pi smartṝṇāṃ varada paramaṃ maṅgalamasi||24||
manaḥ pratyak cittē savidhamavidhāyātta-marutaḥ
prahṛṣyadrōmāṇaḥ pramada-salilōtsaṅgati-dṛśaḥ|
yadālōkyāhlādaṃ hrada iva nimajyāmṛtamayē
dadhatyantastattvaṃ kimapi yaminastat kila bhavān||25||
tvamarkastvaṃ sōmastvamasi pavanastvaṃ hutavahaḥ
tvamāpastvaṃ vyōma tvamu dharaṇirātmā tvamiti ca|
paricchinnāmēvaṃ tvayi pariṇatā bibhrati giram
na vidmastattattvaṃ vayamiha tu yat tvaṃ na bhavasi||26||
trayīṃ tisrō vṛttistribhuvanamathō trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti|
turīyaṃ tē dhāma dhvanibhiravarundhānamaṇubhiḥ
samastavyastaṃ tvāṃ śaraṇada gṛṇātyōmiti padam||27||
bhavaḥ śarvō rudraḥ paśupatirathōgraḥ sahamahān
tathā bhīmēśānāviti yadabhidhānāṣṭakamidam|
amuṣmin pratyēkaṃ pravicarati dēva śrutirapi
priyāyāsmai dhāmnē praṇihita-namasyō'smi bhavatē||28||
namō nēdiṣṭhāya priyadava daviṣṭhāya ca namaḥ
namaḥ kṣōdiṣṭhāya smarahara mahiṣṭhāya ca namaḥ|
namō varṣiṣṭhāya trinayana yaviṣṭhāya ca namaḥ
namaḥ sarvasmai tē tadidamatisarvāya ca namaḥ||29||
bahularajasē viśvōtpattau bhavāya namō namaḥ
prabalatamasē tat saṃhārē harāya namō namaḥ|
janasukhakṛtē sattvōdriktau mṛḍāya namō namaḥ
pramahasi padē nistraiguṇyē śivāya namō namaḥ||30||
kṛśa-pariṇati-cētaḥ klēśavaśyaṃ kva cēdaṃ
kva ca tava guṇa-sīmōllaṅghinī śaśvadṛddhiḥ|
iti cakitamamandīkṛtya māṃ bhaktirādhād-
varada caraṇayōstē vākya-puṣpōpahāram||31||
asitagirisamaṃ syāt kajjalaṃ sindhupātrē
surataruvara-śākhā lēkhanī patramurvī|
likhati yadi gṛhītvā śāradā sarvakālaṃ
tadapi tava guṇānāmīśa pāraṃ na yāti||32||
asura-sura-munīndrairarcitasyēndumaulēḥ
grathita-guṇamahimnō nirguṇasyēśvarasya|
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ
ruciramalaghuvṛttaiḥ stōtramētaccakāra||33||
aharaharanavadyaṃ dhūrjaṭēḥ stōtramētat
paṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ|
sa bhavati śivalōkē rudratulyastathā'tra
pracuratara-dhanāyuḥ putravān kīrtimāṃśca||34||
mahēśānnāparō dēvō mahimnō nāparā stutiḥ|
aghōrānnāparō mantrō nāsti tattvaṃ gurōḥ param||35||
dīkṣā dānaṃ tapastīrthaṃ jñānaṃ yāgādikāḥ kriyāḥ|
mahimnastava pāṭhasya kalāṃ nārhanti ṣōḍaśīm||36||
kusumadaśana-nāmā sarvagandharvarājaḥ
śaśidharavara-maulērdēvadēvasya dāsaḥ|
sa khalu nijamahimnō bhraṣṭa ēvāsya rōṣāt
stavanamidamakārṣīd-divya-divyaṃ mahimnaḥ||37||
suragurumabhipūjya svargamōkṣaikahētuṃ
paṭhati yadi manuṣyaḥ prāñjalirnānyacētāḥ|
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanamidamamōghaṃ puṣpadantapraṇītam||38||
āsamāptamidaṃ stōtraṃ puṇyaṃ gandharvabhāṣitam|
anaupamyaṃ manōhāri sarvamīśvaravarṇanam||39||
ityēṣā vāṅmayī pūjā śrīmacchaṅkarapādayōḥ|
arpitā tēna dēvēśaḥ prīyatāṃ mē sadāśivaḥ||40||
tava tattvaṃ na jānāmi kīdṛśō'si mahēśvara|
yādṛśō'si mahādēva tādṛśāya namō namaḥ||41||
ēkakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhēnnaraḥ|
sarvapāpavinirmuktaḥ śivalōkē mahīyatē||42||
śrī puṣpadanta-mukhapaṅkaja-nirgatēna
stōtrēṇa kilbiṣa-harēṇa harapriyēṇa|
kaṇṭhasthitēna paṭhitēna samāhitēna
suprīṇitō bhavati bhūtapatirmahēśaḥ||43||


||iti śrīpuṣpadantaviracitaṃ śivamahimnaḥ stōtraṃ sampūrṇam||

Shiva Mahimna Stotram auf Devanagari

Hier findest du Shiva Mahimna Stotram in der Devanagari Schrift:

शिवमहिम्नः स्तोत्रम्

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥१॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयोः
अतद्-व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः॥२॥
मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता॥३॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।
अभव्यानामस्मिन् वरद रमणीयामरमणीम्
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः॥४॥
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनम्
किमाधारो धाता सृजति किमुपादान इति च।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः॥५॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगताम्
अधिष्ठातारं किं भवविधिरनादृत्य भवति।
अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे॥६॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव॥७॥
महोक्षः खट्वाङ्गं परशुरजिनं भस्मफणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति॥८॥
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता॥९॥
तवैश्वर्यं यत्नाद्-यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनिलमनलस्कन्धवपुषः।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति॥१०॥
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान्।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्॥११॥
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनम्
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः।
अलभ्यापातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्-ध्रुवमुपचितो मुह्यति खलः॥१२॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः॥१३॥
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
विधेयस्याऽऽसीद्-यस्त्रिनयन विषं संहृतवतः।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन-भयभङ्ग-व्यसनिनः॥१४॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः॥१५॥
मही पादाघाताद्-व्रजति सहसा संशयपदम्
पदं विष्णोर्भ्राम्यद्भुज-परिघ-रुग्ण-ग्रहगणम्।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥१६॥
वियद्व्यापी तारागण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः॥१७॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः॥१८॥
हरिस्ते साहस्रं कमल-बलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्॥१९॥
क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमताम्
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवम्
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः॥२०॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम्
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः॥२१॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरम्
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुम्
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः॥२२॥
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः॥२३॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथाऽपि स्मर्तॄणां वरद परमं मङ्गलमसि॥२४॥
मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्॥२५॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरम्
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि॥२६॥
त्रयीं तिस्रो वृत्तिस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम्॥२७॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमेशानाविति यदभिधानाष्टकमिदम्।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रणिहित-नमस्योऽस्मि भवते॥२८॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः॥२९॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत् संहारे हराय नमो नमः।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः॥३०॥
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः।
इति चकितममन्दीकृत्य मां भक्तिराधाद्-
वरद चरणयोस्ते वाक्य-पुष्पोपहारम्॥३१॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवर-शाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति॥३२॥
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दुमौलेः
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार॥३३॥
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्तः पुमान् यः।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च॥३४॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्॥३५॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्॥३६॥
कुसुमदशन-नामा सर्वगन्धर्वराजः
शशिधरवर-मौलेर्देवदेवस्य दासः।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद्-दिव्य-दिव्यं महिम्नः॥३७॥
सुरगुरुमभिपूज्य स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्॥३८॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्।
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्॥३९॥
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः॥४०॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशोऽसि महादेव तादृशाय नमो नमः॥४१॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
सर्वपापविनिर्मुक्तः शिवलोके महीयते॥४२॥
श्री पुष्पदन्त-मुखपङ्कज-निर्गतेन
स्तोत्रेण किल्बिष-हरेण हरप्रियेण।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः॥४३॥


॥इति श्रीपुष्पदन्तविरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्॥

Hier wird das Shiva Mahimna Stotram rezitiert:


Siehe auch

Literatur

Weblinks

Seminare

Hinduistische Rituale

14.07.2024 - 14.07.2024 Mahasamadhi Swami Sivananda - Event Special
Mahasamadhi von Swami Sivananda – spüre den göttlichen Segen von Swami Sivananda. Öffne dich für die geistige Kraft von Swami Sivananda und seine Führung. Spüre die tiefe Verbundenheit, die er nach w…
Yoga Vidya Events
14.07.2024 - 14.07.2024 Maha-Samadhi Swami Sivananda
Maha-Samadhi von Swami Sivananda - Festliche Zeremonie mit Puja, Mantra-Singen und Meditation. Alles kostenlos. Spende willkommen.
Dana Oerding

Indische Meister

28.06.2024 - 30.06.2024 Ayurveda Meditationstechniken
Meditation ist die höchste aller Yoga Praktiken. Meditation ist mehr als nur Schließen der Augen und ruhiges Sitzen: Sie bedingt Harmonie in Körper, Geist, Sinnen und Prana (Lebensenergie). Du lernst…
Damodari Dasi Wloka
28.06.2024 - 30.06.2024 Mit Meditation zur Transzendenz
Überschreite die Grenzerfahrungen von Körper und Geist mit transzendierender Meditation. Bringe deinen tiefsten inneren Kern zum Erstrahlen und Leuchten. Erfahre die Einheit durch Überwindung der stä…
Shankari Winkelbauer