Nirvana Manjari

Aus Yogawiki

Nirvana Manjari gilt als der grundlegende Text über Nicht-Dualität und wird Adi Shankaracharya zugeschrieben. Nirvana (IAST: nirvāṇa; Devanagari: निर्वाण) bezieht sich auf das Erlöschen der Existenz; Befreiung vom Leiden der materiellen Existenz und wird synonym mit Moksha verwendet. Im Yoga bezieht sich Nirvana auf das "Aufhören" (das dem Geist innewohnt), gemäß der Amanaska Yoga Abhandlung, die sich mit Meditation, Absorption, yogischen Kräften und Befreiung beschäftigt. Nirvana Manjari besteht ebenso wie Nirvana Shatakam (s. Nirvanashatka in Yogawiki) aus sechs Versen, die jedoch nicht miteinander verwechselt werden dürfen. Nachfolgend sind die Verse des Nirvana Manjari in IAST und in Devanagari-Schrift aufgeführt. Die Übersetzung wird in Kürze folgen.

Nirvana Manjari in IAST:

||nirvāṇamañjarī||


ahaṃ nāmaro naiva martyo na daityo
na gandharvayakṣaḥ piśācaḥ prabhedaḥ |
pumānnaiva na strī tathā naiva ṣaṇḍhaḥ
prakṛṣṭaḥ prakāśasvarūpaḥ śivo'ham || 1||
ahaṃ naiva bālo yuvā naiva vṛddho
na varṇī na ca brahmacārī gṛhasthaḥ |
vanastho'pi nāhaṃ na saṃnyastadharmā
jagajjanmanāśaikahetuḥ śivo'ham || 2||
ahaṃ naiva mantā na gantā na vaktā
na kartā na bhoktā na muktāśramasthaḥ |
yathāhaṃ manovṛttibhedasvarūpa-
stathā sarvavṛtipradīpaḥ śivo'ham || 3||
yadantarbahirvyāpakaṃ nityaśuddhaṃ
yadekaṃ sadā saccidānandakandam |
yataḥ sthūlasūkṣmaprapañcasya bhānaṃ
yatastatprasutistadevāhamasmi || 4||
yataḥ kālamṛtyurbibheti prakāmaṃ
yataścittabuddhīndriyāṇāṃ vilāsaḥ |
haribrahmarudrendracandrādināṃ
prakāśo yataḥ syāttadevāhamasmi || 5||
yadākāśavatsarvagaṃ śāntarūpaṃ
paraṃ jyotirākāraśūnyaṃ vareṇyam |
yadādyantaśūnyaṃ paraṃ śaṅkarākhyaṃ
yadantarvibhāvyaṃ tadevāhamasmi || 6||

iti śrīmacchaṅkarācāryakṛtā nirvāṇmañjarī samāptā ||


Nirvana Manjari in Devanagari-Schrift:

॥ निर्वाणमञ्जरी ॥


अहं नामरो नैव मर्त्यो न दैत्यो
न गन्धर्वयक्षः पिशाचः प्रभेदः ।
पुमान्नैव न स्त्री तथा नैव षण्ढः
प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥ १॥
अहं नैव बालो युवा नैव वृद्धो
न वर्णी न च ब्रह्मचारी गृहस्थः ।
वनस्थोऽपि नाहं न संन्यस्तधर्मा
जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २॥
अहं नैव मन्ता न गन्ता न वक्ता
न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
स्तथा सर्ववृतिप्रदीपः शिवोऽहम् ॥ ३॥
यदन्तर्बहिर्व्यापकं नित्यशुद्धं
यदेकं सदा सच्चिदानन्दकन्दम् ।
यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं
यतस्तत्प्रसुतिस्तदेवाहमस्मि ॥ ४॥
यतः कालमृत्युर्बिभेति प्रकामं
यतश्चित्तबुद्धीन्द्रियाणां विलासः ।
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनां
प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ५॥
यदाकाशवत्सर्वगं शान्तरूपं
परं ज्योतिराकारशून्यं वरेण्यम् ।
यदाद्यन्तशून्यं परं शङ्कराख्यं
यदन्तर्विभाव्यं तदेवाहमस्मि ॥ ६॥

इति श्रीमच्छङ्कराचार्यकृता निर्वाण्मञ्जरी समाप्ता ॥

Videolink zur Rezitation des Nirvana Manjari:


Siehe auch