Mrityunjaya Mala Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ '''Mrityunjaya Mala Mantra''' - ist ein Mantra zum Lobpreis von Mrityunjaya. Mrityunjaya (mṛtyuñjaya - मृत्युञ्जय), bedeutet…“)
 
Keine Bearbeitungszusammenfassung
 
(37 dazwischenliegende Versionen desselben Benutzers werden nicht angezeigt)
Zeile 1: Zeile 1:


'''Mrityunjaya Mala  Mantra''' - ist ein [[Mantra]] zum Lobpreis von [[Mrityunjaya]]. Mrityunjaya  (mṛtyuñjaya - मृत्युञ्जय), bedeutet wörtlich "Bezwinger des Todes"und  bezieht sich unter anderem auf Śiva, der den Tod besiegt hat und [[Yama]], dem Gott des Todes, überlegen ist. [[Mala]] (mālā - माला) bedeutet unter anderem nicht nur eine Girlande oder ein Rosenkranz, sondern auch eine Reihe, eine Sammlung, eine Reihe von Beinamen. Man kann sagen, dass ein Mālāmantra (मालामन्त्र) eigentlich ein heiliger Text oder Zauberspruch ist, der in Form einer Girlande geschrieben wurde.
'''Mrityunjaya Mala  Mantra''' - ist ein [[Mantra]] zum Lobpreis von [[Mrityunjaya]]. Mrityunjaya  ([[IAST]]: mṛtyuñjaya; [[Devanagari]]: मृत्युञ्जय), bedeutet wörtlich "Bezwinger des Todes"und  bezieht sich unter anderem auf [[Shiva]], der den Tod besiegt hat und [[Yama]], dem Gott des Todes, überlegen ist. [[Mala]] (mālā - माला) bedeutet unter anderem nicht nur eine Girlande oder ein Rosenkranz, sondern auch eine Reihe, eine Sammlung, eine Reihe von Beinamen. Man kann sagen, dass ein Mālāmantra (मालामन्त्र) eigentlich ein heiliger Text oder Zauberspruch ist, der in Form einer Girlande geschrieben wurde.
Im Kapitel 293 der [[Agni Purana]] beschreibt der Gott des Feuers, nämlich [[Agni]], die verschiedenen Mantras. Das Malamantra besteht aus mehr als 20 Buchstaben, während die Vija (Vija ist ein Synonym für [[Bija]]) Mantras aus weniger als zehn Buchstaben und die Arvak Mantras aus mehr als zehn Buchstaben bestehen.   
Im Kapitel 293 der [[Agni Purana]] beschreibt der Gott des Feuers, nämlich [[Agni]], die verschiedenen Mantras. Das [[Mala Mantra]]/Malamantra besteht aus mehr als 20 Buchstaben, während die Vija (Vija ist ein Synonym für [[Bija]]) Mantras aus weniger als zehn Buchstaben und die Arvak Mantras aus mehr als zehn Buchstaben bestehen.   
Nachfolgend ist das Mrityunjaya Mala Mantra in [[IAST]] und in [[Devanagari]].  Der Text besteht aus verschiedenen Namen von [[Mrityunjaya]] in seinem Lobpreis zusammen mit [[Bija Mantra]]s.  Es gibt sechzehn Strophen mit einem Kehrvers nach jeder Strophe.
Nachfolgend ist das Mrityunjaya Mala Mantra in [[IAST]] und in [[Devanagari]].  Der Text besteht aus verschiedenen Namen von [[Mrityunjaya]] in seinem Lobpreis zusammen mit einer Reihe von [[Bija Mantra]]s.  Es gibt sechzehn Strophen mit einem Refrain nach jeder Strophe. Während die Verse überwiegend aus den verschiedenen Namen Mrityunjayas bestehen und seine verschiedenen Attribute hervorheben, besteht der Refrain aus Gebetszeilen, in denen um Schutz, Linderung und Heilung aller Arten von Krankheiten, die Beseitigung der [[Angst]] vor dem [[Tod]] und ein langes Leben gebeten wird. Das [[Mala Mantra]] schließt mit dem Mrityunjaya [[Gayatri Mantra]] ab. Nachstehend ist der Text in [[IAST]] und in [[Devanagari]]-Schrift wiedergegeben:
 
==[[Mrityunjaya]] [[Mala Mantra]] Text in [[IAST]]==
 
:1)
1.oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa


Kehrvers:
''':Refrain:'''
:sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya
:sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya
:mahāmṛtyuñjayamūrtaye rakṣa rakṣa  
:mahāmṛtyuñjayamūrtaye rakṣa rakṣa  
:sarvarogāriṣṭaṃ nivāraya nivāraya  
:sarvarogāriṣṭaṃ nivāraya nivāraya  
:mahāmṛtyubhayaṃ nivāraya nivāraya  
:mahāmṛtyubhayaṃ nivāraya nivāraya  
:arogadṛḍhagātradīrghāyuṣyaṃ kuru karu
:arogadṛḍhagātradīrghāyuṣyaṃ kuru kuru
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā  
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā


2. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:2)
:jaṭāmakuṭadhāraṇāya, amṛtakalaśahastāya, amṛteśvarāya sarvātmarakṣakāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:jaṭāmakuṭadhāraṇāya amṛtakalaśahastāya amṛteśvarāya sarvātmarakṣakāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
''':Refrain'''


Kehrvers hier
:3)
 
:oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
3. oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
:amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
:amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:ātmānaṃ rakṣa rakṣa  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


4. oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:4)
:candraśekharāya śrīmahāviṣṇuvallabhāya, pārvatīmanoharāya,
:oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
:pañcākṣara paripūrṇāya, parameśvarāya, bhaktātmaparipālanāya,
:candraśekharāya śrīmahāviṣṇuvallabhāya pārvatīmanoharāya
:pañcākṣara paripūrṇāya parameśvarāya bhaktātmaparipālanāya
:paramānandāya parabrahmaparāparāya   
:paramānandāya parabrahmaparāparāya   
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


5. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:5)
:kālakālasaṃhārarudrāya,vyāghracarmāṃbaradharāya,
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
:kṛṣṇasarpayajñopavītāya, anekakoṭibrahmakapālālaṅkṛtāya  
:kālakālasaṃhārarudrāya vyāghracarmāṃbaradharāya
:kṛṣṇasarpayajñopavītāya anekakoṭibrahmakapālālaṅkṛtāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


6. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
:6)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
:kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya  
:kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


7. oṃ namo bhagavate mṛtyuñjayeśvarāya triśūla ḍamarukapāla
:7)
:mālikāvyāghracarmāṃbaradharāya, paraśuhastāya, śrīnīlakaṇṭhāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya triśūla ḍamarukapāla
:nirañjanāya, kālakālāntakāya, bhaktātmaparipālakāya,
:mālikāvyāghracarmāṃbaradharāya paraśuhastāya śrīnīlakaṇṭhāya
:nirañjanāya kālakālāntakāya bhaktātmaparipālakāya
:amṛteśvarāya  
:amṛteśvarāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
Zeile 71: Zeile 73:
:mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
''':Refrain'''


Kehrvers hier
:8)
 
:oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
8. oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
:sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
:sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
:bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
:bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
Zeile 81: Zeile 83:
:mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
''':Refrain'''


Kehrvers hier
:9)
 
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
9. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
:paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
:paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
:paramānandāya  
:paramānandāya  
Zeile 90: Zeile 92:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
:mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


10. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:10)
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya, sarvamṛtyuharāya
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
:uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya sarvamṛtyuharāya
:pāpadhvaṃsanāya ātmarakṣakāya
:pāpadhvaṃsanāya ātmarakṣakāya
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
Zeile 101: Zeile 103:
:mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya  
:mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya  
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
''':Refrain'''


Kehrvers hier
:11)
 
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
11. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
:karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
:kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
:kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
:ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
:ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
:bhaktavatsalāya paramānandāya .
:bhaktavatsalāya paramānandāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya,
:mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


12. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:12)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
:ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
:ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
:ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
:ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
Zeile 124: Zeile 125:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


13. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
:13)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
:rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
:rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
:kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
:kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
Zeile 136: Zeile 137:
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
:ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa
''':Refrain'''


14. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
:14)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
:pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
:pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
:śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
:śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
Zeile 145: Zeile 148:
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa  
 
''':Refrain'''
Kehrvers


15. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
:15)
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
:sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
:sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
:amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava  
:amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava  
Zeile 156: Zeile 159:
:triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
:triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
:cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
:cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
:visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra nāgendra kaṅka
:visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra  
:ṇālaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
:nāgendrakuṇḍala alaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
:tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
:tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
:viśvatomukha sarvatomukha
:viśvatomukha sarvatomukha


:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ .
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya .
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya,
:mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya
:viṣādisarpabhayaṃ śamaya śamaya, corān māraya māraya,
:viṣādisarpabhayaṃ śamaya śamaya corān māraya māraya
:sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
:sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
:uccāṭaya uccāṭaya . mama abhayaṃ kuru kuru .
:uccāṭaya uccāṭaya mama abhayaṃ kuru kuru  
:māṃ sañjīvaya sañjīvaya . śivakavacena māṃ rakṣa rakṣa .
:māṃ sañjīvaya sañjīvaya śivakavacena māṃ rakṣa rakṣa  
:ātmānaṃ rakṣa rakṣa .
:mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa
 
''':Refrain'''
Kehrvers hier


16. oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:16)
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭa
:oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
:nivāraṇāya pārvatīparameśvarāya  
:akhilalokapālakāya ātmanāthāya sarvasaṅkaṭanivāraṇāya pārvatīparameśvarāya  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
:oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya  
Zeile 192: Zeile 194:
:oṃ
:oṃ


:Mrityunjaya [[Gayatri Mantra]]
:oṃ mṛtyuñjayāya vidmahe
:oṃ mṛtyuñjayāya vidmahe
:bhīmarudrāya dhīmahi  
:bhīmarudrāya dhīmahi  
:tanno rudraḥ pracodayāt  
:tanno rudraḥ pracodayāt  
:oṃ
:oṃ
==Link zum Video:==
Hier ist eine Aufzählung des Mritunjaya Mala Mantra von [[Ram Vakkalanka]].  Das Mala Mantra beginnt bei 3:00 Minuten. Davor werden ein Gebet, Viniyogah und Dhyana-Mantras rezitiert. 
{{#ev:youtube|https://www.youtube.com/watch?v=IXOaNSFH0Bo}}
==Mrityunjaya Mala Mantra Text in [[Devanagari]] Schrift==
:१)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
:Refrain:
:सर्वग्रहान् बन्धय बन्धय स्तंभय स्तंभय
:महामृत्युञ्जयमूर्तये रक्ष रक्ष
:सर्वरोगारिष्टं निवारय निवारय
:महामृत्युभयं निवारय निवारय
:अरोगदृढगात्रदीर्घायुष्यं कुरु कुरु
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा
:२)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय
:जटामकुटधारणाय अमृतकलशहस्ताय अमृतेश्वराय सर्वात्मरक्षकाय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
:Refrain
:३)
:ॐ नमो भगवते महामृत्युञ्जथेश्वराय पार्वतीमनोहराय
:अमृतस्वरूपाय कालान्तकाय करुणाकराय गङ्गाधराय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
:Refrain
:४)
:ॐ नमो भगवते महामृत्युजयेश्वराय जटामकुटधारणाय
:चन्द्रशेखराय श्रीमहाविष्णुवल्लभाय पार्वतीमनोहराय
:पञ्चाक्षर परिपूर्णाय परमेश्वराय भक्तात्मपरिपालनाय
:परमानन्दाय परब्रह्मपरापराय 
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय लं लं लौं इन्द्रद्वारं बन्धय बन्धय
:महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
:Refrain
:५)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय,
:कालकालसंहाररुद्राय व्याघ्रचर्मांबरधराय
:कृष्णसर्पयज्ञोपवीताय अनेककोटिब्रह्मकपालालङ्कृताय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय रं रं रौं अग्निद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:६)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय त्रिनेत्राय
:कालकालान्तकाय आत्मरक्षाकराय लोकेश्वराय अमृतस्वरूपाय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय हं हं हौं यमद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:७)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय त्रिशूल डमरुकपाल
:मालिकाव्याघ्रचर्मांबरधराय परशुहस्ताय श्रीनीलकण्ठाय
:निरञ्जनाय कालकालान्तकाय भक्तात्मपरिपालकाय
:अमृतेश्वराय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय षं षं षौं निरृतिद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:८)
:ॐ नमो भगवते महामृत्युंजयेश्वराय महारुद्राय
:सर्वलोकरक्षाकराय चन्द्रशेखराय कालकण्ठाय आनन्द
:भुवनाय अमृतेश्वराय कालकालान्तकाय करुणाकराय कल्याणगुणाय भक्तात्मपरिपालकाय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय पं पं पौं वरुणद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:९)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय गङ्गाधराय
:परशुहस्ताय पार्वतीमनोहराय भक्तपरिपालनाय परमेश्वराय
:परमानन्दाय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय यं यं यौं वायुद्वारं बन्धय बन्धय,
:आत्मानं रक्ष रक्ष
:Refrain
:१०)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय
:उरगमणिभूषिताय शार्दूलचर्मांबरधराय सर्वमृत्युहराय
:पापध्वंसनाय आत्मरक्षकाय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय सं सं सौं कुबेरद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:११)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय सर्वात्मरक्षाकराय
:करुणामृतसागराय पार्वतीमनोहराय अघोरवीरभद्राट्टहासाय
:कालरक्षाकराय अचञ्चलस्वरूपाय प्रलयकालाग्निरुद्राय
:आत्मानन्दाय सर्वपापहराय भक्तपरिपालनाय पञ्चाक्षरस्वरूपाय
:भक्तवत्सलाय परमानन्दाय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय शं शं शौं ईशानद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:१२)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय
:आकाशतत्वभुवनेश्वराय अमृतोद्भवाय नन्दिवाहनाय
:आकाशगमनप्रियाय गजचर्मधारणाथ कालकालाय भूतात्मकाय
:महादेवाय भूतगणसेविताय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय टं टं टौं आकाशद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:१३)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय महारुद्राय कालाग्नि
:रुद्रभुवनाय महाप्रलयताण्डवेश्वराय अपमृत्युविनाशनाय
:कालकालेश्वराय कालमृत्यु संहारणाय अनेककोटिभूतप्रेतपिशाच ब्रह्मराक्षसयक्षराक्षस्
:अगणध्वंसनाय आत्मरक्षाकराय सर्वात्मपापहराय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय क्षं क्षं क्षौं अन्तरिक्षद्वारं बन्धय बन्धय
:आत्मानं रक्ष रक्ष
:Refrain
:१४)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय सदाशिवाय
:पार्वतीपरमेश्वराय महादेवाय सकलतत्वात्मरूपाय
:शशाङ्कशेखराय तेजोमयाय सर्वसाक्षिभूताय
:पञ्चाक्षराय पश्चभूतेश्वराय परमानन्दाय परमाय
:परापराय परञ्ज्योतिःस्वरूपाय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:आत्मानं रक्ष रक्ष
:Refrain
:१५)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय लोकेश्वराय
:सर्वरक्षाकराय चन्द्रशेखराय गङ्गाधराय नन्दिवाहनाय
:अमृतस्वरूपाय अनेककोटिभूतगणसेविताय कालभैरव कपालभैरव कल्पान्तभैरव
:महाभैरवादि अष्टत्रिंशत्कोटिभैरवमूर्तये
:कपालमालाधर खट्वाङ्गचर्मखड्गधर परशुपाशाङ्कुशडमरुक
:त्रिशूल चाप बाण गदा शक्ति भिण्डि मुद्गरप्रास परिघा शतघ्नी
:चक्रायुधभीषणाकार सहस्रमुख दंष्ट्राकरालवदन विकटाट्टहास
:विस्फाटित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रवलय नागेन्द्रहार
:नागेन्द्रकुण्डल अलङ्कृत महारुद्राय मृत्युञ्जय त्र्यंबक
:त्रिपुरान्तक विरूपाक्ष विश्वेश्वर वृषभवाहन विश्वरूप
:विश्वतोमुख सर्वतोमुख
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय रोगभयं उत्सादय उत्सादय
:विषादिसर्पभयं शमय शमय चोरान् मारय मारय
:सर्वभूतप्रेतपिशाच ब्रह्मराक्षसादि सर्वारिष्टग्रहगणान्
:उच्चाटय उच्चाटय  मम अभयं कुरु कुरु
:मां सञ्जीवय सञ्जीवय शिवकवचेन मां रक्ष रक्ष
:महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
:Refrain
:१६)
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय अमृतेश्वराय
:अखिललोकपालकाय आत्मनाथाय सर्वसङ्कटनिवारणाय पार्वतीपरमेश्वराय
:ॐ हां हौं नं मं शिं वं यं हौं हां
:ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
:महामृत्युञ्जयाय आत्मानं रक्ष रक्ष बन्धय बन्धय स्तंभय स्तंभय 
:महामृत्युञ्जयमूर्तये रक्ष रक्ष
:सर्वसङ्कटं निवारय निवारय सर्वरोगारिष्टं निवारय निवारय
:महामृत्युभयं निवारय निवारय
:सकलदुष्टग्रहगणोपद्रवं निवारय निवारय 
:अष्ट महारोगं निवारय निवारय 
:सर्वरोगोपद्रवं निवारय निवारय
:महामृत्युञ्जय मूर्तये अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु
:दारापुत्रपौत्र सबान्धव जनान् रक्ष रक्ष, धन धान्य कनक भूषण
:वस्तु वाहन कृषिं गृह ग्रामरामादीन् रक्ष रक्ष
:सर्वत्र क्रियानुकूलजयकरं कुरु कुरु आयुरभिवृद्धिं कुरु कुरु
:जुं सः जुं सः जुं सः
:ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा
:ॐ
:ॐ मृत्युञ्जयाय विद्महे
:भीमरुद्राय धीमहि
:तन्नो रुद्रः प्रचोदयात्
:ॐ
==Quelle==
: für den Mala-Mantra Text: srividyatantram.com
==Siehe auch==
*[[Mrityunjaya]]
*[[Maha Mrityunjaya Bija Mantra]]
*[[Mahadeva]]
*[[Shiva]]
*[[Rigveda]]
*[[Shiva Purana]]
*[[Mala Mantra]]
[[Kategorie:Mala Mantra]]
[[Kategorie:Mrityunjaya Mantras]]

Aktuelle Version vom 23. Januar 2024, 18:38 Uhr

Mrityunjaya Mala Mantra - ist ein Mantra zum Lobpreis von Mrityunjaya. Mrityunjaya (IAST: mṛtyuñjaya; Devanagari: मृत्युञ्जय), bedeutet wörtlich "Bezwinger des Todes"und bezieht sich unter anderem auf Shiva, der den Tod besiegt hat und Yama, dem Gott des Todes, überlegen ist. Mala (mālā - माला) bedeutet unter anderem nicht nur eine Girlande oder ein Rosenkranz, sondern auch eine Reihe, eine Sammlung, eine Reihe von Beinamen. Man kann sagen, dass ein Mālāmantra (मालामन्त्र) eigentlich ein heiliger Text oder Zauberspruch ist, der in Form einer Girlande geschrieben wurde. Im Kapitel 293 der Agni Purana beschreibt der Gott des Feuers, nämlich Agni, die verschiedenen Mantras. Das Mala Mantra/Malamantra besteht aus mehr als 20 Buchstaben, während die Vija (Vija ist ein Synonym für Bija) Mantras aus weniger als zehn Buchstaben und die Arvak Mantras aus mehr als zehn Buchstaben bestehen. Nachfolgend ist das Mrityunjaya Mala Mantra in IAST und in Devanagari. Der Text besteht aus verschiedenen Namen von Mrityunjaya in seinem Lobpreis zusammen mit einer Reihe von Bija Mantras. Es gibt sechzehn Strophen mit einem Refrain nach jeder Strophe. Während die Verse überwiegend aus den verschiedenen Namen Mrityunjayas bestehen und seine verschiedenen Attribute hervorheben, besteht der Refrain aus Gebetszeilen, in denen um Schutz, Linderung und Heilung aller Arten von Krankheiten, die Beseitigung der Angst vor dem Tod und ein langes Leben gebeten wird. Das Mala Mantra schließt mit dem Mrityunjaya Gayatri Mantra ab. Nachstehend ist der Text in IAST und in Devanagari-Schrift wiedergegeben:

Mrityunjaya Mala Mantra Text in IAST

1)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

:Refrain:

sarvagrahān bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
arogadṛḍhagātradīrghāyuṣyaṃ kuru kuru
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
2)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
jaṭāmakuṭadhāraṇāya amṛtakalaśahastāya amṛteśvarāya sarvātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

:Refrain

3)
oṃ namo bhagavate mahāmṛtyuñjatheśvarāya pārvatīmanoharāya
amṛtasvarūpāya kālāntakāya karuṇākarāya gaṅgādharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

:Refrain

4)
oṃ namo bhagavate mahāmṛtyujayeśvarāya jaṭāmakuṭadhāraṇāya
candraśekharāya śrīmahāviṣṇuvallabhāya pārvatīmanoharāya
pañcākṣara paripūrṇāya parameśvarāya bhaktātmaparipālanāya
paramānandāya parabrahmaparāparāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya laṃ laṃ lauṃ indradvāraṃ bandhaya bandhaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

:Refrain

5)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya,
kālakālasaṃhārarudrāya vyāghracarmāṃbaradharāya
kṛṣṇasarpayajñopavītāya anekakoṭibrahmakapālālaṅkṛtāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya raṃ raṃ rauṃ agnidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

6)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya trinetrāya
kālakālāntakāya ātmarakṣākarāya lokeśvarāya amṛtasvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya haṃ haṃ hauṃ yamadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

7)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya triśūla ḍamarukapāla
mālikāvyāghracarmāṃbaradharāya paraśuhastāya śrīnīlakaṇṭhāya
nirañjanāya kālakālāntakāya bhaktātmaparipālakāya
amṛteśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṣaṃ ṣaṃ ṣauṃ nirṛtidvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

8)
oṃ namo bhagavate mahāmṛtyuṃjayeśvarāya mahārudrāya
sarvalokarakṣākarāya candraśekharāya kālakaṇṭhāya ānanda
bhuvanāya amṛteśvarāya kālakālāntakāya karuṇākarāya kalyāṇaguṇāya bhaktātmaparipālakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya paṃ paṃ pauṃ varuṇadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

9)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya gaṅgādharāya
paraśuhastāya pārvatīmanoharāya bhaktaparipālanāya parameśvarāya
paramānandāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya yaṃ yaṃ yauṃ vāyudvāraṃ bandhaya bandhaya,
ātmānaṃ rakṣa rakṣa

:Refrain

10)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya candraśekharāya
uragamaṇibhūṣitāya śārdūlacarmāṃbaradharāya sarvamṛtyuharāya
pāpadhvaṃsanāya ātmarakṣakāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya saṃ saṃ sauṃ kuberadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

11)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sarvātmarakṣākarāya
karuṇāmṛtasāgarāya pārvatīmanoharāya aghoravīrabhadrāṭṭahāsāya
kālarakṣākarāya acañcalasvarūpāya pralayakālāgnirudrāya
ātmānandāya sarvapāpaharāya bhaktaparipālanāya pañcākṣarasvarūpāya
bhaktavatsalāya paramānandāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya śaṃ śaṃ śauṃ īśānadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

12)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya
ākāśatatvabhuvaneśvarāya amṛtodbhavāya nandivāhanāya
ākāśagamanapriyāya gajacarmadhāraṇātha kālakālāya bhūtātmakāya
mahādevāya bhūtagaṇasevitāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ṭaṃ ṭaṃ ṭauṃ ākāśadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

13)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya mahārudrāya kālāgni
rudrabhuvanāya mahāpralayatāṇḍaveśvarāya apamṛtyuvināśanāya
kālakāleśvarāya kālamṛtyu saṃhāraṇāya anekakoṭibhūtapretapiśāca brahmarākṣasayakṣarākṣas
agaṇadhvaṃsanāya ātmarakṣākarāya sarvātmapāpaharāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya kṣaṃ kṣaṃ kṣauṃ antarikṣadvāraṃ bandhaya bandhaya
ātmānaṃ rakṣa rakṣa

:Refrain

14)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya sadāśivāya
pārvatīparameśvarāya mahādevāya sakalatatvātmarūpāya
śaśāṅkaśekharāya tejomayāya sarvasākṣibhūtāya
pañcākṣarāya paścabhūteśvarāya paramānandāya paramāya
parāparāya parañjyotiḥsvarūpāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
ātmānaṃ rakṣa rakṣa

:Refrain

15)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya lokeśvarāya
sarvarakṣākarāya candraśekharāya gaṅgādharāya nandivāhanāya
amṛtasvarūpāya anekakoṭibhūtagaṇasevitāya kālabhairava kapālabhairava kalpāntabhairava
mahābhairavādi aṣṭatriṃśatkoṭibhairavamūrtaye
kapālamālādhara khaṭvāṅgacarmakhaḍgadhara paraśupāśāṅkuśaḍamaruka
triśūla cāpa bāṇa gadā śakti bhiṇḍi mudgaraprāsa parighā śataghnī
cakrāyudhabhīṣaṇākāra sahasramukha daṃṣṭrākarālavadana vikaṭāṭṭahāsa
visphāṭita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendravalaya nāgendrahāra
nāgendrakuṇḍala alaṅkṛta mahārudrāya mṛtyuñjaya tryaṃbaka
tripurāntaka virūpākṣa viśveśvara vṛṣabhavāhana viśvarūpa
viśvatomukha sarvatomukha
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya rogabhayaṃ utsādaya utsādaya
viṣādisarpabhayaṃ śamaya śamaya corān māraya māraya
sarvabhūtapretapiśāca brahmarākṣasādi sarvāriṣṭagrahagaṇān
uccāṭaya uccāṭaya mama abhayaṃ kuru kuru
māṃ sañjīvaya sañjīvaya śivakavacena māṃ rakṣa rakṣa
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa

:Refrain

16)
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya amṛteśvarāya
akhilalokapālakāya ātmanāthāya sarvasaṅkaṭanivāraṇāya pārvatīparameśvarāya
oṃ hāṃ hauṃ naṃ maṃ śiṃ vaṃ yaṃ hauṃ hāṃ
oṃ ślīṃ paṃ śuṃ huṃ juṃ saḥ māṃ pālaya pālaya
mahāmṛtyuñjayāya ātmānaṃ rakṣa rakṣa bandhaya bandhaya staṃbhaya staṃbhaya
mahāmṛtyuñjayamūrtaye rakṣa rakṣa
sarvasaṅkaṭaṃ nivāraya nivāraya sarvarogāriṣṭaṃ nivāraya nivāraya
mahāmṛtyubhayaṃ nivāraya nivāraya
sakaladuṣṭagrahagaṇopadravaṃ nivāraya nivāraya
aṣṭa mahārogaṃ nivāraya nivāraya
sarvarogopadravaṃ nivāraya nivāraya
mahāmṛtyuñjaya mūrtaye arogadṛḍhagātra dīrghāyuṣyaṃ kuru kuru
dārāputrapautra sabāndhava janān rakṣa rakṣa, dhana dhānya kanaka bhūṣaṇa
vastu vāhana kṛṣiṃ gṛha grāmarāmādīn rakṣa rakṣa
sarvatra kriyānukūlajayakaraṃ kuru kuru āyurabhivṛddhiṃ kuru kuru
juṃ saḥ juṃ saḥ juṃ saḥ
oṃ namo bhagavate mahāmṛtyuñjayeśvarāya huṃ phaṭ svāhā
oṃ
Mrityunjaya Gayatri Mantra
oṃ mṛtyuñjayāya vidmahe
bhīmarudrāya dhīmahi
tanno rudraḥ pracodayāt
oṃ

Link zum Video:

Hier ist eine Aufzählung des Mritunjaya Mala Mantra von Ram Vakkalanka. Das Mala Mantra beginnt bei 3:00 Minuten. Davor werden ein Gebet, Viniyogah und Dhyana-Mantras rezitiert.

Mrityunjaya Mala Mantra Text in Devanagari Schrift

१)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
Refrain:
सर्वग्रहान् बन्धय बन्धय स्तंभय स्तंभय
महामृत्युञ्जयमूर्तये रक्ष रक्ष
सर्वरोगारिष्टं निवारय निवारय
महामृत्युभयं निवारय निवारय
अरोगदृढगात्रदीर्घायुष्यं कुरु कुरु
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा
२)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय
जटामकुटधारणाय अमृतकलशहस्ताय अमृतेश्वराय सर्वात्मरक्षकाय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
Refrain
३)
ॐ नमो भगवते महामृत्युञ्जथेश्वराय पार्वतीमनोहराय
अमृतस्वरूपाय कालान्तकाय करुणाकराय गङ्गाधराय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
Refrain
४)
ॐ नमो भगवते महामृत्युजयेश्वराय जटामकुटधारणाय
चन्द्रशेखराय श्रीमहाविष्णुवल्लभाय पार्वतीमनोहराय
पञ्चाक्षर परिपूर्णाय परमेश्वराय भक्तात्मपरिपालनाय
परमानन्दाय परब्रह्मपरापराय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय लं लं लौं इन्द्रद्वारं बन्धय बन्धय
महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
Refrain
५)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय,
कालकालसंहाररुद्राय व्याघ्रचर्मांबरधराय
कृष्णसर्पयज्ञोपवीताय अनेककोटिब्रह्मकपालालङ्कृताय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय रं रं रौं अग्निद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain


६)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय त्रिनेत्राय
कालकालान्तकाय आत्मरक्षाकराय लोकेश्वराय अमृतस्वरूपाय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय हं हं हौं यमद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain
७)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय त्रिशूल डमरुकपाल
मालिकाव्याघ्रचर्मांबरधराय परशुहस्ताय श्रीनीलकण्ठाय
निरञ्जनाय कालकालान्तकाय भक्तात्मपरिपालकाय
अमृतेश्वराय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय षं षं षौं निरृतिद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain
८)
ॐ नमो भगवते महामृत्युंजयेश्वराय महारुद्राय
सर्वलोकरक्षाकराय चन्द्रशेखराय कालकण्ठाय आनन्द
भुवनाय अमृतेश्वराय कालकालान्तकाय करुणाकराय कल्याणगुणाय भक्तात्मपरिपालकाय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय पं पं पौं वरुणद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain
९)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय गङ्गाधराय
परशुहस्ताय पार्वतीमनोहराय भक्तपरिपालनाय परमेश्वराय
परमानन्दाय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय यं यं यौं वायुद्वारं बन्धय बन्धय,
आत्मानं रक्ष रक्ष
Refrain
१०)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय चन्द्रशेखराय
उरगमणिभूषिताय शार्दूलचर्मांबरधराय सर्वमृत्युहराय
पापध्वंसनाय आत्मरक्षकाय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय सं सं सौं कुबेरद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain
११)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय सर्वात्मरक्षाकराय
करुणामृतसागराय पार्वतीमनोहराय अघोरवीरभद्राट्टहासाय
कालरक्षाकराय अचञ्चलस्वरूपाय प्रलयकालाग्निरुद्राय
आत्मानन्दाय सर्वपापहराय भक्तपरिपालनाय पञ्चाक्षरस्वरूपाय
भक्तवत्सलाय परमानन्दाय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय शं शं शौं ईशानद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain
१२)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय
आकाशतत्वभुवनेश्वराय अमृतोद्भवाय नन्दिवाहनाय
आकाशगमनप्रियाय गजचर्मधारणाथ कालकालाय भूतात्मकाय
महादेवाय भूतगणसेविताय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय टं टं टौं आकाशद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain
१३)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय महारुद्राय कालाग्नि
रुद्रभुवनाय महाप्रलयताण्डवेश्वराय अपमृत्युविनाशनाय
कालकालेश्वराय कालमृत्यु संहारणाय अनेककोटिभूतप्रेतपिशाच ब्रह्मराक्षसयक्षराक्षस्
अगणध्वंसनाय आत्मरक्षाकराय सर्वात्मपापहराय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय क्षं क्षं क्षौं अन्तरिक्षद्वारं बन्धय बन्धय
आत्मानं रक्ष रक्ष
Refrain
१४)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय सदाशिवाय
पार्वतीपरमेश्वराय महादेवाय सकलतत्वात्मरूपाय
शशाङ्कशेखराय तेजोमयाय सर्वसाक्षिभूताय
पञ्चाक्षराय पश्चभूतेश्वराय परमानन्दाय परमाय
परापराय परञ्ज्योतिःस्वरूपाय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
आत्मानं रक्ष रक्ष
Refrain
१५)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय लोकेश्वराय
सर्वरक्षाकराय चन्द्रशेखराय गङ्गाधराय नन्दिवाहनाय
अमृतस्वरूपाय अनेककोटिभूतगणसेविताय कालभैरव कपालभैरव कल्पान्तभैरव
महाभैरवादि अष्टत्रिंशत्कोटिभैरवमूर्तये
कपालमालाधर खट्वाङ्गचर्मखड्गधर परशुपाशाङ्कुशडमरुक
त्रिशूल चाप बाण गदा शक्ति भिण्डि मुद्गरप्रास परिघा शतघ्नी
चक्रायुधभीषणाकार सहस्रमुख दंष्ट्राकरालवदन विकटाट्टहास
विस्फाटित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रवलय नागेन्द्रहार
नागेन्द्रकुण्डल अलङ्कृत महारुद्राय मृत्युञ्जय त्र्यंबक
त्रिपुरान्तक विरूपाक्ष विश्वेश्वर वृषभवाहन विश्वरूप
विश्वतोमुख सर्वतोमुख
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय रोगभयं उत्सादय उत्सादय
विषादिसर्पभयं शमय शमय चोरान् मारय मारय
सर्वभूतप्रेतपिशाच ब्रह्मराक्षसादि सर्वारिष्टग्रहगणान्
उच्चाटय उच्चाटय मम अभयं कुरु कुरु
मां सञ्जीवय सञ्जीवय शिवकवचेन मां रक्ष रक्ष
महामृत्युञ्जयाय आत्मानं रक्ष रक्ष
Refrain
१६)
ॐ नमो भगवते महामृत्युञ्जयेश्वराय अमृतेश्वराय
अखिललोकपालकाय आत्मनाथाय सर्वसङ्कटनिवारणाय पार्वतीपरमेश्वराय
ॐ हां हौं नं मं शिं वं यं हौं हां
ॐ श्लीं पं शुं हुं जुं सः मां पालय पालय
महामृत्युञ्जयाय आत्मानं रक्ष रक्ष बन्धय बन्धय स्तंभय स्तंभय
महामृत्युञ्जयमूर्तये रक्ष रक्ष
सर्वसङ्कटं निवारय निवारय सर्वरोगारिष्टं निवारय निवारय
महामृत्युभयं निवारय निवारय
सकलदुष्टग्रहगणोपद्रवं निवारय निवारय
अष्ट महारोगं निवारय निवारय
सर्वरोगोपद्रवं निवारय निवारय
महामृत्युञ्जय मूर्तये अरोगदृढगात्र दीर्घायुष्यं कुरु कुरु
दारापुत्रपौत्र सबान्धव जनान् रक्ष रक्ष, धन धान्य कनक भूषण
वस्तु वाहन कृषिं गृह ग्रामरामादीन् रक्ष रक्ष
सर्वत्र क्रियानुकूलजयकरं कुरु कुरु आयुरभिवृद्धिं कुरु कुरु
जुं सः जुं सः जुं सः
ॐ नमो भगवते महामृत्युञ्जयेश्वराय हुं फट् स्वाहा
ॐ मृत्युञ्जयाय विद्महे
भीमरुद्राय धीमहि
तन्नो रुद्रः प्रचोदयात्

Quelle

für den Mala-Mantra Text: srividyatantram.com

Siehe auch