108 Namen von Swami Krishnananda

Aus Yogawiki
Version vom 3. August 2018, 19:11 Uhr von Sukadev (Diskussion | Beiträge)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

108 Namen von Swami Krishnananda können verwendet werden beim Archanam im Rahmen einer Puja. Sie werden deshalb auch bezeichnet als Swami Krishnananda Archana bzw. Krishnananda Ashtottarashatanamavali.

Hier also die 108 Namen bzw. Lobpreisungen von Swami Krishnananda, ein direkter Schüler von Swami Sivananda. Kleine Anmerkung: Hier wird eine etwas spezielle Transliteration gebraucht - die aber relativ leicht für die Rezitation verwendet werden kann.

Swami Krishnanda, direkter Schüler von Swami Sivananda
  1. Ōm aparigṛha vrath shīlāya namaha
  2. Ōm anāvriththi mārg̣̣̣̣̣a pṛvṛththāya namahạ
  3. Ōm anekādbhuta daṛshanānandāya namaha
  4. Ōm aneka bāhūdara vaktṛa netrāya namaha
  5. Ōm abhyāsa yōga sheelāya namaha
  6. Ōm asanga shastra dhārine namaha
  7. Ōm anahamkrita bhāva parāya namaha
  8. Ōm ajnāna sammoha pranashtāya namaha
  9. Ōm āchārya shankara siddhānta vide namahạ
  10. Ōm ātmanyevātmanā bahū santushṭa chetase namaha
  11. Ōm ādityavad jñāña prakāshāya namahạ
  12. Ōm ādyam param sthānam gantū kāmāya namaha
  13. Ōm āsura bhāva vināshine namahạ
  14. Ōm ānanda kandalita hṛdayāra vindāya namaha
  15. Ōm udāsīnavadāsīnāya namaha
  16. Ōm urdhva mukha sathwāya namaha
  17. Ōm karmani sanga vivarjitāya namahạ
  18. Ōm karmasu kaushalathā prāpti mathe namahạ
  19. Ōm karma jñāña yōga nishnātāya namaha
  20. Ōm karma phala sprihā vivarjitāya namahạ
  21. Ōm kurvaṇnapi na lipya mānāya namahạ
  22. Ōm kāma rāga vivarjitāya namahạ
  23. Ōm kūtasthāya namahạ
  24. Ōm krishṇ kṛpā labdha vibhavāya namaha
  25. Ōm karma marma prakāshine namaha
  26. Ōm kāmāsakti harāya namahạ
  27. Ōm gata sandeha sthithāya namaha
  28. Ōm chhinna samshayāya namaha
  29. Ōm jita sanga doshāya namaha
  30. Ōm jitātmane namaha
  31. Ōm tathwa jñāñārtha darshanāya namaha
  32. Ōm divya jīvana sangha sanchālakāya namaha
  33. Ōm dwandwa moha vinirmuktāya namaha
  34. Ōm dridha vratāya namaha
  35. Ōm dehesmin purushah parāya namaha
  36. Ōm dwandwa vimuktāya namaha
  37. Ōm daivī sampadabhi jāthāya namaha
  38. Ōm dambḥ vivarjitāya namaha
  39. Ōm daivī sadguna dāyine namaha
  40. Ōm dayā sudhā sindhave namaha
  41. Ōm dharma kshetra nivāsine namaha
  42. Ōm dhrityutsāha samanvitāya namaha
  43. Ōm dhyāna yōga parāya namaha
  44. Ōm dharmya samvāda tatparāya namaha
  45. Ōm nara vishāda vidūragāya namahạ
  46. Ōm naishkarmya siddhi samprāptāya namaha
  47. Ōm nāham karteti manya mānāya namaha
  48. Ōm nirantara jñāña yajña nirvāhakāya namaha
  49. Ōm nitya yuktāya namaha
  50. Ōm purūshoththamāya namaha
  51. Ōm prakāshakamanāmayāya namaha
  52. Ōm prasaṇātmane namaha
  53. Ōm paramānanda pradāya namaha
  54. Ōm bṛhṃ vide namaha
  55. Ōm bṛhṃvijjanāhlāda hṛdayāya namaha
  56. Ōm bṛhṃ sūtra pada pravīnāya namaha
  57. Ōm bṛhṃ karma niratāya namaha
  58. Ōm buddhi yōgamupāshritāya namaha
  59. Ōm bhāva samshuddhimate namaha
  60. Ōm bhava bhaya hāriṇe namaha
  61. Ōm mānushīm tanumāshritha devāya namaha
  62. Ōm moksha kānkshibhirāvritāya namaha
  63. Ōm mukta sangāya namaha
  64. Ōm yōgārudhāya namaha
  65. Ōm yam prāpya na nivartante taddhāma gamanotsukāya namaha
  66. Ōm yajña dāna tapah karmānushthāna parāya namaha
  67. Ōm yathavākkāya mānasāya namaha
  68. Ōm rāja vidyā rāja guhya yogajñāya namaha
  69. Ōm rāga dwesha vidārine namaha
  70. Ōm vīta rāga bhaya krodhāya namaha
  71. Ōm vāsūdevah sarvamiti manya mānāya namaha
  72. Ōm viswatho mukhāya namaha
  73. Ōm viswa rūpāya namaha
  74. Ōm vedānta kesarine namaha
  75. Ōm vibhaktamiva sthithāya namaha
  76. Ōm veda vide namaha
  77. Ōm vigatha sprihāya namaha
  78. Ōm vyāsa prasāda prāpti mate namaha
  79. Ōm shravana manana nididhyāsana parāya namaha
  80. Ōm shāstra vidhānokta karma kar ̣tre namaha
  81. Ōm sharana rahasya pradāyine namaha
  82. Ōm swadharme nidhanam shrayah iti krita nishchayāya namaha
  83. Ōm sarva bhūtha hite ratāya namaha
  84. Ōm sama lōshtāshma kānchanāya namaha
  85. Ōm sarvatra sama darshine namaha
  86. Ōm sadbhāva samanvitāya namaha
  87. Ōm sarva bhūthāshaya sthithāya namaha
  88. Ōm sarvathah pāni pādāya namahạ
  89. Ōm sarvendriya vivarjithāya namaha
  90. Ōm sarvatra samavasthithāya namaha
  91. Ōm sathvātsanjātha jñānāya namaha
  92. Ōm swādhyāya nirathāya namaha
  93. Ōm swādhyāyābhyasana shīlāya namaha
  94. Ōm sādhū swabhāva sambharitāya namaha
  95. Ōm sarva karma phala tyāga niratāya namaha
  96. Ōm sathva samāvishtāya namaha
  97. Ōm sidhyasidhyōrnirvikārāya namaha
  98. Ōm sakala shāstra swāmine namaha
  99. Ōm samprāpta bṛhṃ nirvānāya namaha
  100. Ōm hṛdaya dourbalya vidhwamsakāya namaha
  101. Ōm hari hṛdaya kamala vihārine namaha
  102. Ōm hari pada prema piyusha pānonmathāya namaha
  103. Ōm kshetrajñāya namaha
  104. Ōm kshāntirārjava sampannāya namaha
  105. Ōm jñāña tapō dhanāya namaha
  106. Ōm jñāña dīpa prajwalitāya namaha
  107. Ōm jñāñāgni dagdha karmane namaha
  108. Ōm srī sadgurū kṛishnānanda swāmine namaha

Quelle

Siehe auch