Ratri Suktam

Aus Yogawiki

Ratri Suktam, Sanskrit Text Devanagari, Transkription, Video Rezitation und Erläuterung. Ratri Suktam, रात्रिसूक्तम् rātrisūktam n., ist eine Hymne, die man insbesondere zur Nacht rezitieren kann. Ratri bedeutet Nacht. Suktam bedeutet Hymne und bezeichnet oft eine Hymne aus den Veden. Ratri Suktam ist eine Hymne, die man vor der Rezitation des Devi Mahatmyam bzw. Durga Saptashati rezitieren kann. Eine Reihenfolge von Hymnen, die man an Navaratri, dem neuntägigen Fest zur Verehrung der Göttlichen Mutter rezitieren kann, ist

Manchmal werden auch nur Durga Saptashloki, Argala Stotra, Devi Kilaka Stotra, Devi Mahatmyam und Devi Sukta rezitiert.

Von Ratri Suktam gibt es zwei Versionen, die man manchmal auch nacheinander rezitieren kann:

Vedoktam Ratri Suktam ist eine Hymne aus den Veden. Man findet sie in ähnlicher Form in Rig Veda und in Atharva Veda. Vedoktam Ratri Suktam wird manchmal auch bezeichnet als Veda Ratri Suktam oder Vedic Ratri Suktam oder Vedik Ratri Sukta.

Tantroktam Ratri Suktam kommt aus dem Tantra. Diese Hymne stammt aus dem ersten Kapitel des Devi Mahatmyams. Tantroktam Ratri Sukta wird manchmal auch genannt Tantra Ratri Sukta oder Tantric Ratri Suktam oder Tantrik Ratri Suktam

Devi Bhaktas rezitieren vor Devi Mahatmyam entweder Vedoktam Ratri Suktam oder beide hintereinander.

Vedoktam Ratri Suktam Sanskrit Text Devanagari und Umschrift

Hier der Sanskrit Text von Vedoktam Ratri Suktam in drei verschiedenen Variationen, Devanagari, IAST Umschrift und vereinfachte Hunter Transliteration:

Vedoktam Ratri Suktam Sanskrit Text in IAST Transliteration

॥atha vedoktaṃ rātrisūktam॥

oṃ rātrītyādyaṣṭarcasya sūktasya kuśikaḥ saubharo rātrirvā
bhāradvājo ṛṣiḥ, rātrirdevatā, gāyatrī chandaḥ, devīmāhātmyapāṭhe viniyogaḥ।
oṃ rātrī vyakhyadāyatī purutrā devyakṣabhiḥ।
viś‍vā adhi śriyo'dhita॥1॥
orvaprā amartyānivato devyudvataḥ।
jyotiṣā bādhate tamaḥ॥2॥
niru svasāramaskṛtoṣasaṃ devyāyatī।
apedu hāsate tamaḥ॥3॥
sā no adya yasyā vayaṃ ni te yāmannavikṣmahi।
vṛkṣe na vasatiṃ vayaḥ॥4॥
ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ।
ni śyenāsaścidarthinaḥ॥5॥
yāvayā vṛkyaṃ vṛkaṃ yavaya stenamūrmye।
athā naḥ sutarā bhava॥6॥
upa mā pepiśattamaḥ kṛṣṇaṃ vyaktamasthita।
uṣa ṛṇeva yātaya॥7॥
upa te gā ivākaraṃ vṛṇīṣva duhitardivaḥ।
rātri stomaṃ na jigyuṣe॥8॥
iti ṛgvedoktaṃ rātrisūktaṃ samāptaṃ।


Vedoktam Ratri Suktam Devanagari Text

॥अथ वेदोक्तं रात्रिसूक्तम्॥

ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा
भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः।
ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।
विश्‍वा अधि श्रियोऽधित॥१॥
ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः।
ज्योतिषा बाधते तमः॥२॥
निरु स्वसारमस्कृतोषसं देव्यायती।
अपेदु हासते तमः॥३॥
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि।
वृक्षे न वसतिं वयः॥४॥
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।
नि श्येनासश्चिदर्थिनः॥५॥
यावया वृक्यं वृकं यवय स्तेनमूर्म्ये।
अथा नः सुतरा भव॥६॥
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित।
उष ऋणेव यातय॥७॥
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः।
रात्रि स्तोमं न जिग्युषे॥८॥
इति ऋग्वेदोक्तं रात्रिसूक्तं समाप्तं।

Vedoktam Ratri Suktam Sanskrit Text vereinfachte Transkription, Hunter Transliteration

||atha vedoktam ratrisuktam||

om ratrityadyashtarchasya suktasya kushikah saubharo ratrirva
bharadvajo rishih, ratrirdevata, gayatri chhandah, devimahatnyapathe viniyogah|
om ratri vyakhyadayati purutra devyakshabhih|
vish‍va adhi shriyo'dhita||1||
orvapra amartyanivato devyudvatah|
jyotisha badhate tamah||2||
niru svasaramaskritoshasam devyayati|
apedu hasate tamah||3||
sa no adya yasya vayam ni te yamannavikshmahi|
vrikshe na vasatim vayah||4||
ni gramaso avikshata ni padvanto ni pakshinah|
ni shyenasashchidarthinah||5||
yavaya vrikyam vrikam yavaya stenamurnye|
atha nah sutara bhava||6||
upa ma pepishattamah krishnam vyaktamasthita|
usha rineva yataya||7||
upa te ga ivakaram vrinishva duhitardivah|
ratri stomam na jigyushe||8||
iti rigvedoktam ratrisuktam samaptam|

Tantroktam Ratri Suktam

Hier der Sanskrit Text des Tantroktam Ratri Suktam in IAST wissenschaftliche Umschrift, auf Devanagari und in der vereinfachten Hunter Transliteration:

Tantroktam Ratri Suktam Sanskrit Text IAST Transliteration

॥atha tantroktaṃ rātrisūktam॥

oṃ viś‍veś‍varīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm।
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ॥1॥
brahmovāca
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā।
sudhā tvamakṣare nitye tridhā mātrātmikā sthitā॥2॥
ardhamātrāsthitā nityā yānuccāryā viśeṣataḥ।
tvameva sandhyā sāvitrī tvaṃ devi jananī parā॥3॥
tvayaitaddhāryate viś‍vaṃ tvayaitatsṛjyate jagat।
tvayaitatpālyate devi tvamatsyante ca sarvadā॥4॥
visṛṣṭau sṛṣṭirupā tvaṃ sthitirūpā ca pālane।
tathā saṃhṛtirūpānte jagato'sya jaganmaye॥5॥
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ।
mahāmohā ca bhavatī mahādevī mahāsurī॥6॥
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī।
kālarātrirmahārātrirmoharātriś‍ca dāruṇā॥7॥
tvaṃ śrīstvamīś‍varī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā।
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca॥8॥
khaḍginī śūlinī ghorā gadinī cakriṇī tathā।
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā॥9॥
saumyā saumyatarāśeṣasaumyebhyastvatisundarī।
parāparāṇāṃ paramā tvameva parameś‍varī॥10॥
yacca kiñcit kvacidvastu sadasadvākhilātmike।
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase tadā॥11॥
yayā tvayā jagatsraṣṭā jagatpātyatti yo jagat।
so'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheś‍varaḥ॥12॥
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca।
kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet॥13॥
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā।
mohayaitau durādharṣāvasurau madhukaiṭabhau॥14॥
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu।
bodhaś‍ca kriyatāmasya hantumetau mahāsurau॥15॥
iti rātrisūktam।।


Tantroktam Ratri Suktam Devanagari Text

॥अथ तन्त्रोक्तं रात्रिसूक्तम्॥

ॐ विश्‍वेश्‍वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥१॥
ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥२॥
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा॥३॥
त्वयैतद्धार्यते विश्‍वं त्वयैतत्सृज्यते जगत्।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥४॥
विसृष्टौ सृष्टिरुपा त्वं स्थितिरूपा च पालने।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥५॥
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महासुरी॥६॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।
कालरात्रिर्महारात्रिर्मोहरात्रिश्‍च दारुणा॥७॥
त्वं श्रीस्त्वमीश्‍वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च॥८॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥९॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।
परापराणां परमा त्वमेव परमेश्‍वरी॥१०॥
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा॥११॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्‍वरः॥१२॥
विष्णुः शरीरग्रहणमहमीशान एव च।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्॥१३॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ॥१४॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु।
बोधश्‍च क्रियतामस्य हन्तुमेतौ महासुरौ॥१५॥
इति रात्रिसूक्तम्।


Tantroktam Ratri Suktam Sanskrit Text vereinfachte Transkription

||atha tantroktam ratrisuktam||

om vish‍vesh‍varim jagaddhatrim sthitisanharakarinim|
nidram bhagavatim vishnoratulam tejasah prabhuh||1||
brahmovacha
tvam svaha tvam svadha tvam hi vashatkarah svaratmika|
sudha tvamakshare nitye tridha matratmika sthita||2||
ardhamatrasthita nitya yanuchcharya visheshatah|
tvameva sandhya savitri tvam devi janani para||3||
tvayaitaddharyate vish‍vam tvayaitatsrijyate jagat|
tvayaitatpalyate devi tvamatsyante cha sarvada||4||
visrishtau srishti-rupa tvam sthiti-rupa cha palane|
tatha sanhritirupante jagato'sya jaganmaye||5||
mahavidya mahamaya maha-medha mahasnritih|
mahamoha cha bhavati mahadevi mahasuri||6||
prakritistvam cha sarvasya guna traya vibhavini|
kalaratri rmaharatrirmoharatrish‍cha daruna||7||
tvam shristvamish‍vari tvam hristvam buddhir bodha lakshana|
lajja pushtistatha tushtistvam shantih kshanti reva cha||8||
khadgini shulini ghora gadini chakrini tatha|
shankhini chapini banabhushundiparighayudha||9||
saunya saunyatarasheshasaunyebhyastvati sundari|
paraparanam parama tvameva paramesh‍vari||10||
yachcha kinchit kvachidvastu sadasadvakhilatmike|
tasya sarvasya ya shaktih sa tvam kim stuyase tada||11||
yaya tvaya jagatsrashta jagatpatyatti yo jagat|
so'pi nidravasham nitah kastvam stotumihesh‍varah||12||
vishnuh shariragrahanamahamishana eva cha|
karitaste yato'tastvam kah stotum shaktiman bhavet||13||
sa tvamittham prabhavaih svairudarairdevi sanstuta|
mohayaitau duradharshavasurau madhukaitabhau||14||
prabodham cha jagatsvami niyatamachyuto laghu|
bodhash‍cha kriyatamasya hantumetau mahasurau||15||
iti ratrisuktam||

Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: