Argala Stotra

Aus Yogawiki

Argala Stotra Sanskrit Text Devanagari und Transliteration, Rezitations-Video, Bedeutung und Verwendung. Argala Stotra, Sanskrit argalāstotram अर्गलास्तोत्रम् n., ist eine Hymne zur Verehrung von Durga, von Devi, der göttlichen Mutter. Hier findest du den ganzen Text dieser Hymne in der wissenschaftlichen Translitertion (IAST), auf Devanagari und in der vereinfachten Umschrift.

Argala Stotram wird gerne an Navaratri, dem neuntägigen Fest der Göttlichen Mutter, rezitiert. Auch vor der Rezitation von Devi Mahatmyam zu anderen Gelegenheit wird Durgashtottara Shatanama Stotram oft rezitiert. Eine mögliche Reihenfolge der Rezitationen wäre Durga Saptashloki, Devi Kavacham, Durgashtottara Shatanama Stotram, Argala Stotra, Devi Kilaka Stotra, Durga Saptashati, Devi Suktam.

Devi Argala Stotra Video Rezitation

Hier ein Argala Stotra Rezitations-Video:==

Argala Stotra Sanskrit Text IAST Transliteration

॥athārgalāstotram॥

oṃ asya śrīargalāstotramantrasya viṣṇurṛṣiḥ, anuṣṭup chandaḥ,
śrīmahālakṣmīrdevatā, śrījagadambāprītaye saptaśatīpāṭhāṅgatvena jape viniyogaḥ॥
oṃ namaś‍caṇḍikāyai॥
mārkaṇḍeya uvāca
oṃ jayantī maṅgalā kālī bhadrakālī kapālinī।
durgā kṣamā śivā dhātrī svāhā svadhā namo'stu te॥1॥
jaya tvaṃ devi cāmuṇḍe jaya bhūtārtihāriṇi।
jaya sarvagate devi kālarātri namo'stu te॥2॥
madhukaiṭabhavidrāvividhātṛvarade namaḥ।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥3॥
mahiṣāsuranirṇāśi bhaktānāṃ sukhade namaḥ।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥4॥
raktabījavadhe devi caṇḍamuṇḍavināśini।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥5॥
śumbhasyaiva niśumbhasya dhūmrākṣasya ca mardini।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥6॥
vanditāṅ‌ghriyuge devi sarvasaubhāgyadāyini।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥7॥
acintyarupacarite sarvaśatruvināśini।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥8॥
natebhyaḥ sarvadā bhaktyā caṇḍike duritāpahe।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥9॥
stuvad‌bhyo bhaktipūrvaṃ tvāṃ caṇḍike vyādhināśini।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥10॥
caṇḍike satataṃ ye tvāmarcayantīha bhaktitaḥ।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥11॥
dehi saubhāgyamārogyaṃ dehi me paramaṃ sukham।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥12॥
vidhehi dviṣatāṃ nāśaṃ vidhehi balamuccakaiḥ।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥13॥
vidhehi devi kalyāṇaṃ vidhehi paramāṃ śriyam।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥14॥
surāsuraśiroratnanighṛṣṭacaraṇe'mbike।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥15॥
vidyāvantaṃ yaśasvantaṃ lakṣmīvantaṃ janaṃ kuru।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥16॥
pracaṇḍadaityadarpaghne caṇḍike praṇatāya me।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥17॥
caturbhuje caturvaktrasaṃstute parameś‍vari।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥18॥
kṛṣṇena saṃstute devi śaś‍vadbhaktyā sadāmbike।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥19॥
himācalasutānāthasaṃstute parameś‍vari।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥20॥
indrāṇīpatisadbhāvapūjite parameś‍vari।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥21॥
devi pracaṇḍadordaṇḍadaityadarpavināśini।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥22॥
devi bhaktajanoddāmadattānandodaye'mbike।
rupaṃ dehi jayaṃ dehi yaśo dehi dviṣo jahi॥23॥
patnīṃ manoramāṃ dehi manovṛttānusāriṇīm।
tāriṇīṃ durgasaṃsārasāgarasya kulodbhavām॥24॥
idaṃ stotraṃ paṭhitvā tu mahāstotraṃ paṭhennaraḥ।
sa tu saptaśatīsaṃkhyāvaramāpnoti sampadām॥25॥
iti devyā argalāstotraṃ sampūrṇam।

Argala Stotram Sanskrit Text Devanagari Schrift

Hier der volle Sanskrit Text von Argala Stotra in der Devanagari Schrift:

॥अथार्गलास्तोत्रम्॥

ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः, अनुष्टुप् छन्दः,
श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतये सप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥
ॐ नमश्‍चण्डिकायै॥
मार्कण्डेय उवाच
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥१॥
जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते॥२॥
मधुकैटभविद्राविविधातृवरदे नमः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥३॥
महिषासुरनिर्णाशि भक्तानां सुखदे नमः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥४॥
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥५॥
शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥६॥
वन्दिताङ्‌घ्रियुगे देवि सर्वसौभाग्यदायिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥७॥
अचिन्त्यरुपचरिते सर्वशत्रुविनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥८॥
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥९॥
स्तुवद्‌भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१०॥
चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥११॥
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम्।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१२॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१३॥
विधेहि देवि कल्याणं विधेहि परमां श्रियम्।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१४॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१५॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१६॥
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१७॥
चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्‍वरि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१८॥
कृष्णेन संस्तुते देवि शश्‍वद्भक्त्या सदाम्बिके।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥१९॥
हिमाचलसुतानाथसंस्तुते परमेश्‍वरि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥२०॥
इन्द्राणीपतिसद्भावपूजिते परमेश्‍वरि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥२१॥
देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥२२॥
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥२३॥
पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम्।
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम्॥२४॥
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः।
स तु सप्तशतीसंख्यावरमाप्नोति सम्पदाम्॥२५॥
इति देव्या अर्गलास्तोत्रं सम्पूर्णम्।

Argala Stotra in vereinfachter Umschrift

Hier findest du Argala Stotra in vereinfachter Umschrift, in der Hunter Transliteration:

||athargalastotram||

om asya shriargalastotramantrasya vishnurrishih, anushtup chhandah,
shrimahalakshmirdevata, shrijagadambapritaye saptashatipathangatvena jape viniyogah||
om namash‍chandikayai||
markandeya uvacha
om jayanti mangala kali bhadrakali kapalini|
durga kshama shiva dhatri svaha svadha namo'stu te||1||
jaya tvam devi chamunde jaya bhutartiharini|
jaya sarvagate devi kalaratri namo'stu te||2||
madhukaitabhavidravividhatrivarade namah|
rupam dehi jayam dehi yasho dehi dvisho jahi||3||
mahishasuranirnashi bhaktanam sukhade namah|
rupam dehi jayam dehi yasho dehi dvisho jahi||4||
raktabijavadhe devi chandamundavinashini|
rupam dehi jayam dehi yasho dehi dvisho jahi||5||
shumbhasyaiva nishumbhasya dhunrakshasya cha mardini|
rupam dehi jayam dehi yasho dehi dvisho jahi||6||
vanditan‌ghriyuge devi sarvasaubhagyadayini|
rupam dehi jayam dehi yasho dehi dvisho jahi||7||
achintyarupacharite sarvashatruvinashini|
rupam dehi jayam dehi yasho dehi dvisho jahi||8||
natebhyah sarvada bhaktya chandike duritapahe|
rupam dehi jayam dehi yasho dehi dvisho jahi||9||
stuvad‌bhyo bhaktipurvam tvam chandike vyadhinashini|
rupam dehi jayam dehi yasho dehi dvisho jahi||10||
chandike satatam ye tvamarchayantiha bhaktitah|
rupam dehi jayam dehi yasho dehi dvisho jahi||11||
dehi saubhagyamarogyam dehi me paramam sukham|
rupam dehi jayam dehi yasho dehi dvisho jahi||12||
vidhehi dvishatam nasham vidhehi balamuchchakaih|
rupam dehi jayam dehi yasho dehi dvisho jahi||13||
vidhehi devi kalyanam vidhehi paramam shriyam|
rupam dehi jayam dehi yasho dehi dvisho jahi||14||
surasurashiroratnanighrishtacharane'mbike|
rupam dehi jayam dehi yasho dehi dvisho jahi||15||
vidyavantam yashasvantam lakshmivantam janam kuru|
rupam dehi jayam dehi yasho dehi dvisho jahi||16||
prachandadaityadarpaghne chandike pranataya me|
rupam dehi jayam dehi yasho dehi dvisho jahi||17||
chaturbhuje chaturvaktrasanstute paramesh‍vari|
rupam dehi jayam dehi yasho dehi dvisho jahi||18||
krishnena sanstute devi shash‍vadbhaktya sadambike|
rupam dehi jayam dehi yasho dehi dvisho jahi||19||
himachalasutanathasanstute paramesh‍vari|
rupam dehi jayam dehi yasho dehi dvisho jahi||20||
indranipatisadbhavapujite paramesh‍vari|
rupam dehi jayam dehi yasho dehi dvisho jahi||21||
devi prachandadordandadaityadarpavinashini|
rupam dehi jayam dehi yasho dehi dvisho jahi||22||
devi bhaktajanoddamadattanandodaye'mbike|
rupam dehi jayam dehi yasho dehi dvisho jahi||23||
patnim manoramam dehi manovrittanusarinim|
tarinim durgasansarasagarasya kulodbhavam||24||
idam stotram pathitva tu mahastotram pathennarah|
sa tu saptashatisankhyavaramapnoti sampadam||25||
iti devya argalastotram sampurnam|

Siehe auch