Vedoktam Ratri Suktam

Aus Yogawiki

Vedoktam Ratri Suktam, Sanskrit Text, Erläuterung und Bedeutung. Vedoktam Ratri Suktam, वेदोक्तम्रात्रिसूक्तम् vedoktamrātrisūktam n., die in den Veden enthaltene Hymne der Nacht, ist ein Text, der zur Ehren der göttlichen Mutter, auch genannt Ratri Devi, rezitiert wird. Vedokta bedeutet in den Veden enthalten, in den Veden gelehrt. Ratri bedeutet Nacht. Suktam heißt "wohl gesagt", "gut klingend", und bezieht sich typischerweise auf eine Hymne aus den Veden.

Vedoktam Ratri Suktam ist eine Hymne aus den Veden. Man findet sie in ähnlicher Form in Rig Veda und in Atharva Veda.

Video Vedoktam Ratri Suktam Rezitation

Hier eine Video Rezitation von Vedoktam Ratri Suktam:

Vedoktam Ratri Suktam gehört zu den Hymnen, die man zu Ehren der Göttlichen Mutter, also Devi, Durga, Tripura Sundari rezitiert. Diese Hymne ist eine der beiden Ratri Suktam, die man rezitieren kann im Kontext der Devi Hymnen Durga Saptashloki, Argala Stotra. Durgashtottara Shatanama Stotram, Devi Kilaka Stotra, Ratri Suktam, Devi Atharvashirsham, Durga Saptashati (Devi Mahatmyam), Devi Archanam, Devi Sukta. Die andere Variation von Vedoktam Ratri Suktam wird bezeichnet als Tantroktam Ratri Suktam.

Devi Bhaktas rezitieren vor Devi Mahatmyam entweder Vedoktam Ratri Suktam oder beide hintereinander.

Andere Bezeichnungen für Vedoktam Ratri Suktam sind Veda Ratri Suktam, Vedik Ratri Suktam, Vedic Ratri Suktam bzw. Vedoktam Ratri Sukta sind Veda Ratri Sukta, Vedik Ratri Sukta, Vedic Ratri Sukta.

Vedoktam Ratri Suktam Sanskrit Text Devanagari und Umschrift

Hier der Sanskrit Text von Vedoktam Ratri Suktam in drei verschiedenen Variationen, Devanagari, IAST Umschrift und vereinfachte Hunter Transliteration:

Vedoktam Ratri Suktam Sanskrit Text in IAST Transliteration

॥atha vedoktaṃ rātrisūktam॥

oṃ rātrītyādyaṣṭarcasya sūktasya kuśikaḥ saubharo rātrirvā
bhāradvājo ṛṣiḥ, rātrirdevatā, gāyatrī chandaḥ, devīmāhātmyapāṭhe viniyogaḥ।
oṃ rātrī vyakhyadāyatī purutrā devyakṣabhiḥ।
viś‍vā adhi śriyo'dhita॥1॥
orvaprā amartyānivato devyudvataḥ।
jyotiṣā bādhate tamaḥ॥2॥
niru svasāramaskṛtoṣasaṃ devyāyatī।
apedu hāsate tamaḥ॥3॥
sā no adya yasyā vayaṃ ni te yāmannavikṣmahi।
vṛkṣe na vasatiṃ vayaḥ॥4॥
ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ।
ni śyenāsaścidarthinaḥ॥5॥
yāvayā vṛkyaṃ vṛkaṃ yavaya stenamūrmye।
athā naḥ sutarā bhava॥6॥
upa mā pepiśattamaḥ kṛṣṇaṃ vyaktamasthita।
uṣa ṛṇeva yātaya॥7॥
upa te gā ivākaraṃ vṛṇīṣva duhitardivaḥ।
rātri stomaṃ na jigyuṣe॥8॥
iti ṛgvedoktaṃ rātrisūktaṃ samāptaṃ।


Vedoktam Ratri Suktam Devanagari Text

॥अथ वेदोक्तं रात्रिसूक्तम्॥

ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा
भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः।
ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।
विश्‍वा अधि श्रियोऽधित॥१॥
ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः।
ज्योतिषा बाधते तमः॥२॥
निरु स्वसारमस्कृतोषसं देव्यायती।
अपेदु हासते तमः॥३॥
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि।
वृक्षे न वसतिं वयः॥४॥
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।
नि श्येनासश्चिदर्थिनः॥५॥
यावया वृक्यं वृकं यवय स्तेनमूर्म्ये।
अथा नः सुतरा भव॥६॥
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित।
उष ऋणेव यातय॥७॥
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः।
रात्रि स्तोमं न जिग्युषे॥८॥
इति ऋग्वेदोक्तं रात्रिसूक्तं समाप्तं।

Vedoktam Ratri Suktam Sanskrit Text vereinfachte Transkription, Hunter Transliteration

||atha vedoktam ratrisuktam||

om ratrityadyashtarchasya suktasya kushikah saubharo ratrirva
bharadvajo rishih, ratrirdevata, gayatri chhandah, devimahatnyapathe viniyogah|
om ratri vyakhyadayati purutra devyakshabhih|
vish‍va adhi shriyo'dhita||1||
orvapra amartyanivato devyudvatah|
jyotisha badhate tamah||2||
niru svasaramaskritoshasam devyayati|
apedu hasate tamah||3||
sa no adya yasya vayam ni te yamannavikshmahi|
vrikshe na vasatim vayah||4||
ni gramaso avikshata ni padvanto ni pakshinah|
ni shyenasashchidarthinah||5||
yavaya vrikyam vrikam yavaya stenamurnye|
atha nah sutara bhava||6||
upa ma pepishattamah krishnam vyaktamasthita|
usha rineva yataya||7||
upa te ga ivakaram vrinishva duhitardivah|
ratri stomam na jigyushe||8||
iti rigvedoktam ratrisuktam samaptam|

Siehe auch

Weitere Hymnen zur Verehrung der Göttlichen Mutter rezitiert, nicht nur an Navaratri: