Vishnu Archanam

Aus Yogawiki
Version vom 4. Juli 2017, 06:21 Uhr von Yoga Vidya (Diskussion | Beiträge) (→‎Siehe auch)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Vishnu Archanam ist die Rezitation der 108 Namen von Vishnu, des indischen Gottes des Friedens. Vishnu ist in der Hindu Mythologie der Erhalter. Vishnu Archana kann man rezitieren als Teil einer Vishnu Puja bei der Darbringung von Blüten oder Reis, also bei Archana. Insbesondere am Sonntag, dem Vishnu Wochentag, wird Vishnu Archana gerne rezitiert.

Vishnu, der Erhalter des gesamten Universums - und die Stütze des Lebens

Vishnu Archanam wird auch genannt Vishnushtottarashatanama, also die Rezitation der 108 Namen von Vishnu.

Vishnu Archana ist eine Hymne zur Lobpreisung von Vishnu: Vishnu wird angerufen in all seinen 108 Aspekten, seinen 108 Namen. Vor jedem der 108 Namen kommt Om, am Ende Namaha. Namaha bedeutet "Ehrerbietung an". Die Namen von Vishnu erscheinen im Dativ. Z.B. ist Lakshmipati ein Name von Vishnu. Der zweite Vers von Vishnu Archana ist also Om Lakshmipataye Namah.

Vishnu Archana Sanskrit Text

Hier der Sanskrit Text Vishnu Archana, die Ehrerbietung an die 108 Namen von Vishnu, in der wissenschaftlichen Transkription IAST:

  1. oṃ viṣṇave namaḥ
  2. oṃ lakṣmīpataye namaḥ
  3. oṃ kṛṣṇāya namaḥ
  4. oṃ vaikuṇṭhāya namaḥ
  5. oṃ garuḍadhvajāya namaḥ
  6. oṃ parabrahmaṇe namaḥ
  7. oṃ jagannāthāya namaḥ
  8. oṃ vāsudevāya namaḥ
  9. oṃ trivikramāya namaḥ
  10. oṃ daityāntakāya namaḥ
  11. oṃ madhuripave namaḥ
  12. oṃ tārkṣyavāhanāya namaḥ
  13. oṃ sanātanāya namaḥ
  14. oṃ nārāyaṇāya namaḥ
  15. oṃ padmanābhāya namaḥ
  16. oṃ hṛṣīkeśāya namaḥ
  17. oṃ sudhāpradāya namaḥ
  18. oṃ mādhavāya namaḥ
  19. oṃ puṇḍarīkākṣāya namaḥ
  20. oṃ sthitikartre namaḥ
  21. oṃ parātparāya namaḥ
  22. oṃ vanamāline namaḥ
  23. oṃ yajñarūpāya namaḥ
  24. oṃ cakrapāṇaye namaḥ
  25. oṃ gadādharāya namaḥ
  26. oṃ upendrāya namaḥ
  27. oṃ keśavāya namaḥ
  28. oṃ haṃsāya namaḥ
  29. oṃ samudramathanāya namaḥ
  30. oṃ haraye namaḥ
  31. oṃ govindāya namaḥ
  32. oṃ brahmajanakāya namaḥ
  33. oṃ kaiṭabhāsuramardanāya namaḥ
  34. oṃ śrīdharāya namaḥ
  35. oṃ kāmajanakāya namaḥ
  36. oṃ śeṣaśāyine namaḥ
  37. oṃ caturbhujāya namaḥ
  38. oṃ pāñcajanyadharāya namaḥ
  39. oṃ śrīmate namaḥ
  40. oṃ śārṅgapāṇaye namaḥ
  41. oṃ janārdanāya namaḥ
  42. oṃ pītāmbaradharāya namaḥ
  43. oṃ devāya namaḥ
  44. oṃ sūryacandravilocanāya namaḥ
  45. oṃ matsyarūpāya namaḥ
  46. oṃ kūrmatanave namaḥ
  47. oṃ kroḍarūpāya namaḥ
  48. oṃ nṛkesariṇe namaḥ
  49. oṃ vāmanāya namaḥ
  50. oṃ bhārgavāya namaḥ
  51. oṃ rāmāya namaḥ
  52. oṃ baline namaḥ
  53. oṃ kalkine namaḥ
  54. oṃ hayānanāya namaḥ
  55. oṃ viśvambharāya namaḥ
  56. oṃ śiśumārāya namaḥ
  57. oṃ śrīkarāya namaḥ
  58. oṃ kapilāya namaḥ
  59. oṃ dhruvāya namaḥ
  60. oṃ dattatreyāya namaḥ
  61. oṃ acyutāya namaḥ
  62. oṃ anantāya namaḥ
  63. oṃ mukundāya namaḥ
  64. oṃ dadhivāmanāya namaḥ
  65. oṃ dhanvantaraye namaḥ
  66. oṃ śrīnivāsāya namaḥ
  67. oṃ pradyumnāya namaḥ
  68. oṃ puruṣottamāya namaḥ
  69. oṃ śrīvatsakaustubhadharāya namaḥ
  70. oṃ murārātaye namaḥ
  71. oṃ adhokṣajāya namaḥ
  72. oṃ ṛṣabhāya namaḥ
  73. oṃ mohinīrūpadhāriṇe namaḥ
  74. oṃ saṅkarṣaṇāya namaḥ
  75. oṃ pṛthave namaḥ
  76. oṃ kṣīrābdhiśāyine namaḥ
  77. oṃ bhūtātmane namaḥ
  78. oṃ aniruddhāya namaḥ
  79. oṃ bhaktavatsalāya namaḥ
  80. oṃ narāya namaḥ
  81. oṃ gajendravaradāya namaḥ
  82. oṃ tridhāmne namaḥ
  83. oṃ bhūtabhāvanāya namaḥ
  84. oṃ śvetadvīpasuvāstavyāya namaḥ
  85. oṃ sanakādimunidhyeyāya namaḥ
  86. oṃ bhagavate namaḥ
  87. oṃ śaṅkarapriyāya namaḥ
  88. oṃ nīlakāntāya namaḥ
  89. oṃ dharākāntāya namaḥ
  90. oṃ vedātmane namaḥ
  91. oṃ bādarāyaṇāya namaḥ
  92. oṃ bhāgīrathījanmabhūmi pādapadmāya namaḥ
  93. oṃ satāṃ prabhave namaḥ
  94. oṃ svabhuve namaḥ
  95. oṃ vibhave namaḥ
  96. oṃ ghanaśyāmāya namaḥ
  97. oṃ jagatkāraṇāya namaḥ
  98. oṃ avyayāya namaḥ
  99. oṃ buddhāvatārāya namaḥ
  100. oṃ śāntātmane namaḥ
  101. oṃ līlāmānuṣavigrahāya namaḥ
  102. oṃ dāmodarāya namaḥ
  103. oṃ virāḍrūpāya namaḥ
  104. oṃ bhūtabhavyabhavatprabhave namaḥ
  105. oṃ ādidevāya namaḥ
  106. oṃ devadevāya namaḥ
  107. oṃ prahlādaparipālakāya namaḥ
  108. oṃ śrīmahāviṣṇave namaḥ

॥iti śrīviṣṇuṣṭottaraśatanāmāvaliḥ sampūrṇā॥

Vishnu Archana vereinfachte Umschrift

Hier Vishnu Archana bzw. Vishnu Ashtottarashata Nama in vereinfachter Umschrift, in der Hunter Transliteration. So sind die Mantras leichter zu lesen - allerdings weißt du nicht, ob eine Silbe lang oder kurz ist:


  1. om vishnave namah
  2. om lakshmipataye namah
  3. om krishnaya namah
  4. om vaikunthaya namah
  5. om garudadhvajaya namah
  6. om parabrahmane namah
  7. om jagannathaya namah
  8. om vasudevaya namah
  9. om trivikramaya namah
  10. om daityantakaya namah
  11. om madhuripave namah
  12. om tarkshyavahanaya namah
  13. om sanatanaya namah
  14. om narayanaya namah
  15. om padmanabhaya namah
  16. om hrishikeshaya namah
  17. om sudhapradaya namah
  18. om madhavaya namah
  19. om pundarikakshaya namah
  20. om sthitikartre namah
  21. om paratparaya namah
  22. om vanamaline namah
  23. om yajnarupaya namah
  24. om chakrapanaye namah
  25. om gadadharaya namah
  26. om upendraya namah
  27. om keshavaya namah
  28. om hansaya namah
  29. om samudramathanaya namah
  30. om haraye namah
  31. om govindaya namah
  32. om brahmajanakaya namah
  33. om kaitabhasuramardanaya namah
  34. om shridharaya namah
  35. om kamajanakaya namah
  36. om sheshashayine namah
  37. om chaturbhujaya namah
  38. om panchajanyadharaya namah
  39. om shrimate namah
  40. om sharngapanaye namah
  41. om janardanaya namah
  42. om pitambaradharaya namah
  43. om devaya namah
  44. om suryachandravilochanaya namah
  45. om matsyarupaya namah
  46. om kurmatanave namah
  47. om krodarupaya namah
  48. om nrikesarine namah
  49. om vamanaya namah
  50. om bhargavaya namah
  51. om ramaya namah
  52. om baline namah
  53. om kalkine namah
  54. om hayananaya namah
  55. om vishvambharaya namah
  56. om shishumaraya namah
  57. om shrikaraya namah
  58. om kapilaya namah
  59. om dhruvaya namah
  60. om dattatreyaya namah
  61. om achyutaya namah
  62. om anantaya namah
  63. om mukundaya namah
  64. om dadhivamanaya namah
  65. om dhanvantaraye namah
  66. om shrinivasaya namah
  67. om pradyunnaya namah
  68. om purushottamaya namah
  69. om shrivatsakaustubhadharaya namah
  70. om murarataye namah
  71. om adhokshajaya namah
  72. om rishabhaya namah
  73. om mohinirupadharine namah
  74. om sankarshanaya namah
  75. om prithave namah
  76. om kshirabdhishayine namah
  77. om bhutatmane namah
  78. om aniruddhaya namah
  79. om bhaktavatsalaya namah
  80. om naraya namah
  81. om gajendravaradaya namah
  82. om tridhanne namah
  83. om bhutabhavanaya namah
  84. om shvetadvipasuvastavyaya namah
  85. om sanakadimunidhyeyaya namah
  86. om bhagavate namah
  87. om shankarapriyaya namah
  88. om nilakantaya namah
  89. om dharakantaya namah
  90. om vedatmane namah
  91. om badarayanaya namah
  92. om bhagirathijanmabhumi padapadmaya namah
  93. om satam prabhave namah
  94. om svabhuve namah
  95. om vibhave namah
  96. om ghanashyamaya namah
  97. om jagatkaranaya namah
  98. om avyayaya namah
  99. om buddhavataraya namah
  100. om shantatmane namah
  101. om lilamanushavigrahaya namah
  102. om damodaraya namah
  103. om viradrupaya namah
  104. om bhutabhavyabhavatprabhave namah
  105. om adidevaya namah
  106. om devadevaya namah
  107. om prahladaparipalakaya namah
  108. om shrimahavishnave namah

iti shrivishnushtottarashatanamavalih sampurna

Vishnu Archanam Devanagari

Hier findest du die Rezitation der 108 Namen von Vishnu auf Devanagari, also der indischen Schrift, in der Sanskrit (und Hindi typischerweise geschrieben wird:

  1. ॐ विष्णवे नमः।
  2. ॐ लक्ष्मीपतये नमः।
  3. ॐ कृष्णाय नमः।
  4. ॐ वैकुण्ठाय नमः।
  5. ॐ गरुडध्वजाय नमः।
  6. ॐ परब्रह्मणे नमः।
  7. ॐ जगन्नाथाय नमः।
  8. ॐ वासुदेवाय नमः।
  9. ॐ त्रिविक्रमाय नमः।
  10. ॐ दैत्यान्तकाय नमः।
  11. ॐ मधुरिपवे नमः।
  12. ॐ तार्क्ष्यवाहनाय नमः।
  13. ॐ सनातनाय नमः।
  14. ॐ नारायणाय नमः।
  15. ॐ पद्मनाभाय नमः।
  16. ॐ हृषीकेशाय नमः।
  17. ॐ सुधाप्रदाय नमः।
  18. ॐ माधवाय नमः।
  19. ॐ पुण्डरीकाक्षाय नमः।
  20. ॐ स्थितिकर्त्रे नमः।
  21. ॐ परात्पराय नमः।
  22. ॐ वनमालिने नमः।
  23. ॐ यज्ञरूपाय नमः।
  24. ॐ चक्रपाणये नमः।
  25. ॐ गदाधराय नमः।
  26. ॐ उपेन्द्राय नमः।
  27. ॐ केशवाय नमः।
  28. ॐ हंसाय नमः।
  29. ॐ समुद्रमथनाय नमः।
  30. ॐ हरये नमः।
  31. ॐ गोविन्दाय नमः।
  32. ॐ ब्रह्मजनकाय नमः।
  33. ॐ कैटभासुरमर्दनाय नमः।
  34. ॐ श्रीधराय नमः।
  35. ॐ कामजनकाय नमः।
  36. ॐ शेषशायिने नमः।
  37. ॐ चतुर्भुजाय नमः।
  38. ॐ पाञ्चजन्यधराय नमः।
  39. ॐ श्रीमते नमः।
  40. ॐ शार्ङ्गपाणये नमः।
  41. ॐ जनार्दनाय नमः।
  42. ॐ पीताम्बरधराय नमः।
  43. ॐ देवाय नमः।
  44. ॐ सूर्यचन्द्रविलोचनाय नमः।
  45. ॐ मत्स्यरूपाय नमः।
  46. ॐ कूर्मतनवे नमः।
  47. ॐ क्रोडरूपाय नमः।
  48. ॐ नृकेसरिणे नमः।
  49. ॐ वामनाय नमः।
  50. ॐ भार्गवाय नमः।
  51. ॐ रामाय नमः।
  52. ॐ बलिने नमः।
  53. ॐ कल्किने नमः।
  54. ॐ हयाननाय नमः।
  55. ॐ विश्वम्भराय नमः।
  56. ॐ शिशुमाराय नमः।
  57. ॐ श्रीकराय नमः।
  58. ॐ कपिलाय नमः।
  59. ॐ ध्रुवाय नमः।
  60. ॐ दत्तत्रेयाय नमः।
  61. ॐ अच्युताय नमः।
  62. ॐ अनन्ताय नमः।
  63. ॐ मुकुन्दाय नमः।
  64. ॐ दधिवामनाय नमः।
  65. ॐ धन्वन्तरये नमः।
  66. ॐ श्रीनिवासाय नमः।
  67. ॐ प्रद्युम्नाय नमः।
  68. ॐ पुरुषोत्तमाय नमः।
  69. ॐ श्रीवत्सकौस्तुभधराय नमः।
  70. ॐ मुरारातये नमः।
  71. ॐ अधोक्षजाय नमः।
  72. ॐ ऋषभाय नमः।
  73. ॐ मोहिनीरूपधारिणे नमः।
  74. ॐ सङ्कर्षणाय नमः।
  75. ॐ पृथवे नमः।
  76. ॐ क्षीराब्धिशायिने नमः।
  77. ॐ भूतात्मने नमः।
  78. ॐ अनिरुद्धाय नमः।
  79. ॐ भक्तवत्सलाय नमः।
  80. ॐ नराय नमः।
  81. ॐ गजेन्द्रवरदाय नमः।
  82. ॐ त्रिधाम्ने नमः।
  83. ॐ भूतभावनाय नमः।
  84. ॐ श्वेतद्वीपसुवास्तव्याय नमः।
  85. ॐ सनकादिमुनिध्येयाय नमः।
  86. ॐ भगवते नमः।
  87. ॐ शङ्करप्रियाय नमः।
  88. ॐ नीलकान्ताय नमः।
  89. ॐ धराकान्ताय नमः।
  90. ॐ वेदात्मने नमः।
  91. ॐ बादरायणाय नमः।
  92. ॐ भागीरथीजन्मभूमि पादपद्माय नमः।
  93. ॐ सतां प्रभवे नमः।
  94. ॐ स्वभुवे नमः।
  95. ॐ विभवे नमः।
  96. ॐ घनश्यामाय नमः।
  97. ॐ जगत्कारणाय नमः।
  98. ॐ अव्ययाय नमः।
  99. ॐ बुद्धावताराय नमः।
  100. ॐ शान्तात्मने नमः।
  101. ॐ लीलामानुषविग्रहाय नमः।
  102. ॐ दामोदराय नमः।
  103. ॐ विराड्रूपाय नमः।
  104. ॐ भूतभव्यभवत्प्रभवे नमः।
  105. ॐ आदिदेवाय नमः।
  106. ॐ देवदेवाय नमः।
  107. ॐ प्रह्लादपरिपालकाय नमः।
  108. ॐ श्रीमहाविष्णवे नमः।

इति श्रीविष्णुष्टोत्तरशतनामावलिः सम्पूर्णा॥

Siehe auch