Ashtangayoga

Aus Yogawiki

Ashtangayoga: (Sanskrit: अष्टाङ्गयोग aṣṭāṅgayoga m.) Yoga der acht (aṣṭa) Glieder (aṅga) des Yoga Patanjalis. Die acht Glieder sind die folgenden:


Die Yoga Sutras von Patanjali

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ||2.28||

yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir āviveka-khyāteḥ ||2.28||


यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टावङ्गानि ||2.29||

yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo'ṣṭāv aṅgāni ||2.29||