Yama Ashtakam: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Zeile 8: Zeile 8:


:sāvitryuvāca -
:sāvitryuvāca -
:tapasā dharmamārādhya puṣkare bhāskaraḥ purā || 1||
:tapasā dharmamārādhya puṣkare bhāskaraḥ purā|
:dharmaṃ sūryaḥ sutaṃ prāpa dharmarājaṃ namāmyaham ||1||


:dharmaṃ sūryaḥ sutaṃ prāpa dharmarājaṃ namāmyaham |
:samatā sarvabhūteṣu yasya sarvasya sākṣiṇaḥ |
:samatā sarvabhūteṣu yasya sarvasya sākṣiṇaḥ || 2||
:ato yannāma śamanamiti taṃ praṇamāmyaham ||2||


:ato yannāma śamanamiti taṃ praṇamāmyaham |
:yenāntaśca kṛto viśve sarveṣāṃ jīvināṃ param |
:yenāntaśca kṛto viśve sarveṣāṃ jīvināṃ param || 3||
:kāmānurūpaṃ kālena taṃ kṛtāntaṃ namāmyaham ||3||


:kāmānurūpaṃ kālena taṃ kṛtāntaṃ namāmyaham |
:bibharti daṇḍaṃ daṇḍāya pāpināṃ śuddhihetave |
:bibharti daṇḍaṃ daṇḍāya pāpināṃ śuddhihetave || 4||
:namāmi taṃ daṇḍadharaṃ yaḥ śāstā sarvajīvinām ||4||


:namāmi taṃ daṇḍadharaṃ yaḥ śāstā sarvajīvinām |
:viśvaṃ ca kalayatyeva yaḥ sarveṣu ca santatam |
:viśvaṃ ca kalayatyeva yaḥ sarveṣu ca santatam || 5||
:atīva durnivāryaṃ ca taṃ kālaṃ praṇamāmyaham ||5||


:atīva durnivāryaṃ ca taṃ kālaṃ praṇamāmyaham |
:tapasvī brahmaniṣṭho yaḥ saṃyamī sañjitendriyaḥ |
:tapasvī brahmaniṣṭho yaḥ saṃyamī sañjitendriyaḥ || 6||
:jīvānāṃ karmaphaladastaṃ yamaṃ praṇamāmyaham ||6||


:jīvānāṃ karmaphaladastaṃ yamaṃ praṇamāmyaham |
:svātmārāmaśca sarvajño mitraṃ puṇyakṛtāṃ bhavet |
:svātmārāmaśca sarvajño mitraṃ puṇyakṛtāṃ bhavet || 7||
:pāpināṃ kleśado yastaṃ puṇyamitraṃ namāmyaham ||7||


:pāpināṃ kleśado yastaṃ puṇyamitraṃ namāmyaham |
:yajjanma brahmaṇoṃ'śena jvalantaṃ brahmatejasā |
:yajjanma brahmaṇoṃ'śena jvalantaṃ brahmatejasā || 8||
:yo dhyāyati paraṃ brahma tamīśaṃ praṇamāmyaham ||8||


:yo dhyāyati paraṃ brahma tamīśaṃ praṇamāmyaham |
:ityuktvā sā ca sāvitrī praṇanāma yamaṃ mune |
:ityuktvā sā ca sāvitrī praṇanāma yamaṃ mune || 9||
:yamastāṃ śaktibhajanaṃ karmapākamuvāca ha ||9||


==[[Phalashruti]] (phalaśrutiḥ):==
==[[Phalashruti]] (phalaśrutiḥ):==
:yamastāṃ śaktibhajanaṃ karmapākamuvāca ha |
:idaṃ yamāṣṭakaṃ nityaṃ prātarutthāya yaḥ paṭhet || 10||


:yamāttasya bhayaṃ nāsti sarvapāpātpramucyate |
:idaṃ yamāṣṭakaṃ nityaṃ prātarutthāya yaḥ paṭhet |
:yamāttasya bhayaṃ nāsti sarvapāpātpramucyate ||10||
 
:mahāpāpī yadi paṭhennityaṃ bhaktisamanvitaḥ |
:mahāpāpī yadi paṭhennityaṃ bhaktisamanvitaḥ |
:yamaḥ karoti saṃśuddhaṃ kāyavyūhena niścitam || 11||
:yamaḥ karoti saṃśuddhaṃ kāyavyūhena niścitam || 11||
Zeile 47: Zeile 48:


:सावित्र्युवाच -
:सावित्र्युवाच -
:तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ १॥
:तपसा धर्ममाराध्य पुष्करे भास्करः पुरा।
:धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ॥१॥


:धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ।
:समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः
:समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ २॥
:अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥२॥


:अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ।
:येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम्
:येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ ३॥
:कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥३॥


:कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ।
:बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे
:बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ ४॥
:नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ॥४॥


:नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ।
:विश्वं च कलयत्येव यः सर्वेषु च सन्ततम्
:विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ॥ ५॥
:अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥५॥


:अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ।
:तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः
:तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ ६॥
:जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ॥६॥


:जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ।
:स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत्
:स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ ७॥
:पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥७॥


:पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ।
:यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा
:यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ ८॥
:यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥८॥


:यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ।
:इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने
:इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ ९॥
:यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ॥९॥


:फलश्रुतिः ।
==[[Phalashruti]](फलश्रुतिः):==
:यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ।
 
:इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ १०॥
:इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत्
:यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥१०॥


:यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ।
:महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
:महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
:यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ ११॥
:यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ ११॥


==Video-Link zur Rezitation von Yama Ashtakam:==  
==Video-Link zur Rezitation von Yama Ashtakam:==  

Version vom 28. September 2023, 10:47 Uhr

Yama Ashtakam ist ein aus acht Versen bestehendes Ashtakam zum Lobpreis von Lord Yama, dem Gott des Todes. In der Hindu-Mythologie sind dies die Verse, die Savitri zum Lobpreis von Yama singt und durch die sie Yama dazu bringen kann, ihren toten Ehemann Satyavan ins Leben zurückzuholen. Die Legende von Savitri ist eine Episode aus dem Vana Parva (Waldabschnitt) des Mahabharata-Epos. Die Pandavas sind im Exil im Wald und Yudhishthira ist verzweifelt, dass Draupadi mit ihnen im Wald leiden muss, als Rishi Markandeya die Geschichte von Savitri und Satyavan erzählt, um ihm Trost zu spenden und die Macht der Hingabe einer Frau zu betonen.

Anmerkung: Die Übersetzung und die Legende folgen in Kürze.

Yama Ashtakam in IAST:

atha yamāṣṭakam |

sāvitryuvāca -
tapasā dharmamārādhya puṣkare bhāskaraḥ purā|
dharmaṃ sūryaḥ sutaṃ prāpa dharmarājaṃ namāmyaham ||1||
samatā sarvabhūteṣu yasya sarvasya sākṣiṇaḥ |
ato yannāma śamanamiti taṃ praṇamāmyaham ||2||
yenāntaśca kṛto viśve sarveṣāṃ jīvināṃ param |
kāmānurūpaṃ kālena taṃ kṛtāntaṃ namāmyaham ||3||
bibharti daṇḍaṃ daṇḍāya pāpināṃ śuddhihetave |
namāmi taṃ daṇḍadharaṃ yaḥ śāstā sarvajīvinām ||4||
viśvaṃ ca kalayatyeva yaḥ sarveṣu ca santatam |
atīva durnivāryaṃ ca taṃ kālaṃ praṇamāmyaham ||5||
tapasvī brahmaniṣṭho yaḥ saṃyamī sañjitendriyaḥ |
jīvānāṃ karmaphaladastaṃ yamaṃ praṇamāmyaham ||6||
svātmārāmaśca sarvajño mitraṃ puṇyakṛtāṃ bhavet |
pāpināṃ kleśado yastaṃ puṇyamitraṃ namāmyaham ||7||
yajjanma brahmaṇoṃ'śena jvalantaṃ brahmatejasā |
yo dhyāyati paraṃ brahma tamīśaṃ praṇamāmyaham ||8||
ityuktvā sā ca sāvitrī praṇanāma yamaṃ mune |
yamastāṃ śaktibhajanaṃ karmapākamuvāca ha ||9||

Phalashruti (phalaśrutiḥ):

idaṃ yamāṣṭakaṃ nityaṃ prātarutthāya yaḥ paṭhet |
yamāttasya bhayaṃ nāsti sarvapāpātpramucyate ||10||
mahāpāpī yadi paṭhennityaṃ bhaktisamanvitaḥ |
yamaḥ karoti saṃśuddhaṃ kāyavyūhena niścitam || 11||

Yama Ashtakam in Devanagari Schrift:

अथ यमाष्टकम् ।

सावित्र्युवाच -
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा।
धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ॥१॥
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥२॥
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥३॥
बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ॥४॥
विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥५॥
तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ।
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ॥६॥
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥७॥
यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥८॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ॥९॥

Phalashruti(फलश्रुतिः):

इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥१०॥
महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ ११॥


Video-Link zur Rezitation von Yama Ashtakam:

Anmerkung: Im Video wird kāmānurūpaṃ durch karmānurūpaṃ ersetzt.

Quelle

Yama Ashtakam auf Sanskrit von sanskritdocuments.org

Siehe auch