Navadurga Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 22: Zeile 22:
[[Stuti]]:
[[Stuti]]:
:yā devī sarvabhū‍teṣu māँ śailaputrī rūpeṇa saṃsthitā |  
:yā devī sarvabhū‍teṣu māँ śailaputrī rūpeṇa saṃsthitā |  
:namastasyai namastasyai namastasyai namo namaḥ ||
:namastasyai namastasyai namastasyai namo namaḥa ||
:या देवी सर्वभू‍तेषु माँ शैलपुत्री रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ शैलपुत्री रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
Zeile 34: Zeile 34:


[[Bija Mantra]]
[[Bija Mantra]]
:oṃ hrīṃ śrī ambikāyai namaḥa:|
:oṃ hrīṃ śrī ambikāyai namaḥa|
:ॐ ह्रीं श्री अम्बिकायै नम:।
:ॐ ह्रीं श्री अम्बिकायै नम:।


Zeile 45: Zeile 45:
[[Stuti]]:
[[Stuti]]:
:yā devī sarvabhū‍teṣu māँ brahmacāriṇī rūpeṇa saṃsthitā|  
:yā devī sarvabhū‍teṣu māँ brahmacāriṇī rūpeṇa saṃsthitā|  
:namastasyai namastasyai namastasyai namo namaḥ||
:namastasyai namastasyai namastasyai namo namaḥa||
:या देवी सर्वभू‍तेषु माँ ब्रह्मचारिणी रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ ब्रह्मचारिणी रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
Zeile 57: Zeile 57:


[[Bija Mantra]]
[[Bija Mantra]]
:oṃ aiṃ śrīṃ śaktayai namaḥa:|
:oṃ aiṃ śrīṃ śaktayai namaḥa|
:ॐ ऐं श्रीं शक्तयै नम:।
:ॐ ऐं श्रीं शक्तयै नम:।


Zeile 68: Zeile 68:
[[Stuti]]:
[[Stuti]]:
:yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|  
:yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|  
:namastasyai namastasyai namastasyai namo namaḥ ||
:namastasyai namastasyai namastasyai namo namaḥa ||
:या देवी सर्वभू‍तेषु माँ चन्द्रघण्टा रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ चन्द्रघण्टा रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
Zeile 80: Zeile 80:


[[Bija Mantra]]
[[Bija Mantra]]
:oṃ aiṃ hrīṃ devyai namaḥa:|
:oṃ aiṃ hrīṃ devyai namaḥa|
:ॐ ऐं ह्रीं देव्यै नम:।  
:ॐ ऐं ह्रीं देव्यै नम:।  


Zeile 93: Zeile 93:
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
:yā devī sarvabhū‍teṣu māँ kūṣmāṇḍā rūpeṇa saṃsthitā |  
:yā devī sarvabhū‍teṣu māँ kūṣmāṇḍā rūpeṇa saṃsthitā |  
:namastasyai namastasyai namastasyai namo namaḥ ||
:namastasyai namastasyai namastasyai namo namaḥa ||




Zeile 103: Zeile 103:


[[Bija Mantra]]
[[Bija Mantra]]
:oṃ hrīṃ klīṃ svaminyai namaḥa:|
:oṃ hrīṃ klīṃ svaminyai namaḥa|
:ॐ ह्रीं क्लीं स्वमिन्यै नम:।
:ॐ ह्रीं क्लीं स्वमिन्यै नम:।


[[Stotra]]
[[Stotra]]
Zeile 115: Zeile 114:
[[Stuti]]
[[Stuti]]
:yā devī sarvabhū‍teṣu māँ skandamātā rūpeṇa saṃsthitā|  
:yā devī sarvabhū‍teṣu māँ skandamātā rūpeṇa saṃsthitā|  
:namastasyai namastasyai namastasyai namo namaḥ||
:namastasyai namastasyai namastasyai namo namaḥa||
:या देवी सर्वभू‍तेषु माँ स्कन्दमाता रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ स्कन्दमाता रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
Zeile 127: Zeile 126:


[[Bija Mantra]]
[[Bija Mantra]]
:oṃ klīṃ śrī trinetrāyai namaḥa:|
:oṃ klīṃ śrī trinetrāyai namaḥa|
:ॐ क्लीं श्री त्रिनेत्रायै नम:।
:ॐ क्लीं श्री त्रिनेत्रायै नम:।


Zeile 138: Zeile 137:
[[Stuti]]
[[Stuti]]
:yā devī sarvabhū‍teṣu māँ kātyāyanī rūpeṇa saṃsthitā |  
:yā devī sarvabhū‍teṣu māँ kātyāyanī rūpeṇa saṃsthitā |  
:namastasyai namastasyai namastasyai namo namaḥ ||
:namastasyai namastasyai namastasyai namo namaḥa ||
:या देवी सर्वभू‍तेषु माँ कात्यायनी रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ कात्यायनी रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
Zeile 146: Zeile 145:


Begrüßung:
Begrüßung:
:oṃ devī kālarātryai namaḥ
:oṃ devī kālarātryai namaḥa
:ॐ देवी कालरात्र्यै नमः
:ॐ देवी कालरात्र्यै नमः
[[Bija Mantra]]
:oṃ klīṃ aiṃ śrī kālikāyai  namaḥa|
:ॐ क्लीं ऐं श्री कालिकायै नम:।


[[Stotra]]
[[Stotra]]
Zeile 162: Zeile 166:
[[Stuti]]
[[Stuti]]
:yā devī sarvabhū‍teṣu māँ kālarātri rūpeṇa saṃsthitā |  
:yā devī sarvabhū‍teṣu māँ kālarātri rūpeṇa saṃsthitā |  
:namastasyai namastasyai namastasyai namo namaḥ ||
:namastasyai namastasyai namastasyai namo namaḥa ||
:या देवी सर्वभू‍तेषु माँ कालरात्रि रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ कालरात्रि रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
Zeile 170: Zeile 174:


Begrüßung:
Begrüßung:
:oṃ devī mahāgauryai namaḥ
:oṃ devī mahāgauryai namaḥa
:ॐ देवी महागौर्यै नमः
:ॐ देवी महागौर्यै नमः
[[Bija Mantra]]
:oṃ śrī klīṃ hrīṃ varadāyai namaḥa|
ॐ श्री क्लीं ह्रीं वरदायै नम:।


[[Stotra]]
[[Stotra]]
Zeile 181: Zeile 189:
[[Stuti]]
[[Stuti]]
:yā devī sarvabhū‍teṣu māँ mahāgaurī rūpeṇa saṃsthitā|  
:yā devī sarvabhū‍teṣu māँ mahāgaurī rūpeṇa saṃsthitā|  
:namastasyai namastasyai namastasyai namo namaḥ||
:namastasyai namastasyai namastasyai namo namaḥa||
:या देवी सर्वभू‍तेषु माँ महागौरी रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ महागौरी रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।
Zeile 191: Zeile 199:
: oṃ devī siddhidātryai namaḥ
: oṃ devī siddhidātryai namaḥ
ॐ देवी सिद्धिदात्र्यै नमः॥
ॐ देवी सिद्धिदात्र्यै नमः॥
[[Bija Mantra]]
:oṃ hrīṃ klīṃ aiṃ siddhaye namaḥa|
:ॐ ह्रीं क्लीं ऐं सिद्धये नम:।


[[Stotra]]
[[Stotra]]
Zeile 200: Zeile 212:
[[Stuti]]
[[Stuti]]
:yā devī sarvabhū‍teṣu māँ siddhidātrī rūpeṇa saṃsthitā |  
:yā devī sarvabhū‍teṣu māँ siddhidātrī rūpeṇa saṃsthitā |  
:namastasyai namastasyai namastasyai namo namaḥ ||
:namastasyai namastasyai namastasyai namo namaḥa ||
:या देवी सर्वभू‍तेषु माँ सिद्धिदात्री रूपेण संस्थिता।  
:या देवी सर्वभू‍तेषु माँ सिद्धिदात्री रूपेण संस्थिता।  
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
:नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

Version vom 27. November 2021, 14:23 Uhr

Navadurga Mantras: Die neun Formen der Göttin Durga sind als Navadurga bekannt. Jede dieser Formen (Avatar) und Aspekte der Muttergöttin wird während Navaratri verehrt. Die neun Formen, die von Tag eins bis Tag neun verehrt werden, sind Shailaputri, Brahmacharini, Chandraghanta, Kushmanda, Skandamata, Katyayani, Kalaratri, Mahagauri und Siddhidatri. Die Göttin Durga wird in ihren neun Formen durch verschiedene Rituale verehrt, darunter Pujas und das Singen von Mantras und Hymnen. Die Hymnen bilden das Navadurga Stotra. Hier findet man die einzelnen Bestandteile für die jeweilige Form der Göttin, auf IAST und Sanskrit.


1.Shailaputri

Begrüßung:

oṃ devī śailaputryai namaḥa
ॐ देवी शैलपुत्र्यै नमः॥

Bija Mantra oṃ hrīṃ śivāyai namaḥa:|

ॐ ह्रीं शिवायै नम:।

Stotra:

vande vāñchitalābhāya candrārdhakṛtaśekharām |
vṛṣārūḍhāṃ śūladharāṃ śailaputrīṃ yaśasvinīm ||
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥

Stuti:

yā devī sarvabhū‍teṣu māँ śailaputrī rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥa ||
या देवी सर्वभू‍तेषु माँ शैलपुत्री रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥


2.Brahmacharini

Begrüßung:

oṃ devī brahmacāriṇyai namaḥa
ॐ देवी ब्रह्मचारिण्यै नमः॥

Bija Mantra

oṃ hrīṃ śrī ambikāyai namaḥa|
ॐ ह्रीं श्री अम्बिकायै नम:।

Stotra:

dadhānā karapadmābhyāmakṣamālā kamaṇḍalū |
devī prasīdatu mayi brahmacāriṇyanuttamā ||
दधाना करपद्माभ्यामक्षमाला कमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥

Stuti:

yā devī sarvabhū‍teṣu māँ brahmacāriṇī rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥa||
या देवी सर्वभू‍तेषु माँ ब्रह्मचारिणी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।


3.Chandraghanta

Begrüßung:

oṃ devī candraghaṇṭāyai namaḥa
ॐ देवी चन्द्रघण्टायै नमः

Bija Mantra

oṃ aiṃ śrīṃ śaktayai namaḥa|
ॐ ऐं श्रीं शक्तयै नम:।

Stotra:

piṇḍajapravarārūḍhā caṇḍakopāstrakairyutā |
prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ||
पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥

Stuti:

yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥa ||
या देवी सर्वभू‍तेषु माँ चन्द्रघण्टा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।


4.Kushmanda

Begrüßung:

oṃ devī kūṣmāṇḍāyai namaḥa
ॐ देवी कूष्माण्डायै नमः॥

Bija Mantra

oṃ aiṃ hrīṃ devyai namaḥa|
ॐ ऐं ह्रीं देव्यै नम:।

Stotra

surāsampūrṇakalaśaṃ rudhirāplutameva ca |
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me ||
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥

Stuti

या देवी सर्वभू‍तेषु माँ कूष्माण्डा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
yā devī sarvabhū‍teṣu māँ kūṣmāṇḍā rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥa ||


5.Skandamata

Begrüßung:

oṃ devī skandamātāyai namaḥa
ॐ देवी स्कन्दमातायै नमः

Bija Mantra

oṃ hrīṃ klīṃ svaminyai namaḥa|
ॐ ह्रीं क्लीं स्वमिन्यै नम:।

Stotra

siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī ||
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

Stuti

yā devī sarvabhū‍teṣu māँ skandamātā rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥa||
या देवी सर्वभू‍तेषु माँ स्कन्दमाता रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥


6.Katyayani

Begrüßung:

oṃ devī kātyāyanyai namaḥa
ॐ देवी कात्यायन्यै नमः

Bija Mantra

oṃ klīṃ śrī trinetrāyai namaḥa|
ॐ क्लीं श्री त्रिनेत्रायै नम:।

Stotra

candrahāsojjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṃ dadyādevī dānavaghātinī ||
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥

Stuti

yā devī sarvabhū‍teṣu māँ kātyāyanī rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥa ||
या देवी सर्वभू‍तेषु माँ कात्यायनी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।


7.Kalaratri

Begrüßung:

oṃ devī kālarātryai namaḥa
ॐ देवी कालरात्र्यै नमः


Bija Mantra

oṃ klīṃ aiṃ śrī kālikāyai namaḥa|
ॐ क्लीं ऐं श्री कालिकायै नम:।

Stotra

ekaveṇī japākarṇapūrā nagnā kharāsthitā |

lamboṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ||

एकवेणी जपाकर्णपूरा नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥
vāmapādollasallohalatākaṇṭakabhūṣaṇā |
vardhanmūrdhadhvajā kṛṣṇā kālarātrirbhayaṅkarī ||
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥

Stuti

yā devī sarvabhū‍teṣu māँ kālarātri rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥa ||
या देवी सर्वभू‍तेषु माँ कालरात्रि रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥


8.Mahagauri

Begrüßung:

oṃ devī mahāgauryai namaḥa
ॐ देवी महागौर्यै नमः

Bija Mantra

oṃ śrī klīṃ hrīṃ varadāyai namaḥa|

ॐ श्री क्लीं ह्रीं वरदायै नम:।

Stotra

śvete vṛṣe samārūḍhā śvetāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā ||
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥

Stuti

yā devī sarvabhū‍teṣu māँ mahāgaurī rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥa||
या देवी सर्वभू‍तेषु माँ महागौरी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।


9.Siddhidatri

Begrüßung:

oṃ devī siddhidātryai namaḥ

ॐ देवी सिद्धिदात्र्यै नमः॥

Bija Mantra

oṃ hrīṃ klīṃ aiṃ siddhaye namaḥa|
ॐ ह्रीं क्लीं ऐं सिद्धये नम:।

Stotra

siddhagandharvayakṣādyairasurairamarairapi |
sevyamānā sadā bhūyāt siddhidā siddhidāyinī ||
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥

Stuti

yā devī sarvabhū‍teṣu māँ siddhidātrī rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥa ||
या देवी सर्वभू‍तेषु माँ सिद्धिदात्री रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥