Dattatreya Ashta Chakra Bija Stotram

Aus Yogawiki

Dattatreya Ashta Chakra Bija Stotram: Sri Dattatreya wird als die Inkarnation von Brahma, Vishnu und Maheshwara angesehen. Dattatreya ist daher auch als Trinath bekannt. Er wird auch als der Guru der Gurus, Guru aller Yogis und Siddhas betrachtet. Dattatreya wird unter anderem im Ramayana und im Mahabharata, in der Garuda Purana, Brahmanda Purana, der Shandilya Upanishad und natürlich der Dattatreya Upanishad erwähnt. Dattatreya Mantras tragen Merkmale des Vaishnavismus und Tantrismus. Dattatreya wird im Shaivismus, Vaishnavismus und Shaktismus verehrt. Siehe Dattatreya in Yogawiki für Legenden, die mit ihm verbunden sind und Dattatreya Bija Mantras und Dattatreya Gayatri Mantras für weitere Mantras.

Im Dattatreya Ashta Chakra Bija Stotram wird Lord Dattatreya über die sieben Chakras meditiert und gleichzeitig gepriesen. Die Rezitation von Dattatreya Mantras dient der Befreiung von den Zyklen von Geburt und Tod.


śrīgaṇēśāya namaḥ śrī guravē namaḥ .

atha dhyānam .

digambaraṁ bhasmasugandhalēpanaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca .
padmāsanasthaṁ r̥ṣidēvavanditaṁ
dattātrēyadhyānamabhīṣṭasiddhidam ..
om mūlādhārē vārijapatrē caturasraṁ (sacatuṣkē)
vaṁśaṁṣaṁsaṁ varṇaviśālaṁ suviśālam .
raktaṁ varṇaṁ śrīgaṇanāthaṁ bhagavantaṁ
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 1.. (mūlādhāra)
svādhiṣṭhānē ṣaṭdalapatrē tanuliṅgē
bālāntētadvarṇaviśālaṁ suviśālam .
(vādiṁ lāntaṁ varṇaviśēṣaṁ suviśēṣam .)
pītaṁ varṇaṁ vākpatiramaṇaṁ druhiṇaṁ taṁ (vākpatirūpaṁ, duhilāntaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 2.. (svādhiṣṭhāna)
nābhaupadmaṁ patradaśāṅkaṁ ḍaphavarṇaṁ (nābhausthānē patradaśābdē)
lakṣmīkāntaṁ garuḍārūḍhaṁ naravīram . (maṇipūrē .)
nīlaṁvarṇaṁ nirguṇarūpaṁ nigamāntaṁ (nigamākṣaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 3.. (maṇipūra)
hr̥tpadmāṁtē dvādaśapatrē kaḥ varṇē (kaṇṭhavarṇē)
śambhōśaivaṁ pūrṇamayantaṁ śaśivarṇam . (śambhōśēśaṁ jīvaviśēṣaṁ smarayantam .)
(sr̥ṣṭisthittaṁ kuruvantaṁ śivaśaktiṁ
anāhatāṁtē vr̥ṣabhārūḍhaṁ śivarūpam .)
svargasthityaṁ kuruvindūtaṁ śivaśaktiṁ (kurvāṇaṁ dhavalāṁgaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 4 .. (anāhata)
kaṇṭhasthānē cakraviśuddhē kamalāntē
candrākārē ṣōḍaśapatrē svaravarṇē .
māyādhīśaṁ taijasarūpaṁ bhagavaṁtaṁ (jīvaśivaṁ taṁ nijamūrtiṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 5.. (viśuddha)
ājñācakrē bhr̥kuṭisthānē dvidalāntē (agniścakrē)
haṁ saṁ bījaṁ jñānasamudraṁ gurūmūrtiḥ . (haṁ kṣaṁ, gurūmūrtiṁ)
vidyutvarṇaṁ jñānamayaṁ taṁ virupākṣaṁ (niṭilākṣaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 6.. (ājñā)
mūrdhnisthānē vārijapatrē śaśibījaṁ
śubhraṁ varṇaṁ patrasahasraṁ suviśālam . (lalanākhyē .)
haṁ bījākhyaṁ varṇasahasraṁ turiyaṁ taṁ (turyāṁtaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 7.. (sahasrāra)
brahmānandaṁ brahmamukundaṁ bhagavantaṁ
brahmajñānaṁ brahmamayaṁ taṁ svayamēvam . (jñānamayaṁ)
(satyaṁ jñānaṁ satyamanantaṁ bhagarūpam .)
brahmātmānaṁ brahmamunīdraṁ bhasitābhaṁ (paramātmānaṁ brahmamunīdraṁ bhasitāṅgaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 8.. (pūrṇabrahmasvarūpa)
śāntākāraṁ śēṣaśayānaṁ suravandyaṁ
kāntānāthaṁ kōmalagātraṁ kamalākṣam .
cintāratnaṁ cidghanapūrṇaṁ dvijarājyaṁ (dvijarājaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 9..
citaōṁkāraṁ dhvaninādē ca svacchandē
ākārāntē’kṣaravaṇītē guṇarūpē .
vēdāntārthaṁ jñānasvarūpaṁ nijabōdhaṁ
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 9..

iti śrī ajapātantrē dattātrēyastōtraṁ sampūrṇam . śubhaṁ bhavatu . (iti śrīmadśaṅkarācāryaviracitaṁ śrīdattātrēya aṣṭacakrabījastōtraṁ sampūrṇam .) śrīdattaṣaṭcakrastōtram .

ajapājapastōtram