Dattatreya Ashta Chakra Bija Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 37: Zeile 37:


:hr̥tpadmāṃte dvādaśapatre ka ṭha varṇe
:hr̥tpadmāṃte dvādaśapatre ka ṭha varṇe
:anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam
:anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam |
:svargasthityaṃ kurvāṇaṃ dhavalāṃgaṃ
:svargasthityaṃ kurvāṇaṃ dhavalāṃgaṃ
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||4||  
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||4||  
Zeile 48: Zeile 48:


'''Ajna (ājñā) Chakra'''
'''Ajna (ājñā) Chakra'''
:ājñācakre bhr̥kuṭisthāne dvidalānte (agniścakre)
:ājñācakre bhr̥kuṭisthāne dvidalānte  
:haṃ saṃ bījaṃ jñānasamudraṃ gurūmūrtiḥ | (haṃ kṣaṃ, gurūmūrtiṃ)
:haṃ kṣaṃ bījaṃ jñānasamudraṃ gurūmūrtiṃ |  
:vidyutvarṇaṃ jñānamayaṃ taṃ virupākṣaṃ (niṭilākṣaṃ)
:vidyutvarṇaṃ jñānamayaṃ taṃ niṭilākṣaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||6|| ()
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||6||  


'''Sahasrara (sahasrāra) Chakra'''
'''Sahasrara (sahasrāra) Chakra'''
:mūrdhnisthāne vārijapatre śaśibījaṃ
:mūrdhnisthāne vārijapatre śaśibījaṃ
:śubhraṃ varṇaṃ patrasahasraṃ suviśālam | (lalanākhye .)
:śubhraṃ varṇaṃ patrasahasraṃ lalanākhye
:haṃ bījākhyaṃ varṇasahasraṃ turiyaṃ taṃ (turyāṃtaṃ)
:haṃ bījākhyaṃ varṇasahasraṃ turyāṃtaṃ
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||7||  
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||7||
 


:brahmānandaṃ brahmamukundaṃ bhagavantaṃ
:brahmānandaṃ brahmamukundaṃ bhagavantaṃ
Zeile 123: Zeile 122:


'''आज्ञा चक्र'''
'''आज्ञा चक्र'''
:आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते (अग्निश्चक्रे)
:आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते  
:हं सं बीजं ज्ञानसमुद्रं गुरूमूर्तिः | (हं क्षं, गुरूमूर्तिं)
:हं क्षं बीजं ज्ञानसमुद्रं गुरूमूर्तिं |  
:विद्युत्वर्णं ज्ञानमयं तं विरुपाक्षं (निटिलाक्षं)
:विद्युत्वर्णं ज्ञानमयं तं निटिलाक्षं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||६||  
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||६||  


'''सहस्रार चक्र'''
'''सहस्रार चक्र'''
:मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
:मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
:शुभ्रं वर्णं पत्रसहस्रं सुविशालम् |(ललनाख्ये)
:शुभ्रं वर्णं पत्रसहस्रं ललनाख्ये
:हं बीजाख्यं वर्णसहस्रं तुरियं तं (तुर्यांतं)
:हं बीजाख्यं वर्णसहस्रं तुर्यांतं
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||७||  
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||७||  



Version vom 30. August 2023, 14:32 Uhr

Dattatreya Ashta Chakra Bija Stotram: Sri Dattatreya wird als die Inkarnation von Brahma, Vishnu und Maheshwara angesehen. Dattatreya ist daher auch als Trinath bekannt. Er wird auch als der Guru der Gurus, Guru aller Yogis und Siddhas betrachtet. Dattatreya wird unter anderem im Ramayana und im Mahabharata, in der Garuda Purana, Brahmanda Purana, der Shandilya Upanishad und natürlich der Dattatreya Upanishad erwähnt. Dattatreya Mantras tragen Merkmale des Vaishnavismus und Tantrismus. Dattatreya wird im Shaivismus, Vaishnavismus und Shaktismus verehrt. Siehe Dattatreya in Yogawiki für Legenden, die mit ihm verbunden sind und Dattatreya Bija Mantras und Dattatreya Gayatri Mantras für weitere Mantras.

Im Dattatreya Ashta Chakra Bija Stotram wird Lord Dattatreya über die sieben Chakras meditiert und gleichzeitig gepriesen. Die Rezitation von Dattatreya Mantras dient der Befreiung von den Zyklen von Geburt und Tod.

!!Diese Seite wird derzeit überarbeitet!!

śrīgaṇēśāya namaḥ | śrī guravē namaḥ |

atha dhyānam |

digambaraṃ bhasmasugandhalepanaṃ
cakraṃ triśūlaṃ ḍamaruṃ gadāṃ ca |
padmāsanasthaṃ r̥ṣidevavanditaṃ
dattātreyadhyānamabhīṣṭasiddhidam ||

Muladhara (mūlādhāra) Chakra

oṃ mūlādhāre vārijapatre sacatuṣke
vaṃ śaṃ ṣaṃ saṃ varṇaviśālaṃ suviśālaiḥ |
raktaṃ varṇaṃ śrī bhagavataṃ gaṇanāthaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||1||

Svadhishthana (svādhiṣṭhāna) Chakra

svādhiṣṭhāne ṣaṭdalapatre tanuliṅge
bālāntetadvarṇaviśālaṃ suviśālaiḥ |
pītaṃ varṇaṃ vākpatirūpaṃ druhiṇaṃ taṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||2||

Manipura (maṇipūra) Chakra

nābhaupadmaṃ patradaśāṅkaṃ ḍaphavarṇaṃ
lakṣmīkāntaṃ garuḍārūḍhaṃ maṇipūre|
nīlaṃvarṇaṃ nirguṇarūpaṃ nigamākṣaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||3||

Anahata (anāhata) Chakra

hr̥tpadmāṃte dvādaśapatre ka ṭha varṇe
anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam |
svargasthityaṃ kurvāṇaṃ dhavalāṃgaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||4||

Vishuddha (viśuddha) Chakra

kaṇṭhasthāne cakraviśuddhe kamalānte
candrākāre ṣoḍaśapatre svaravarṇe |
māyādhīśaṃ jīvaśivaṃ taṃ bhagavaṃtaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||5||

Ajna (ājñā) Chakra

ājñācakre bhr̥kuṭisthāne dvidalānte
haṃ kṣaṃ bījaṃ jñānasamudraṃ gurūmūrtiṃ |
vidyutvarṇaṃ jñānamayaṃ taṃ niṭilākṣaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||6||

Sahasrara (sahasrāra) Chakra

mūrdhnisthāne vārijapatre śaśibījaṃ
śubhraṃ varṇaṃ patrasahasraṃ lalanākhye
haṃ bījākhyaṃ varṇasahasraṃ turyāṃtaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||7||
brahmānandaṃ brahmamukundaṃ bhagavantaṃ
brahmajñānaṃ brahmamayaṃ taṃ svayamevam | (jñānamayaṃ)
(satyaṃ jñānaṃ satyamanantaṃ bhagarūpam)
brahmātmānaṃ brahmamunīdraṃ bhasitābhaṃ (paramātmānaṃ brahmamunīdraṃ bhasitāṅgaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||8|| (pūrṇabrahmasvarūpa)


śāntākāraṃ śeṣaśayānaṃ suravandyaṃ
kāntānāthaṃ kōmalagātraṃ kamalākṣam |
cintāratnaṃ cidghanapūrṇaṃ dvijarājyaṃ (dvijarājaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||9||


citaōṃkāraṃ dhvanināde ca svacchande
ākārānte’kṣaravaṇīte guṇarūpe .
vedāntārthaṃ jñānasvarūpaṃ nijabodhaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||9||


iti śrī ajapātantre dattātreyastōtraṃ sampūrṇam iti śrīdattātreya aṣṭacakrabījastōtraṃ sampūrṇam

ajapājapastōtram


दिगम्बरं भस्मसुगन्धलेपनं
चक्रं त्रिशूलं डमरुं गदां च |
पद्मासनस्थं र्̥षिदेववन्दितं
दत्तात्रेयध्यानमभीष्टसिद्धिदम् ||

मूलाधार चक्र

ओं मूलाधारे वारिजपत्रे सचतुष्के
वं शं षं सं वर्णविशालं सुविशालैः ।
रक्तं वर्णं श्री भगवतं गणनाथं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥१॥

स्वाधिष्ठान चक्र

स्वाधिष्ठाने षट्दलपत्रे तनुलिङ्गे
बालान्तेतद्वर्णविशालं सुविशालैः ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||२||

मणिपूर चक्र

नाभौपद्मं पत्रदशाङ्कं डफवर्णं
लक्ष्मीकान्तं गरुडारूढं मणिपूरे।
नीलंवर्णं निर्गुणरूपं निगमाक्षं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥३॥

अनाहत चक्र

ह्र्̥त्पद्मांते द्वादशपत्रे क ठ वर्णे
अनाहतांते व्र्̥षभारूढं शिवरूपम्
स्वर्गस्थित्यं कुर्वाणं धवलांगं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||४||


विशुद्ध चक्र

कण्ठस्थाने चक्रविशुद्धे कमलान्ते
चन्द्राकारे षोडशपत्रे स्वरवर्णे |
मायाधीशं जीवशिवं तं भगवंतं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||५||

आज्ञा चक्र

आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते
हं क्षं बीजं ज्ञानसमुद्रं गुरूमूर्तिं |
विद्युत्वर्णं ज्ञानमयं तं निटिलाक्षं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||६||

सहस्रार चक्र

मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
शुभ्रं वर्णं पत्रसहस्रं ललनाख्ये
हं बीजाख्यं वर्णसहस्रं तुर्यांतं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||७||


ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
ब्रह्मज्ञानं ब्रह्ममयं तं स्वयमेवम् | (ज्ञानमयं)
(सत्यं ज्ञानं सत्यमनन्तं भगरूपम्)
ब्रह्मात्मानं ब्रह्ममुनीद्रं भसिताभं (परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||८|| (पूर्णब्रह्मस्वरूप)


शान्ताकारं शेषशयानं सुरवन्द्यं
कान्तानाथं क्ōमलगात्रं कमलाक्षम् |
चिन्तारत्नं चिद्घनपूर्णं द्विजराज्यं (द्विजराजं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||९||


चितōंकारं ध्वनिनादे च स्वच्छन्दे
आकारान्ते’क्षरवणीते गुणरूपे |
वेदान्तार्थं ज्ञानस्वरूपं निजबोधं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||९||