Dattatreya Ashta Chakra Bija Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 5: Zeile 5:




śrīgaṇēśāya namaḥ
śrīgaṇēśāya namaḥ |
śrī guravē namaḥ .
śrī guravē namaḥ |


atha dhyānam .
atha dhyānam |


:digambaraṃ bhasmasugandhalepanaṃ
:digambaraṃ bhasmasugandhalepanaṃ
:cakraṃ triśūlaṃ ḍamaruṃ gadāṃ ca .
:cakraṃ triśūlaṃ ḍamaruṃ gadāṃ ca |
:padmāsanasthaṃ r̥ṣidevavanditaṃ
:padmāsanasthaṃ r̥ṣidevavanditaṃ
:dattātreyadhyānamabhīṣṭasiddhidam ..
:dattātreyadhyānamabhīṣṭasiddhidam ||
 


:om mūlādhāre vārijapatre caturasraṃ (sacatuṣke)
:om mūlādhāre vārijapatre caturasraṃ (sacatuṣke)
:vaṃśaṃṣaṃsaṃ varṇaviśālaṃ suviśālam .
:vaṃśaṃṣaṃsaṃ varṇaviśālaṃ suviśālam |
:raktaṃ varṇaṃ śrīgaṇanāthaṃ bhagavantaṃ
:raktaṃ varṇaṃ śrīgaṇanāthaṃ bhagavantaṃ
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 1.. (mūlādhāra)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||1|| (mūlādhāra)


:svādhiṣṭhāne ṣaṭdalapatre tanuliṅge
:svādhiṣṭhāne ṣaṭdalapatre tanuliṅge
:bālāntetadvarṇaviśālaṃ suviśālam .
:bālāntetadvarṇaviśālaṃ suviśālam |
:(vādiṃ lāntaṃ varṇaviśeṣaṃ suviśeṣam .)
:(vādiṃ lāntaṃ varṇaviśeṣaṃ suviśeṣam  
:pītaṃ varṇaṃ vākpatiramaṇaṃ druhiṇaṃ taṃ (vākpatirūpaṃ, duhilāntaṃ)
:pītaṃ varṇaṃ vākpatiramaṇaṃ druhiṇaṃ taṃ (vākpatirūpaṃ, duhilāntaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 2.. (svādhiṣṭhāna)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||2|| (svādhiṣṭhāna)


:nābhaupadmaṃ patradaśāṅkaṃ ḍaphavarṇaṃ (nābhausthāne patradaśābde)
:nābhaupadmaṃ patradaśāṅkaṃ ḍaphavarṇaṃ (nābhausthāne patradaśābde)
:lakṣmīkāntaṃ garuḍārūḍhaṃ naravīram . (maṇipūre .)
:lakṣmīkāntaṃ garuḍārūḍhaṃ naravīram | (maṇipūre)
:nīlaṃvarṇaṃ nirguṇarūpaṃ nigamāntaṃ (nigamākṣaṃ)
:nīlaṃvarṇaṃ nirguṇarūpaṃ nigamāntaṃ (nigamākṣaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 3.. (maṇipūra)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||3|| (maṇipūra)


:hr̥tpadmāṃte dvādaśapatre kaḥ varṇe (kaṇṭhavarṇe)
:hr̥tpadmāṃte dvādaśapatre kaḥ varṇe (kaṇṭhavarṇe)
:śambhōśaivaṃ pūrṇamayantaṃ śaśivarṇam . (śambhōśeśaṃ jīvaviśeṣaṃ smarayantam .)
:śambhōśaivaṃ pūrṇamayantaṃ śaśivarṇam | (śambhōśeśaṃ jīvaviśeṣaṃ smarayantam .)
:(sr̥ṣṭisthittaṃ kuruvantaṃ śivaśaktiṃ
:(sr̥ṣṭisthittaṃ kuruvantaṃ śivaśaktiṃ;anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam)
:anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam .)
:svargasthityaṃ kuruvindūtaṃ śivaśaktiṃ (kurvāṇaṃ dhavalāṃgaṃ)
:svargasthityaṃ kuruvindūtaṃ śivaśaktiṃ (kurvāṇaṃ dhavalāṃgaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi.. 4 .. (anāhata)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||4|| (anāhata)


:kaṇṭhasthāne cakraviśuddhe kamalānte
:kaṇṭhasthāne cakraviśuddhe kamalānte
:candrākāre ṣōḍaśapatre svaravarṇe .
:candrākāre ṣōḍaśapatre svaravarṇe |
:māyādhīśaṃ taijasarūpaṃ bhagavaṃtaṃ (jīvaśivaṃ taṃ nijamūrtiṃ)
:māyādhīśaṃ taijasarūpaṃ bhagavaṃtaṃ (jīvaśivaṃ taṃ nijamūrtiṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 5.. (viśuddha)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||5|| (viśuddha)


:ājñācakre bhr̥kuṭisthāne dvidalānte (agniścakre)
:ājñācakre bhr̥kuṭisthāne dvidalānte (agniścakre)
:haṃ saṃ bījaṃ jñānasamudraṃ gurūmūrtiḥ . (haṃ kṣaṃ, gurūmūrtiṃ)
:haṃ saṃ bījaṃ jñānasamudraṃ gurūmūrtiḥ | (haṃ kṣaṃ, gurūmūrtiṃ)
:vidyutvarṇaṃ jñānamayaṃ taṃ virupākṣaṃ (niṭilākṣaṃ)
:vidyutvarṇaṃ jñānamayaṃ taṃ virupākṣaṃ (niṭilākṣaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 6.. (ājñā)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||6|| (ājñā)


:mūrdhnisthāne vārijapatre śaśibījaṃ
:mūrdhnisthāne vārijapatre śaśibījaṃ
:śubhraṃ varṇaṃ patrasahasraṃ suviśālam . (lalanākhye .)
:śubhraṃ varṇaṃ patrasahasraṃ suviśālam | (lalanākhye .)
:haṃ bījākhyaṃ varṇasahasraṃ turiyaṃ taṃ (turyāṃtaṃ)
:haṃ bījākhyaṃ varṇasahasraṃ turiyaṃ taṃ (turyāṃtaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 7.. (sahasrāra)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||7|| (sahasrāra)


:brahmānandaṃ brahmamukundaṃ bhagavantaṃ
:brahmānandaṃ brahmamukundaṃ bhagavantaṃ
:brahmajñānaṃ brahmamayaṃ taṃ svayamevam . (jñānamayaṃ)
:brahmajñānaṃ brahmamayaṃ taṃ svayamevam | (jñānamayaṃ)
:(satyaṃ jñānaṃ satyamanantaṃ bhagarūpam .)
:(satyaṃ jñānaṃ satyamanantaṃ bhagarūpam)
:brahmātmānaṃ brahmamunīdraṃ bhasitābhaṃ (paramātmānaṃ brahmamunīdraṃ bhasitāṅgaṃ)
:brahmātmānaṃ brahmamunīdraṃ bhasitābhaṃ (paramātmānaṃ brahmamunīdraṃ bhasitāṅgaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 8.. (pūrṇabrahmasvarūpa)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||8|| (pūrṇabrahmasvarūpa)


:śāntākāraṃ śeṣaśayānaṃ suravandyaṃ
:śāntākāraṃ śeṣaśayānaṃ suravandyaṃ
:kāntānāthaṃ kōmalagātraṃ kamalākṣam .
:kāntānāthaṃ kōmalagātraṃ kamalākṣam |
:cintāratnaṃ cidghanapūrṇaṃ dvijarājyaṃ (dvijarājaṃ)
:cintāratnaṃ cidghanapūrṇaṃ dvijarājyaṃ (dvijarājaṃ)
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 9..
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||9||


:citaōṃkāraṃ dhvanināde ca svacchande
:citaōṃkāraṃ dhvanināde ca svacchande
:ākārānte’kṣaravaṇīte guṇarūpe .
:ākārānte’kṣaravaṇīte guṇarūpe .
:vedāntārthaṃ jñānasvarūpaṃ nijabodhaṃ
:vedāntārthaṃ jñānasvarūpaṃ nijabodhaṃ
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi .. 9..
:dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||9||


iti śrī ajapātantre dattātreyastōtraṃ sampūrṇam  
iti śrī ajapātantre dattātreyastōtraṃ sampūrṇam  
Zeile 77: Zeile 77:


:दिगम्बरं भस्मसुगन्धलेपनं
:दिगम्बरं भस्मसुगन्धलेपनं
:चक्रं त्रिशूलं डमरुं गदां च .
:चक्रं त्रिशूलं डमरुं गदां च |
:पद्मासनस्थं र्̥षिदेववन्दितं
:पद्मासनस्थं र्̥षिदेववन्दितं
:दत्तात्रेयध्यानमभीष्टसिद्धिदम् ..
:दत्तात्रेयध्यानमभीष्टसिद्धिदम् ||


:ओम् मूलाधारे वारिजपत्रे चतुरस्रं (सचतुष्के)
:ओम् मूलाधारे वारिजपत्रे चतुरस्रं (सचतुष्के)
:वंशंषंसं वर्णविशालं सुविशालम् .
:वंशंषंसं वर्णविशालं सुविशालम् |
:रक्तं वर्णं श्रीगणनाथं भगवन्तं
:रक्तं वर्णं श्रीगणनाथं भगवन्तं
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. .. (मूलाधार)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (मूलाधार)


:स्वाधिष्ठाने षट्दलपत्रे तनुलिङ्गे
:स्वाधिष्ठाने षट्दलपत्रे तनुलिङ्गे
:बालान्तेतद्वर्णविशालं सुविशालम् .
:बालान्तेतद्वर्णविशालं सुविशालम् |
:(वादिं लान्तं वर्णविशेषं सुविशेषम् .)
:(वादिं लान्तं वर्णविशेषं सुविशेषम्)
:पीतं वर्णं वाक्पतिरमणं द्रुहिणं तं (वाक्पतिरूपं, दुहिलान्तं)
:पीतं वर्णं वाक्पतिरमणं द्रुहिणं तं (वाक्पतिरूपं, दुहिलान्तं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. .. (स्वाधिष्ठान)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (स्वाधिष्ठान)


:नाभौपद्मं पत्रदशाङ्कं डफवर्णं (नाभौस्थाने पत्रदशाब्दे)
:नाभौपद्मं पत्रदशाङ्कं डफवर्णं (नाभौस्थाने पत्रदशाब्दे)
:लक्ष्मीकान्तं गरुडारूढं नरवीरम् . (मणिपूरे .)
:लक्ष्मीकान्तं गरुडारूढं नरवीरम् | (मणिपूरे .)
:नीलंवर्णं निर्गुणरूपं निगमान्तं (निगमाक्षं)
:नीलंवर्णं निर्गुणरूपं निगमान्तं (निगमाक्षं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. .. (मणिपूर)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (मणिपूर)


:ह्र्̥त्पद्मांते द्वादशपत्रे कः वर्णे (कण्ठवर्णे)
:ह्र्̥त्पद्मांते द्वादशपत्रे कः वर्णे (कण्ठवर्णे)
:शम्भ्ōशैवं पूर्णमयन्तं शशिवर्णम् . (शम्भ्ōशेशं जीवविशेषं स्मरयन्तम् .)
:शम्भ्ōशैवं पूर्णमयन्तं शशिवर्णम् | (शम्भ्ōशेशं जीवविशेषं स्मरयन्तम् .)
:(स्र्̥ष्टिस्थित्तं कुरुवन्तं शिवशक्तिं
:(स्र्̥ष्टिस्थित्तं कुरुवन्तं शिवशक्तिं
:अनाहतांते व्र्̥षभारूढं शिवरूपम् .)
:अनाहतांते व्र्̥षभारूढं शिवरूपम् )
:स्वर्गस्थित्यं कुरुविन्दूतं शिवशक्तिं (कुर्वाणं धवलांगं)
:स्वर्गस्थित्यं कुरुविन्दूतं शिवशक्तिं (कुर्वाणं धवलांगं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि.. .. (अनाहत)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (अनाहत)


:कण्ठस्थाने चक्रविशुद्धे कमलान्ते
:कण्ठस्थाने चक्रविशुद्धे कमलान्ते
:चन्द्राकारे ष्ōडशपत्रे स्वरवर्णे .
:चन्द्राकारे ष्ōडशपत्रे स्वरवर्णे |
:मायाधीशं तैजसरूपं भगवंतं (जीवशिवं तं निजमूर्तिं)
:मायाधीशं तैजसरूपं भगवंतं (जीवशिवं तं निजमूर्तिं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. .. (विशुद्ध)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (विशुद्ध)


:आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते (अग्निश्चक्रे)
:आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते (अग्निश्चक्रे)
:हं सं बीजं ज्ञानसमुद्रं गुरूमूर्तिः . (हं क्षं, गुरूमूर्तिं)
:हं सं बीजं ज्ञानसमुद्रं गुरूमूर्तिः | (हं क्षं, गुरूमूर्तिं)
:विद्युत्वर्णं ज्ञानमयं तं विरुपाक्षं (निटिलाक्षं)
:विद्युत्वर्णं ज्ञानमयं तं विरुपाक्षं (निटिलाक्षं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. .. (आज्ञा)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (आज्ञा)


:मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
:मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
:शुभ्रं वर्णं पत्रसहस्रं सुविशालम् . (ललनाख्ये .)
:शुभ्रं वर्णं पत्रसहस्रं सुविशालम् |(ललनाख्ये)
:हं बीजाख्यं वर्णसहस्रं तुरियं तं (तुर्यांतं)
:हं बीजाख्यं वर्णसहस्रं तुरियं तं (तुर्यांतं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. .. (सहस्रार)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (सहस्रार)


:ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
:ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
:ब्रह्मज्ञानं ब्रह्ममयं तं स्वयमेवम् . (ज्ञानमयं)
:ब्रह्मज्ञानं ब्रह्ममयं तं स्वयमेवम् | (ज्ञानमयं)
:(सत्यं ज्ञानं सत्यमनन्तं भगरूपम् .)
:(सत्यं ज्ञानं सत्यमनन्तं भगरूपम्)
:ब्रह्मात्मानं ब्रह्ममुनीद्रं भसिताभं (परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं)
:ब्रह्मात्मानं ब्रह्ममुनीद्रं भसिताभं (परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. .. (पूर्णब्रह्मस्वरूप)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि |||| (पूर्णब्रह्मस्वरूप)


:शान्ताकारं शेषशयानं सुरवन्द्यं
:शान्ताकारं शेषशयानं सुरवन्द्यं
:कान्तानाथं क्ōमलगात्रं कमलाक्षम् .
:कान्तानाथं क्ōमलगात्रं कमलाक्षम् |
:चिन्तारत्नं चिद्घनपूर्णं द्विजराज्यं (द्विजराजं)
:चिन्तारत्नं चिद्घनपूर्णं द्विजराज्यं (द्विजराजं)
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. ..
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||||


:चितōंकारं ध्वनिनादे च स्वच्छन्दे
:चितōंकारं ध्वनिनादे च स्वच्छन्दे
:आकारान्ते’क्षरवणीते गुणरूपे .
:आकारान्ते’क्षरवणीते गुणरूपे |
:वेदान्तार्थं ज्ञानस्वरूपं निजबोधं
:वेदान्तार्थं ज्ञानस्वरूपं निजबोधं
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि .. ..
:दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||||

Version vom 30. August 2023, 13:25 Uhr

Dattatreya Ashta Chakra Bija Stotram: Sri Dattatreya wird als die Inkarnation von Brahma, Vishnu und Maheshwara angesehen. Dattatreya ist daher auch als Trinath bekannt. Er wird auch als der Guru der Gurus, Guru aller Yogis und Siddhas betrachtet. Dattatreya wird unter anderem im Ramayana und im Mahabharata, in der Garuda Purana, Brahmanda Purana, der Shandilya Upanishad und natürlich der Dattatreya Upanishad erwähnt. Dattatreya Mantras tragen Merkmale des Vaishnavismus und Tantrismus. Dattatreya wird im Shaivismus, Vaishnavismus und Shaktismus verehrt. Siehe Dattatreya in Yogawiki für Legenden, die mit ihm verbunden sind und Dattatreya Bija Mantras und Dattatreya Gayatri Mantras für weitere Mantras.

Im Dattatreya Ashta Chakra Bija Stotram wird Lord Dattatreya über die sieben Chakras meditiert und gleichzeitig gepriesen. Die Rezitation von Dattatreya Mantras dient der Befreiung von den Zyklen von Geburt und Tod.


śrīgaṇēśāya namaḥ | śrī guravē namaḥ |

atha dhyānam |

digambaraṃ bhasmasugandhalepanaṃ
cakraṃ triśūlaṃ ḍamaruṃ gadāṃ ca |
padmāsanasthaṃ r̥ṣidevavanditaṃ
dattātreyadhyānamabhīṣṭasiddhidam ||


om mūlādhāre vārijapatre caturasraṃ (sacatuṣke)
vaṃśaṃṣaṃsaṃ varṇaviśālaṃ suviśālam |
raktaṃ varṇaṃ śrīgaṇanāthaṃ bhagavantaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||1|| (mūlādhāra)
svādhiṣṭhāne ṣaṭdalapatre tanuliṅge
bālāntetadvarṇaviśālaṃ suviśālam |
(vādiṃ lāntaṃ varṇaviśeṣaṃ suviśeṣam
pītaṃ varṇaṃ vākpatiramaṇaṃ druhiṇaṃ taṃ (vākpatirūpaṃ, duhilāntaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||2|| (svādhiṣṭhāna)
nābhaupadmaṃ patradaśāṅkaṃ ḍaphavarṇaṃ (nābhausthāne patradaśābde)
lakṣmīkāntaṃ garuḍārūḍhaṃ naravīram | (maṇipūre)
nīlaṃvarṇaṃ nirguṇarūpaṃ nigamāntaṃ (nigamākṣaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||3|| (maṇipūra)
hr̥tpadmāṃte dvādaśapatre kaḥ varṇe (kaṇṭhavarṇe)
śambhōśaivaṃ pūrṇamayantaṃ śaśivarṇam | (śambhōśeśaṃ jīvaviśeṣaṃ smarayantam .)
(sr̥ṣṭisthittaṃ kuruvantaṃ śivaśaktiṃ;anāhatāṃte vr̥ṣabhārūḍhaṃ śivarūpam)
svargasthityaṃ kuruvindūtaṃ śivaśaktiṃ (kurvāṇaṃ dhavalāṃgaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||4|| (anāhata)
kaṇṭhasthāne cakraviśuddhe kamalānte
candrākāre ṣōḍaśapatre svaravarṇe |
māyādhīśaṃ taijasarūpaṃ bhagavaṃtaṃ (jīvaśivaṃ taṃ nijamūrtiṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||5|| (viśuddha)
ājñācakre bhr̥kuṭisthāne dvidalānte (agniścakre)
haṃ saṃ bījaṃ jñānasamudraṃ gurūmūrtiḥ | (haṃ kṣaṃ, gurūmūrtiṃ)
vidyutvarṇaṃ jñānamayaṃ taṃ virupākṣaṃ (niṭilākṣaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||6|| (ājñā)
mūrdhnisthāne vārijapatre śaśibījaṃ
śubhraṃ varṇaṃ patrasahasraṃ suviśālam | (lalanākhye .)
haṃ bījākhyaṃ varṇasahasraṃ turiyaṃ taṃ (turyāṃtaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||7|| (sahasrāra)
brahmānandaṃ brahmamukundaṃ bhagavantaṃ
brahmajñānaṃ brahmamayaṃ taṃ svayamevam | (jñānamayaṃ)
(satyaṃ jñānaṃ satyamanantaṃ bhagarūpam)
brahmātmānaṃ brahmamunīdraṃ bhasitābhaṃ (paramātmānaṃ brahmamunīdraṃ bhasitāṅgaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||8|| (pūrṇabrahmasvarūpa)
śāntākāraṃ śeṣaśayānaṃ suravandyaṃ
kāntānāthaṃ kōmalagātraṃ kamalākṣam |
cintāratnaṃ cidghanapūrṇaṃ dvijarājyaṃ (dvijarājaṃ)
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||9||
citaōṃkāraṃ dhvanināde ca svacchande
ākārānte’kṣaravaṇīte guṇarūpe .
vedāntārthaṃ jñānasvarūpaṃ nijabodhaṃ
dattātreyaṃ śrīgurūmūrtiṃ praṇato'smi ||9||

iti śrī ajapātantre dattātreyastōtraṃ sampūrṇam iti śrīdattātreya aṣṭacakrabījastōtraṃ sampūrṇam

ajapājapastōtram


दिगम्बरं भस्मसुगन्धलेपनं
चक्रं त्रिशूलं डमरुं गदां च |
पद्मासनस्थं र्̥षिदेववन्दितं
दत्तात्रेयध्यानमभीष्टसिद्धिदम् ||
ओम् मूलाधारे वारिजपत्रे चतुरस्रं (सचतुष्के)
वंशंषंसं वर्णविशालं सुविशालम् |
रक्तं वर्णं श्रीगणनाथं भगवन्तं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||१|| (मूलाधार)
स्वाधिष्ठाने षट्दलपत्रे तनुलिङ्गे
बालान्तेतद्वर्णविशालं सुविशालम् |
(वादिं लान्तं वर्णविशेषं सुविशेषम्)
पीतं वर्णं वाक्पतिरमणं द्रुहिणं तं (वाक्पतिरूपं, दुहिलान्तं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||२|| (स्वाधिष्ठान)
नाभौपद्मं पत्रदशाङ्कं डफवर्णं (नाभौस्थाने पत्रदशाब्दे)
लक्ष्मीकान्तं गरुडारूढं नरवीरम् | (मणिपूरे .)
नीलंवर्णं निर्गुणरूपं निगमान्तं (निगमाक्षं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||३|| (मणिपूर)
ह्र्̥त्पद्मांते द्वादशपत्रे कः वर्णे (कण्ठवर्णे)
शम्भ्ōशैवं पूर्णमयन्तं शशिवर्णम् | (शम्भ्ōशेशं जीवविशेषं स्मरयन्तम् .)
(स्र्̥ष्टिस्थित्तं कुरुवन्तं शिवशक्तिं
अनाहतांते व्र्̥षभारूढं शिवरूपम् )
स्वर्गस्थित्यं कुरुविन्दूतं शिवशक्तिं (कुर्वाणं धवलांगं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||४|| (अनाहत)
कण्ठस्थाने चक्रविशुद्धे कमलान्ते
चन्द्राकारे ष्ōडशपत्रे स्वरवर्णे |
मायाधीशं तैजसरूपं भगवंतं (जीवशिवं तं निजमूर्तिं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||५|| (विशुद्ध)
आज्ञाचक्रे भ्र्̥कुटिस्थाने द्विदलान्ते (अग्निश्चक्रे)
हं सं बीजं ज्ञानसमुद्रं गुरूमूर्तिः | (हं क्षं, गुरूमूर्तिं)
विद्युत्वर्णं ज्ञानमयं तं विरुपाक्षं (निटिलाक्षं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||६|| (आज्ञा)
मूर्ध्निस्थाने वारिजपत्रे शशिबीजं
शुभ्रं वर्णं पत्रसहस्रं सुविशालम् |(ललनाख्ये)
हं बीजाख्यं वर्णसहस्रं तुरियं तं (तुर्यांतं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||७|| (सहस्रार)
ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
ब्रह्मज्ञानं ब्रह्ममयं तं स्वयमेवम् | (ज्ञानमयं)
(सत्यं ज्ञानं सत्यमनन्तं भगरूपम्)
ब्रह्मात्मानं ब्रह्ममुनीद्रं भसिताभं (परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||८|| (पूर्णब्रह्मस्वरूप)
शान्ताकारं शेषशयानं सुरवन्द्यं
कान्तानाथं क्ōमलगात्रं कमलाक्षम् |
चिन्तारत्नं चिद्घनपूर्णं द्विजराज्यं (द्विजराजं)
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||९||
चितōंकारं ध्वनिनादे च स्वच्छन्दे
आकारान्ते’क्षरवणीते गुणरूपे |
वेदान्तार्थं ज्ञानस्वरूपं निजबोधं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ||९||