Kundalini Stava: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 3: Zeile 3:


== Kundalini Stava Text in IAST==
== Kundalini Stava Text in IAST==
kuṇḍalinīstavaḥ  
'''kuṇḍalinīstavaḥ'''


:janmoddhāranirīkṣaṇīhataruṇī vedādibījādimā
:janmoddhāranirīkṣaṇīhataruṇī vedādibījādimā
Zeile 9: Zeile 9:
:māṃ pātu priyadāsabhāvakapadaṃ saṃnghātaye śrīdharā
:māṃ pātu priyadāsabhāvakapadaṃ saṃnghātaye śrīdharā
:dhātri tvaṃ svayamādidevavanitā dīnātidīnaṃ paśum || 6-29||
:dhātri tvaṃ svayamādidevavanitā dīnātidīnaṃ paśum || 6-29||


:raktābhāmṛtacandrikā lipimayī sarpākṛtirnidritā
:raktābhāmṛtacandrikā lipimayī sarpākṛtirnidritā
Zeile 14: Zeile 15:
:māṃsodgandhakugandhadoṣajaḍitaṃ vedādikāryānvitaṃ
:māṃsodgandhakugandhadoṣajaḍitaṃ vedādikāryānvitaṃ
:svalpānyāmalacandrakoṭikiraṇairnityaṃ śarīraṃ kuru || 6-30||
:svalpānyāmalacandrakoṭikiraṇairnityaṃ śarīraṃ kuru || 6-30||


:siddhārthī nijadoṣavit sthalagatirvyājīyate vidyayā
:siddhārthī nijadoṣavit sthalagatirvyājīyate vidyayā
Zeile 19: Zeile 21:
:yadyevaṃ bhajati prabhātasamaye madhyāhnakāle'thavā
:yadyevaṃ bhajati prabhātasamaye madhyāhnakāle'thavā
:nityaṃ yaḥ kulakuṇḍalījapapadāmbhojaṃ sa siddho bhavet || 6-31||
:nityaṃ yaḥ kulakuṇḍalījapapadāmbhojaṃ sa siddho bhavet || 6-31||


:vāyvākāśacaturdale'tivimale vāñchāphalānyālake
:vāyvākāśacaturdale'tivimale vāñchāphalānyālake
Zeile 24: Zeile 27:
:vidyākuṇḍalamālinī svajananī māyākriyā bhāvyate
:vidyākuṇḍalamālinī svajananī māyākriyā bhāvyate
:yaistaiḥ siddhakulodbhavaiḥ praṇatibhiḥ satstotrakaiḥ śaṃbhubhiḥ || 6-32||
:yaistaiḥ siddhakulodbhavaiḥ praṇatibhiḥ satstotrakaiḥ śaṃbhubhiḥ || 6-32||


:dhātāśaṅkara mohinītribhuvanacchāyāpaṭodgāminī
:dhātāśaṅkara mohinītribhuvanacchāyāpaṭodgāminī
Zeile 34: Zeile 38:
:yā devī paribhāti vedavacanā saṃbhāvinī tāpinī
:yā devī paribhāti vedavacanā saṃbhāvinī tāpinī
:iṣṭānāṃ śirasi svayambhuvanitāṃ saṃbhāvayāmi kriyām || 6-34||
:iṣṭānāṃ śirasi svayambhuvanitāṃ saṃbhāvayāmi kriyām || 6-34||


:vāṇīkoṭimṛdaṅganādamadanāniśreṇikoṭidhvaniḥ
:vāṇīkoṭimṛdaṅganādamadanāniśreṇikoṭidhvaniḥ
Zeile 39: Zeile 44:
:āṣāḍhodbhavameghavājaniyutadhvāntānanāsthāyinī
:āṣāḍhodbhavameghavājaniyutadhvāntānanāsthāyinī
:mātā sā paripātu sūkṣmapathage māṃ yogināṃ śaṅkaraḥ || 6-35||
:mātā sā paripātu sūkṣmapathage māṃ yogināṃ śaṅkaraḥ || 6-35||


:tvāmāśritya narā vrajanti sahasā vaikuṇṭhakailāsayoḥ
:tvāmāśritya narā vrajanti sahasā vaikuṇṭhakailāsayoḥ
Zeile 44: Zeile 50:
:mātaḥ śrīkulakuṇḍalī priyakare kālīkuloddīpane
:mātaḥ śrīkulakuṇḍalī priyakare kālīkuloddīpane
:tatsthānaṃ praṇamāmi bhadravanite māmuddhara tvaṃ paśum || 6-36||
:tatsthānaṃ praṇamāmi bhadravanite māmuddhara tvaṃ paśum || 6-36||


:kuṇḍalīśaktimārgasthaṃ stotrāṣṭakamahāphalam |
:kuṇḍalīśaktimārgasthaṃ stotrāṣṭakamahāphalam |
:yataḥ paṭhet prātarutthāya sa yogī bhavati dhruvam || 6-37||
:yataḥ paṭhet prātarutthāya sa yogī bhavati dhruvam || 6-37||


:kṣaṇādeva hi pāṭhena kavinātho bhavediha |
:kṣaṇādeva hi pāṭhena kavinātho bhavediha |
:paṭhet śrīkuṇḍalo yogo brahmalīno bhavet mahān || 6-38||
:paṭhet śrīkuṇḍalo yogo brahmalīno bhavet mahān || 6-38||


:iti te kathitaṃ nātha kuṇḍalīkomalaṃ stavam |
:iti te kathitaṃ nātha kuṇḍalīkomalaṃ stavam |
:etatstotraprasādena deveṣu gurugīṣpatiḥ || 6-39||
:etatstotraprasādena deveṣu gurugīṣpatiḥ || 6-39||


:sarve devāḥ siddhiyutāḥ asyāḥ stotraprasādataḥ |
:sarve devāḥ siddhiyutāḥ asyāḥ stotraprasādataḥ |

Version vom 13. August 2022, 13:32 Uhr

Kundalini Stava : Stava (stava/stavaḥ - स्तव/स्तव:) ist ein Loblied oder eine Hymne. Die Kundalini Stava ist eine Hymne an die Kundalini und soll Siddhi verleihen. Die Kundalini Stava findet sich in Kapitel 6 des Rudrayamala Uttara Tantra, in dem Bhairava die Fragen stellt und Bhairavi die Antworten in Form von Versen gibt, die sich unter anderem mit Yoga-Praktiken, Chakras und der Kundalini Shakti beschäftigen. Die 1000 Namen der Kundalini sind auch ein Teil des Rudrayamala Uttara Tantra. Vor der Kundalini Stava beschreibt Bhairavi die Sushumna Sadhana (suṣumnā sādhana), die am Morgen durchgeführt werden soll. Nachdem der sādhaka über den Guru meditiert hat, soll er über Mahakundalini (Mahākuṇḍalinī) meditieren, die das Selbst des Ein- und Ausatmens, der Atem selbst ist. Diese Kulamohinī ist so hell wie Millionen von Sonnen und Monden und gibt höchstes Wissen, wenn sie zum 1.000-blättrigen Lotus gebracht wird. Sie ist die Form der Zeit und von allem anderen und existiert als die yoginī Khechari(Khecharī) in der Form des vitalen Atems. Der sādhaka sollte sie verehren, da sie den Körper mit Nektar übergießt. Dann beginnt Bhairavi(Bhairavī) eine Hymne an Kundalini (Kuṇḍalinī) zu singen, von der gesagt wird, dass sie siddhi verleiht. Dies wird das Kuṇḍalīkomala oder Kundalini stava genannt, das dazu bestimmt ist, Kundalini Devi(Kuṇḍalinī Devī) zu erfreuen. Hier ist das Kundalini Stava in IAST und in der Devanagari-Schrift:

Kundalini Stava Text in IAST

kuṇḍalinīstavaḥ

janmoddhāranirīkṣaṇīhataruṇī vedādibījādimā
nityaṃ cetasi bhāvyate bhuvi kadā sadvākyasañcāriṇī |
māṃ pātu priyadāsabhāvakapadaṃ saṃnghātaye śrīdharā
dhātri tvaṃ svayamādidevavanitā dīnātidīnaṃ paśum || 6-29||


raktābhāmṛtacandrikā lipimayī sarpākṛtirnidritā
jāgratkūrmasamāśritā bhagavati tvaṃ māṃ samālokaya |
māṃsodgandhakugandhadoṣajaḍitaṃ vedādikāryānvitaṃ
svalpānyāmalacandrakoṭikiraṇairnityaṃ śarīraṃ kuru || 6-30||


siddhārthī nijadoṣavit sthalagatirvyājīyate vidyayā
kuṇḍalyākulamārgamuktanagarī māyākumārgaḥ śriyā |
yadyevaṃ bhajati prabhātasamaye madhyāhnakāle'thavā
nityaṃ yaḥ kulakuṇḍalījapapadāmbhojaṃ sa siddho bhavet || 6-31||


vāyvākāśacaturdale'tivimale vāñchāphalānyālake
nityaṃ samprati nityadehaghaṭitā śāṅketitābhāvitā |
vidyākuṇḍalamālinī svajananī māyākriyā bhāvyate
yaistaiḥ siddhakulodbhavaiḥ praṇatibhiḥ satstotrakaiḥ śaṃbhubhiḥ || 6-32||


dhātāśaṅkara mohinītribhuvanacchāyāpaṭodgāminī
saṃsārādimahāsukhapraharaṇī tatrasthitā yoginī |
sarvagranthivibhedinī svabhujagā sūkṣmātisūkṣmāparā
brahmajñānavinodinī kulakuṭī vyāghātinī bhāvyate || 6-33||
vande śrīkulakuṇḍalītrivalibhiḥ sāṅgaiḥ svayambhūṃ priyam
prāveṣṭyāmbaramārgacittacapalā bālābalāniṣkalā |
yā devī paribhāti vedavacanā saṃbhāvinī tāpinī
iṣṭānāṃ śirasi svayambhuvanitāṃ saṃbhāvayāmi kriyām || 6-34||


vāṇīkoṭimṛdaṅganādamadanāniśreṇikoṭidhvaniḥ
prāṇeśīrasarāśimūlakamalollāsaikapūrṇānanā |
āṣāḍhodbhavameghavājaniyutadhvāntānanāsthāyinī
mātā sā paripātu sūkṣmapathage māṃ yogināṃ śaṅkaraḥ || 6-35||


tvāmāśritya narā vrajanti sahasā vaikuṇṭhakailāsayoḥ
ānandaikavilāsinīṃ śaśiśatānandānanāṃ kāraṇām |
mātaḥ śrīkulakuṇḍalī priyakare kālīkuloddīpane
tatsthānaṃ praṇamāmi bhadravanite māmuddhara tvaṃ paśum || 6-36||


kuṇḍalīśaktimārgasthaṃ stotrāṣṭakamahāphalam |
yataḥ paṭhet prātarutthāya sa yogī bhavati dhruvam || 6-37||


kṣaṇādeva hi pāṭhena kavinātho bhavediha |
paṭhet śrīkuṇḍalo yogo brahmalīno bhavet mahān || 6-38||


iti te kathitaṃ nātha kuṇḍalīkomalaṃ stavam |
etatstotraprasādena deveṣu gurugīṣpatiḥ || 6-39||


sarve devāḥ siddhiyutāḥ asyāḥ stotraprasādataḥ |
dviparārddhaṃ cirañjīvī brahmā sarvasureśvaraḥ || 6-40||

|| iti rudrayāmalottaratantrāntargate kuṇḍalinīstavaḥ sampūrṇam ||

Kundalini Stava/h Text in Devanagari:

कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम्

जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमा
नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी ।
मां पातु प्रियदासभावकपदं संन्घातये श्रीधरा
धात्रि त्वं स्वयमादिदेववनिता दीनातिदीनं पशुम् ॥
रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिर्निद्रिता
जाग्रत्कूर्मसमाश्रिता भगवति त्वं मां समालोकय ।
मांसोद्गन्धकुगन्धदोषजडितं वेदादिकार्यान्वितं
स्वल्पान्यामलचन्द्रकोटिकिरणैर्नित्यं शरीरं कुरु ॥ ६-३०॥
सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया
कुण्डल्याकुलमार्गमुक्तनगरी मायाकुमार्गः श्रिया ।
यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा
नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ॥ ६-३१॥
वाय्वाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके
नित्यं सम्प्रति नित्यदेहघटिता शाङ्केतिताभाविता ।
विद्याकुण्डलमालिनी स्वजननी मायाक्रिया भाव्यते
यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शंभुभिः ॥ ६-३२॥
धाताशङ्कर मोहिनीत्रिभुवनच्छायापटोद्गामिनी
संसारादिमहासुखप्रहरणी तत्रस्थिता योगिनी ।
सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मापरा
ब्रह्मज्ञानविनोदिनी कुलकुटी व्याघातिनी भाव्यते ॥ ६-३३॥
वन्दे श्रीकुलकुण्डलीत्रिवलिभिः साङ्गैः स्वयम्भूं प्रियम्
प्रावेष्ट्याम्बरमार्गचित्तचपला बालाबलानिष्कला ।
या देवी परिभाति वेदवचना संभाविनी तापिनी
इष्टानां शिरसि स्वयम्भुवनितां संभावयामि क्रियाम् ॥ ६-३४॥
वाणीकोटिमृदङ्गनादमदनानिश्रेणिकोटिध्वनिः
प्राणेशीरसराशिमूलकमलोल्लासैकपूर्णानना ।
आषाढोद्भवमेघवाजनियुतध्वान्ताननास्थायिनी
माता सा परिपातु सूक्ष्मपथगे मां योगिनां शङ्करः ॥ ६-३५॥
त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः
आनन्दैकविलासिनीं शशिशतानन्दाननां कारणाम् ।
मातः श्रीकुलकुण्डली प्रियकरे कालीकुलोद्दीपने
तत्स्थानं प्रणमामि भद्रवनिते मामुद्धर त्वं पशुम् ॥ ६-३६॥
कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफलम् ।
यतः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् ॥ ६-३७॥
क्षणादेव हि पाठेन कविनाथो भवेदिह ।
पठेत् श्रीकुण्डलो योगो ब्रह्मलीनो भवेत् महान् ॥ ६-३८॥
इति ते कथितं नाथ कुण्डलीकोमलं स्तवम् ।
एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः ॥ ६-३९॥
सर्वे देवाः सिद्धियुताः अस्याः स्तोत्रप्रसादतः ।
द्विपरार्द्धं चिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः ॥ ६-४०॥

॥ इति रुद्रयामलोत्तरतन्त्रान्तर्गते कुण्डलिनीस्तवः सम्पूर्णम् ॥

Link zum Video

Hier ist eine Rezitation der Kundalini Stava: