Saundaryalahari Text: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
[[Saundaryalahari]] ist eine [[Hymne]], die aus 100 Versen besteht und [[Adi]] [[Shankaracharya]] zugeschrieben wird. Einige Forscher sind jedoch anderer Meinung und schreiben das Werk Shankara Bhaskararava und Shankara Jnanasivacarya zu. Der Saundaryalahari ist eine Lobeshymne, die die Schönheit und die Tugenden von Devi als Muttergöttin preist.Die Hymne besteht hauptsächlich aus zwei Teilen, nämlich dem [[Anandalahari]] (Flut der [[Glückseligkeit]]) und dem [[Saundaryalahari]] (Flut der Schönheit). Die Strophen 92 bis 99 bestehen aus dem [[Gebet]] des Dichters, in dem er [[Devi]]s Gnade erbittet, und die letzte Strophe (Nummer 100) schreibt die Worte der [[Hymne]] der [[Devi]] selbst zu (im Sinne von: nicht ich bin der Handelnde, sondern [[Gott]]/[[Göttin]] ist die Quelle allen Wissens). In einigen Versionen gibt es 103 Strophen. Zu den Legenden und anderen Details im Zusammenhang mit dieser Hymne, siehe  [[Saundaryalahari]] im Yogawiki.
[[Saundaryalahari]] ist eine [[Hymne]], die aus 100 Versen besteht und [[Adi]] [[Shankaracharya]] zugeschrieben wird. Einige Wissenschaftler, die sich mit diesem Thema beschäftigen, sind jedoch anderer Meinung und schreiben das Werk Shankara Bhaskararava und Shankara Jnanasivacarya zu. Der Saundaryalahari ist eine Lobeshymne, die die Schönheit und die Tugenden von Devi als Muttergöttin preist.Die Hymne besteht hauptsächlich aus zwei Teilen, nämlich dem [[Anandalahari]] (Flut der [[Glückseligkeit]]) und dem [[Saundaryalahari]] (Flut der Schönheit). Die Strophen 92 bis 99 bestehen aus dem [[Gebet]] des Dichters, in dem er [[Devi]]s Gnade erbittet, und die letzte Strophe (Nummer 100) schreibt die Worte der [[Hymne]] der [[Devi]] selbst zu (im Sinne von: nicht ich bin der Handelnde, sondern [[Gott]]/[[Göttin]] ist die Quelle allen Wissens). In einigen Versionen gibt es 103 Strophen. Zu den Legenden und anderen Details im Zusammenhang mit dieser Hymne, siehe  [[Saundaryalahari]] im Yogawiki.


!!!'''Anmerkung: An der Übersetzung wird noch gearbeitet.''' !!!
!!!'''Anmerkung: An der Übersetzung wird noch gearbeitet.''' !!!

Version vom 17. Oktober 2022, 09:38 Uhr

Saundaryalahari ist eine Hymne, die aus 100 Versen besteht und Adi Shankaracharya zugeschrieben wird. Einige Wissenschaftler, die sich mit diesem Thema beschäftigen, sind jedoch anderer Meinung und schreiben das Werk Shankara Bhaskararava und Shankara Jnanasivacarya zu. Der Saundaryalahari ist eine Lobeshymne, die die Schönheit und die Tugenden von Devi als Muttergöttin preist.Die Hymne besteht hauptsächlich aus zwei Teilen, nämlich dem Anandalahari (Flut der Glückseligkeit) und dem Saundaryalahari (Flut der Schönheit). Die Strophen 92 bis 99 bestehen aus dem Gebet des Dichters, in dem er Devis Gnade erbittet, und die letzte Strophe (Nummer 100) schreibt die Worte der Hymne der Devi selbst zu (im Sinne von: nicht ich bin der Handelnde, sondern Gott/Göttin ist die Quelle allen Wissens). In einigen Versionen gibt es 103 Strophen. Zu den Legenden und anderen Details im Zusammenhang mit dieser Hymne, siehe Saundaryalahari im Yogawiki.

!!!Anmerkung: An der Übersetzung wird noch gearbeitet. !!!

Hier ist der Text der Saundaryalahari in IAST und in Devanagari-Schrift zusammen mit einem You Tube-Link für die Rezitation. == Saundaryalahari Text in IAST (Teil I)==

saundaryalaharī

:Teil 1: ānandalaharī (1-40)

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi |
atastvāmārādhyāṃ hariharaviriñcādibhirapi
praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati || 1||

Übersetzung: Lord Shiva, wird nur fähig. Die Schöpfung in dieser Welt zusammen mit Shakti zu vollbringen. Ohne sie kann er sich nicht einmal einen Zentimeter bewegen, Und wie kann einer, der keine guten Taten vollbringt, Oder einer, der dein Lob nicht singt, Angemessen werden, dich zu verehren Oh, meine Göttin, die von der Dreifaltigkeit verehrt wird.

tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ
viriñcissañcinvan viracayati lokānavikalam |
vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ
harassaṃkṣudyainaṃ bhajati bhasitoddhūlanavidhim || 2||

Übersetzung: Lord Brahma, der Schöpfer der Vorzeit, wählt einen Staub von deinen Füßen, Und erschafft diese Welt, Der große Adisesha mit seinen tausend Köpfen, trägt auf irgendeine Weise einen Staub von deinen Füßen, mit großer Anstrengung, Und der große Lord Rudra, Nimmt ihn und pulverisiert ihn schön, Und verwendet ihn als heilige Asche.

avidyānāmanta-stimira-mihiradvīpanagarī
jaḍānāṃ caitanya-stabaka-makaranda-srutijharī |
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati || 3||

Übersetzung: Der Staub unter deinen Füßen, oh große Göttin, ist wie die Stadt der aufgehenden Sonne, die alle Dunkelheit vertreibt, unglücklich, Aus dem Geist des armen Unwissenden, Ist wie der Honig, der fließt, Aus dem Blumenstrauß der vitalen Handlung, Zu dem langsam denkenden Menschen, Ist wie der Haufen von wunscherfüllenden Edelsteinen, für den Ärmsten der Menschen, Und ist wie die Zähne von Lord Vishnu In der Form von Varaha, Der an die Oberfläche brachte, Die Mutter Erde, Zu denen, die in diesem Meer der Geburt ertrunken sind.

tvadanyaḥ pāṇibhyāmabhayavarado daivatagaṇaḥ
tvamekā naivāsi prakaṭitavarābhītyabhinayā |
bhayāt trātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau || 4||

Übersetzung: Oh, sie, die Zuflucht für die ganze Welt ist, Alle Götter außer dir, Mutter, gewähren Zuflucht und erfüllen Wünsche, nur durch ihre Hand. Aber nur du, Mutter Zeigst der Welt nie im Detail, Die Wohltaten und Zuflucht, die du geben kannst, Denn selbst deine heiligen Füße werden genügen, um die Furcht für immer zu beseitigen, Und gewähren Segen viel mehr als erbeten.

haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣobhamanayat |
smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā
munīnāmapyantaḥ prabhavati hi mohāya mahatām || 5||

Übersetzung: Du, der du alle guten Dinge gewährst, Denen, die sich zu Deinen Füßen verneigen, wurde von Lord Vishnu verehrt, der die hübsche, liebenswerte weibliche Form annahm, Und konnte den Geist desjenigen, der die Städte niederbrannte, bewegen, Und ihn dazu bringen, sich in ihn zu verlieben. Und der Gott der Liebe, Manmatha, Nahm die Form an, die wie Nektar ist, Getrunken von den Augen von Rati, seiner Frau, Nachdem er dich verehrt hatte, war er fähig, Leidenschaft zu erschaffen, Sogar im Geist der großen Weisen.

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥ
vasantaḥ sāmanto malayamarudāyodhanarathaḥ |
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpām
apāṅgātte labdhvā jagadida-manaṅgo vijayate || 6||

Übersetzung: Oh, Tochter des Berges aus Eis, Mit einer Schleife aus Blumen, Bogensehne aus Honigbienen, Fünf Pfeile nur aus zarten Blumen gemacht, Mit dem Frühling als seinem Minister, Und reitet auf dem Wagen der Brise aus den Bergen von Malaya Der Gott der Liebe, der keinen Körper hat, bekommt den seitlichen Blick deiner heiligen Augen, Und kann allein die ganze Welt gewinnen.

kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhye pariṇataśaraccandravadanā |
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastādāstāṃ naḥ puramathiturāhopuruṣikā || 7||

Übersetzung: Mit einem goldenen Gürtel, Geschmückt mit winzigen, prickelnden Glöckchen, Die Brüste leicht gebogen wie die beiden Stirnkugeln eines schönen Elefanten, Mit einer schlanken, schönen Gestalt, Und mit einem Gesicht wie der Herbstmond, In ihren Händen hält sie, Einen Bogen aus Zuckerrohr, Pfeile aus Blumen, Und die Schlinge und den Stachel, Sie, die die wunderbare Form hat, des Ego des Gottes, der die drei Städte verbrannte, soll bitte kommen und vor uns erscheinen.

sudhāsindhormadhye suraviṭapivāṭīparivṛte
maṇidvīpe nīpopavanavati cintāmaṇigṛhe |
śivākāre mañce paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥ katicana cidānandalaharīm || 8||

Übersetzung: Mitten im Meer des Nektars, Auf der Insel der kostbaren Edelsteine, die von wunscherfüllenden Kalpaga-Bäumen umgeben ist, Im Garten der Kadamba-Bäume, Im Haus des Edelsteins der Gedanken, Auf dem allheiligen Sitz des Schoßes des großen Gottes Shiva, Sitzt sie, die wie eine Flut ist Im Meer des Glücks der letzten Wahrheit, Und die nur von wenigen auserwählten heiligen Menschen verehrt wird.

mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari |
mano'pi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme saha rahasi patyā viharase || 9||

Übersetzung: Oh, meine Göttin, du lebst in Abgeschiedenheit mit deiner Gefährtin, im Lotos mit tausend Blütenblättern, Erreicht, nachdem du die Mikrowege durchbrochen hast, Von der Kraft der Erde in Muladhara, Von der Kraft des Wassers in Manipura, Von der Kraft des Feuers in Svadhishthana, des Feuers der Luft im Herzen, Und von der Kraft des Äthers zwischen den Augenlidern.

sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ
prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ |
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi || 10||

Übersetzung: Nutze den Nektar, der zwischen deinen Füßen fließt, Um alle Nerven des Körpers zu tränken, Und vom Mond herab mit Nektar wie Strahlen, zu deinem Platz zurückreichend, und wickelt deinen Körper zu einem Ring wie eine Schlange, Du schläfst in der Kula Kunda mit einem Loch in der Mitte.

caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi
prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ |
catuścatvāriṃśadvasudalakalāśratrivalaya- (trayaścatvāri)
trirekhābhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ || 11|| (Variation - caraṇakoṇāḥ, bhavanakiṇāḥ)

Übersetzung: Mit vier Rädern von unserem Herrn Shiva, Und mit fünf verschiedenen Rädern von dir, meiner Mutter, die die wahre Grundlage dieser Welt sind, Dein Haus des heiligen Rades, hat vier verschiedene Teile, Von acht und sechzehn Blütenblättern, Drei verschiedene Kreise, Und drei verschiedene Linien, die insgesamt vierundvierzig Winkel ergeben.

tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante kathamapi viriñciprabhṛtayaḥ |
yadālokautsukyādamaralalanā yānti manasā
tapobhirduṣprāpāmapi giriśasāyujyapadavīm || 12||

Übersetzung: Oh, Tochter des Eisbergs, Auch der Schöpfer, der führt, Eine Reihe von großen Dichtern, schafft es nicht, deine erhabene Schönheit zu beschreiben. Die himmlischen Jungfrauen schön, mit dem Wunsch, deine unberührte Schönheit zu sehen, Versuchen, dich durch die Augen deines Herrn, des großen Shiva, zu sehen, Und tun Buße für ihn und erreichen ihn durch ihren Geist.

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitamanudhāvanti śataśaḥ |
galadveṇībandhāḥ kucakalaśavisrastasicayā
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ || 13||

Übersetzung: Mit zerzaustem Haar, Mit Oberteilen, die von ihren Büsten rutschen, Mit dem Schloss des goldenen Gürtels, das sich durch die Eile öffnet, und mit Saris, die von den Schultern rutschen, Hunderte von jungen Mädchen, Laufen den Männern nach, Die ihren Seitenblick erhaschen, Auch wenn sie sehr alt sind, Schlecht aussehen und kein Interesse an Liebessportarten haben.

kṣitau ṣaṭpañcāśad dvisamadhikapañcāśadudake
hutāśe dvāṣaṣṭiścaturadhikapañcāśadanile |
divi dviṣṣaṭtriṃśanmanasi ca catuṣṣaṣṭiriti ye
mayūkhāsteṣāmapyupari tava pādāmbujayugam || 14||

Übersetzung: Deine zwei heiligen Füße sind weit oben, Die sechsundfünfzig Strahlen der Essenz der Erde von Muladhara, die zweiundfünfzig Strahlen der Essenz des Wassers von Manipuraka, Die zweiundsechzig Strahlen der Essenz des Feuers von Svadhishthana, die vierundfünfzig Strahlen der Essenz der Luft von Anahata, die zweiundsiebzig Strahlen der Essenz des Äthers von Vishuddhi, und die vierundsechzig Strahlen der Essenz des Geistes von Ajna Chakra.

śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām |
sakṛnna tvā natvā kathamiva satāṃ saṃnnidadhate
madhukṣīradrākṣāmadhurimadhurīṇāḥ bhaṇitayaḥ || 15|| variation - phaṇitayaḥ

Übersetzung: Die süßesten Worte, die es mit Honig, Milch und Trauben aufnehmen können, kann nur der Devotee in sich aufnehmen, der einmal über dein Gesicht meditiert, das wie der weiße Mond im Herbst ist, Auf dein Haupt mit einer Mondsichelkrone und wallendem Haar, Und Hände, die Segen und Schutz geben, Die die Kristallkette aus Perlen und Büchern halten.

kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
bhajante ye santaḥ katicidaruṇāmeva bhavatīm |
viriñcipreyasyāstaruṇataraśa‍्ṛṅgāralaharī-
gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī || 16||

Übersetzung: Sie, die der violette Glanz der Morgendämmerung ist, Dem Lotoswald wie ein Geist, Der Könige der Dichter der Welt, Und daher Aruna genannt wird - die purpurfarbene, Schafft Glück im Geist des Heiligen, Mit zartem, leidenschaftlichem Wogen der Worte, (Von Saraswati, dem Liebling von Brahma,) Die königlich und jugendlich sind.

savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥ
vaśinyādyābhistvāṃ saha janani saṃcintayati yaḥ |
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥ
vacobhirvāgdevīvadanakamalāmodamadhuraiḥ || 17||

Übersetzung: Oh, heilige Mutter, Er, der dich verehrt, Zusammen mit einer Göttin wie Vashini, Die die Hauptquelle der Worte sind, Und du, der du den großen Glanz hast, Erhalten durch das Brechen des Mondsteins, Wird der Autor von großen Epen, die glänzen wie die von den Großen geschriebenen, Und die den süßen Duft des Gesichts der Göttin des Wissens.

tanucchāyābhiste taruṇataraṇiśrīsaraṇibhiḥ
divaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ |
bhavantyasya trasyadvanahariṇaśālīnanayanāḥ
sahorvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ || 18||

Übersetzung: Derjenige, der darüber meditiert, den Glanz deines schönen Körpers, Der von der aufgehenden Sonne gesegnet ist, Und der den Himmel und die Welt auflöst, in einen hellen violetten Farbton, Erschafft himmlische Jungfrauen wie Urvashi und andere, die Augen haben wie der wilde aufgeschreckte Hirsch, Ihm wie Sklaven zu folgen.

mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho
harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām |
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndustanayugām || 19||

Übersetzung: Hey, Mutter, die Göttin des gesamten Universums, Derjenige, der über dich meditiert, Als die Sichel der Liebe unseres großen Herrn, Auf dem Punkt des heiligen Rades, Deine beiden Büsten direkt darunter, Und du als die Hälfte von Shiva, unserem Herrn, Schafft nicht nur Wellen der Emotion in Damen, sondern verzaubert die Welt, die Mond und Sonne als Brüste hat.

kirantīmaṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ
hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥ |
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā || 20||

Übersetzung: Derjenige, der in seinem Geist meditiert, Auf dich, der du Nektar aus all deinen Gliedern verströmst, Und in der Form, die ähnelt, Der Statue aus Mondstein geschnitzt, Kann mit einem einzigen Blick, Dem Stolz der Schlangen ein Ende setzen, Und mit seiner nektargleichen Vision, Jene heilen, die von Fieber geplagt sind.

taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām |
mahāpadmāṭavyāṃ mṛditamalamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlādalaharīm || 21||

Übersetzung: Diese Seelen sind groß, die allen Schmutz aus ihrem Geist entfernt haben, und in ihrem Geist über dich meditieren, der die Form von Sonne und Mond hat, Und im Wald des Lotus lebt, Und auch über den sechs Rädern des Lotos, Genieße Wellen nach Wellen, von höchstem Glück.

bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇā-
miti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥ |
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
mukundabrahmendrasphuṭamakuṭanīrājitapadām || 22||

Übersetzung: Wenn jemand den Wunsch hegt, zu beten. "Du, Bhavani, meine Mutter, Bitte schütte einen Teil deines barmherzigen Blicks auf mich", noch bevor er sagt: "Du Bhavani", Du, meine Göttin, würdest ihm das Wasser geben, das von den Kronen fällt, von Vishnu, Rudra und Brahma, Zu deinen Füßen, Und gewähre ihm das ewige Leben in deiner Welt.

tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā
śarīrārdhaṃ śambhoraparamapi śaṅke hṛtamabhūt |
yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kucābhyāmānamraṃ kuṭilaśaśicūḍālamakuṭam || 23||

Übersetzung: Deine Form in meinem Geist, hat die Farbe des Rots der aufgehenden Sonne, ist mit drei Augen geschmückt, hat zwei schwere Busen, ist leicht gekrümmt, Und trägt eine Krone mit der Mondsichel, Und daher kommt ein Zweifel in mir auf, Dass du nicht zufrieden warst, Mit der Hälfte des Körpers von Shambu, den er gab, Und nahm seinen ganzen Körper in Besitz.

jagatsūte dhātā hariravati rudraḥ kṣapayate
tiraskurvannetatsvamapi vapurīśastirayati |
sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śiva-
stavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥ || 24||

Übersetzung: Brahma erschafft die Welt, Vishnu kümmert sich um sie, Shiva vernichtet sie, Ishwara lässt sie verschwinden, und verschwindet auch selbst, Und Sadashiva segnet sie alle, durch deinen Befehl an ihn, Durch eine momentane Bewegung deiner Augenbrauen.

trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayoryā viracitā |
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe
sthitā hyete śaśvanmukulitakarottaṃsamakuṭāḥ || 25||

Übersetzung: Gefährtin von Shiva, Die Verehrung, die du am Fuße deiner Füße vollziehst, ist die Verehrung der heiligen Dreifaltigkeit, Geboren auf der Grundlage deiner trinitarischen Eigenschaften. Das ist so wahr, oh Mutter, denn die Dreifaltigkeit, immer mit gefalteten Händen stehen, Auf ihrer Krone gehalten In der Nähe der juwelenbesetzten Planke, das deine Füße trägt.

viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam |
vitandrī māhendrī vitatirapi saṃmīlitadṛśā
mahāsaṃhāre'smin viharati sati tvatpatirasau || 26||

Übersetzung: Der Schöpfer erreicht die Auflösung, Der Vishnu erreicht den Tod, Auch der Gott des Todes stirbt, Kubera, der Herr des Reichtums, vergeht, Die Indras schließen ihre Augen, einer nach dem anderen, Und erlangen den wachlosen Schlaf, während der letzten Sintflut, Aber du, meine keusche Mutter, Spielst mit deinem Gemahl Sadashiva.

japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ |
praṇāmassaṃveśassukhamakhilamātmārpaṇadṛśā
saparyāparyāyastava bhavatu yanme vilasitam || 27||

Übersetzung: Lass das Gemurmel, das ich mache, mit dem Opfer in meiner Seele. zum Singen deines Namens werden, Lass alle meine Bewegungen zu Deinen Mudras werden, Lass meine Reisen zu Wanderungen um Dich herum werden, Lass den Akt des Essens und Trinkens zum Feueropfer für dich werden, Lass meinen Akt des Schlafens zu einer Begrüßung an dich werden, Und lass alle meine Handlungen des Vergnügens Teile deiner Verehrung werden.

sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyante viśve vidhiśatamakhādyā diviṣadaḥ |
karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅkamahimā || 28||

Übersetzung: Oh, Mutter mein, Götter wie Indra und Brahma, Die tief den göttlichen Nektar getrunken haben, der das grausame Altern und den Tod beseitigt, Sterben und verschwinden. Aber Shambhu, dein Gemahl, der Gift geschluckt hat, das stark ist, Stirbt niemals, wegen der Größe, Deines Ohrsteckers.

kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭīre skhalasi jahi jambhārimukuṭam |
praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ
bhavasyābhyutthāne tava parijanoktirvijayate || 29||

Übersetzung: Deine göttlichen Begleiter, Rufen mit Sorge zu dir. "Meide die Krone von Brahma, Du könntest dir die Füße stoßen, An der harten Krone von Vishnu, der den Unhold Kaidaba tötete, Meide die Krone von Indra", Wenn du aufstehst und in Eile bist, Um deinen Herrn zu empfangen, der an deinen Platz kommt.

svadehodbhūtābhirghṛṇibhiraṇimādyābhirabhito
niṣevye nitye tvāmahamiti sadā bhāvayati yaḥ |
kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato
mahāsaṃvartāgnirviracayati nīrājanavidhim || 30||

Übersetzung: Es ist nicht überraschend zu wissen, oh Mutter, wer keine Geburt und keinen Tod hat, Und der am besten geeignet ist, bedient zu werden, Dass das zerstörende Feuer der Sintflut, Demjenigen gebetsvoll harathi zeigt. Der dich betrachtet, (Der die Form von Strahlen hat, Und von allen vier Seiten umgeben ist, Von den Engeln der Macht, Anima genannt,) Als seine Seele immer, Und der den Reichtum des dreiäugigen Gottes betrachtet, Als wertlos und gleich vertrocknetem Gras.

catuṣṣaṣṭyā tantraiḥ sakalamatisaṃdhāya bhuvanaṃ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ |
punastvannirbandhādakhilapuruṣārthaikaghaṭanā-
svatantraṃ te tantraṃ kṣititalamavātītaradidam || 31||

Übersetzung: Der Herr aller Seelen, Pashupati hat die vierundsechzig Tantras geschaffen, Jedes führt zu nur einer gewünschten Kraft, Und er begann seine Entspannung... Doch du triebst ihn an, Mutter, Um in dieser sterblichen Welt zu schaffen. Dein Tantra namens Sri Vidya. Das dem Gottgeweihten gewährt, alle Kräfte, die Kräfte geben, Über alle Zustände im Leben.

śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ
smaro haṃsaḥ śakrastadanu ca parāmāraharayaḥ |
amī hṛllekhābhistisṛbhiravasāneṣu ghaṭitā
bhajante varṇāste tava janani nāmāvayavatām || 32||

Übersetzung: Sie ist die Mutter von uns allen, Der Keimbuchstabe "ka" meines Herrn Shiva, Der Keimbuchstabe "a" der Göttin Shakti, der Keimbuchstabe "ee" des Gottes der Liebe, der Keimbuchstabe "la" der Erde, der Keimbuchstabe "ha" des Sonnengottes, der Keimbuchstabe "sa" des Mondes mit kühlen Strahlen, der Keimbuchstabe "ka" wiederum des Liebesgottes, Der Keimbuchstabe "ha" des Himmels, Der Keimbuchstabe "la" von Indra, dem König der Devas, Der Keimbuchstabe "sa" von Para, der Keimbuchstabe "ka" des Gottes der Liebe, der Keimbuchstabe "la" des Herrn Vishnu, Zusammen mit deinem Keimbuchstaben "Hrim", die sich am Ende eines jeden der drei heiligen Räder verbinden, Werden das heilige Wort, um dich zu verehren.

smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava mano-
rnidhāyaike nitye niravadhimahābhogarasikāḥ |
bhajanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ
śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ || 33||

Übersetzung: Oh, Mutter, die immer gegenwärtig ist, Diejenigen, die das Wesentliche erkennen, der grenzenlosen Freude der Seele, die du gibst, Und die den Keimbuchstaben "Iim" des Gottes der Liebe hinzufügen, Den Keimbuchstaben "Hrim" der Göttin Bhuvaneshvari, und den Keimbuchstaben "Shrim" der Göttin Lakhmi, welche die Drei-Buchstaben-Trias bilden, Tragt die Girlande des Edelsteins der Gedanken, Und bringe dem Feuer im Dreieck von Shiva Opfergaben dar, Mit dem reinen duftenden Ghee der heiligen Kuh, Kamadhenu, Mehrere Male und verehre dich.

śarīraṃ tvaṃ śambhoḥ śaśimihiravakṣoruhayugaṃ
tavātmānaṃ manye bhagavati navātmānamanagham |
ataśśeṣaśśeṣītyayamubhayasādhāraṇatayā
sthitaḥ saṃbandho vāṃ samarasaparānandaparayoḥ || 34||

Übersetzung: Oh oberste Göttin, ich sehe immer vor meinem geistigen Auge, dass dein Körper mit Sonne und Mond als Brüste der Körper von Shiva ist, Und sein unvergleichlicher Körper mit den neun ihn umgebenden Motiven, Dein Körper ist, meine Göttin. Und so die Beziehung von," das, was hat", und" der, der hat", zu der einen vollkommenen Beziehung des Glücks, Und wird in jedem von euch gleich.

manastvaṃ vyoma tvaṃ marudasi marutsārathirasi
tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param |
tvameva svātmānaṃ pariṇamayituṃ viśvavapuṣā
cidānandākāraṃ śivayuvati bhāvena bibhṛṣe || 35||

Übersetzung: Geist bist du, Äther bist du, Luft bist du, Feuer bist du, Wasser bist du, Erde bist du, Und du bist das Universum, Mutter, Es gibt nichts außer dir auf der Welt, Aber um deine Form als das Universum vorzutäuschen, nimmst du die Rolle der Frau von Shiva an, und erscheinst vor uns in der Form des ätherischen Glücks.

tavājñācakrasthaṃ tapanaśaśikoṭidyutidharaṃ
paraṃ śambhuṃ vande parimilitapārśvaṃ paracitā |
yamārādhyan bhaktyā raviśaśiśucīnāmaviṣaye
nirāloke'loke nivasati hi bhālokabhuvane || 36||

Übersetzung: Derjenige, der Parameshwara verehrt, der den Glanz von Milliarden von Mond und Sonne hat Und der in Deinem Ajna Chakra lebt - dem heiligen Rad der Ordnung, Und von deinen zwei Formen umgeben ist, auf beiden Seiten, wird für immer leben, In jener Welt, in die die Strahlen von Sonne und Mond nicht eindringen, Die aber ihren eigenen Glanz hat, Und die jenseits der Sicht des Auges ist, Doch ist sie anders als die Welt, die wir sehen.

viśuddhau te śuddhasphaṭikaviśadaṃ vyomajanakaṃ
śivaṃ seve devīmapi śivasamānavyavasitām |
yayoḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇe-
vidhūtāntardhvāntā vilasati cakorīva jagatī || 37||

Übersetzung: Ich verneige mich vor dem Shiva, der die reine Kristallform hat, in Deinem höchst reinen Rad Und der das Prinzip des Äthers erschafft, Und vor dir, meiner Mutter, die denselben Gedankenstrom hat wie Er. Ich verneige mich vor euch beiden, Deren mondgleiches Licht, für immer die Dunkelheit der Unwissenheit vertreibt, Für immer aus dem Geist, Und das wie der Chakora-Vogel leuchtet, der im Licht des Vollmonds spielt.

samunmīlat saṃvit kamalamakarandaikarasikaṃ
bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacaram |
yadālāpādaṣṭādaśaguṇitavidyāpariṇati-
ryadādatte doṣād guṇamakhilamadbhyaḥ paya iva || 38||

Übersetzung: Ich bete vor dem Schwanenpaar, die nur den Honig genießen, Von den völlig offenen, Lotusblumen des Wissens, Und die im See schwimmen, Der der Geist der Großen ist, Und die auch niemals beschrieben werden können. Von ihnen kommen die achtzehn Künste, Und sie unterscheiden das Gute vom Schlechten, wie die Milch vom Wasser.

tava svādhiṣṭhāne hutavahamadhiṣṭhāya nirataṃ
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ ca samayām |
yadāloke lokān dahati mahati krodhakalite
dayārdrā yā dṛṣṭiḥ śiśiramupacāraṃ racayati || 39||

Übersetzung: Mutter, denke und verehre ich, das Feuer, in deinem heiligen Rad von Svadhishthana, Und den Rudra, der in diesem Feuer leuchtet, wie das zerstörende Feuer der Sintflut, Und du, der du dort als Samaya leuchtest. Wenn das wütende Feuer des Blicks von Rudra, die Welt verbrennt, dann tränkt dein Blick sie in Barmherzigkeit, der sie heilt und abkühlt.

taṭittvantaṃ śaktyā timiraparipanthisphuraṇayā
sphurannānāratnābharaṇapariṇaddhendradhanuṣam |
tava śyāmaṃ meghaṃ kamapi maṇipūraikaśaraṇaṃ
niṣeve varṣantaṃ haramihirataptaṃ tribhuvanam || 40||

Übersetzung: Ich verneige mich vor diesem Prinzip, das in deinem Rad von Manipuraka ist, das als Parashakti wie der Feind der Dunkelheit leuchtet, welches mit dem Blitzstrahl ist, das mit den glänzenden Juwelen der Edelsteine des Blitzes ist, Der auch schwarz wie die Nacht ist, Die von Rudra verbrannt wird wie die Sonne der Sintflut, Und die die drei Welten wie eine seltsame Wolke abkühlt.

tavādhāre mūle saha samayayā lāsyaparayā
navātmānaṃ manye navarasamahātāṇḍavanaṭam |
ubhābhyāmetābhyāmudayavidhimuddiśya dayayā
sanāthābhyāṃ jajñe janakajananīmajjagadidam || 41||

Übersetzung: I pray in your holy wheel of Muladhara, You who likes to dance, And calls yourself as Samaya, And that Lord who performs the great vigorous dance, Which has all the shades of nine emotions. This world has you both as parents, Because you in your mercy, wed one another, To recreate the world, As the world was destroyed in the grand deluge.


==Saundaryalahari Text in IAST (Teil II)==

Teil 2: saundaryalaharī
gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ |
sa nīḍeyacchāyācchuraṇaśabalaṃ candraśakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām || 42||
dhunotu dhvāntaṃ nastulitadalitendīvaravanaṃ
ghanasnigdhaślakṣṇaṃ cikuranikurumbaṃ tava śive |
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanaso
vasantyasmin manye valamathanavāṭīviṭapinām || 43||
tanotu kṣemaṃ nastava vadanasaundaryalaharī-
parīvāhasrotaḥsaraṇiriva sīmantasaraṇiḥ |
vahantī sindūraṃ prabalakabarībhāratimira-
dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam || 44||
arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ
parītaṃ te vaktraṃ parihasati paṅkeruharucim |
darasmere yasmin daśanarucikiñjalkarucire
sugandhau mādyanti smaradahanacakṣurmadhulihaḥ || 45||
lalāṭaṃ lāvaṇyadyutivimalamābhāti tava ya-
ddvitīyaṃ tanmanye makuṭaghaṭitaṃ candraśakalam |
viparyāsanyāsādubhayamapi saṃbhūya ca mithaḥ
sudhālepasyūtiḥ pariṇamati rākāhimakaraḥ || 46||
bhruvau bhugne kiṃcidbhuvanabhayabhaṅgavyasanini
tvadīye netrābhyāṃ madhukararucibhyāṃ dhṛtaguṇam |
dhanurmanye savyetarakaragṛhītaṃ ratipateḥ
prakoṣṭhe muṣṭau ca sthagayati nigūḍhāntaramume || 47||
ahaḥ sūte savyaṃ tava nayanamarkātmakatayā
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā |
tṛtīyā te dṛṣṭirdaradalitahemāmbujaruciḥ
samādhatte saṃdhyāṃ divasaniśayorantaracarīm || 48||
viśālā kalyāṇī sphuṭarucirayodhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurābhogavatikā |
avantī dṛṣṭiste bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayogyā vijayate || 49||
kavīnāṃ saṃdarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣepabhramarakalabhau karṇayugalam |
amuñcantau dṛṣṭvā tava navarasāsvādataralā-
vasūyāsaṃsargādalikanayanaṃ kiṃcidaruṇam || 50||
śive śa‍्ṛṅgārārdrā taditarajane kutsanaparā
saroṣā gaṅgāyāṃ giriśacarite vismayavatī | (giriśanayane)
harāhibhyo bhītā sarasiruhasaubhāgyajananī (jayinī)
sakhīṣu smerā te mayi jananī dṛṣṭiḥ sakaruṇā || 51||
gate karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhettuścittapraśamarasavidrāvaṇaphale |
ime netre gotrādharapatikulottaṃsakalike
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ || 52||
vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā
vibhāti tvannetratritayamidamīśānadayite |
punaḥ sraṣṭuṃ devān druhiṇaharirudrānuparatān
rajaḥ sattvaṃ bibhrattama iti guṇānāṃ trayamiva || 53||
pavitrīkartuṃ naḥ paśupatiparādhīnahṛdaye
dayāmitrairnetrairaruṇadhavalaśyāmarucibhiḥ |
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamamuṃ
trayāṇāṃ tīrthānāmupanayasi saṃbhedamanagham || 54||
nimeṣonmeṣābhyāṃ pralayamudayaṃ yāti jagatī
tavetyāhuḥ santo dharaṇidhararājanyatanaye |
tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayataḥ
paritrātuṃ śaṅke parihṛtanimeṣāstava dṛśaḥ || 55||
tavāparṇe karṇejapanayanapaiśunyacakitā
nilīyante toye niyatamanimeṣāḥ śapharikāḥ |
iyaṃ ca śrīrbaddhacchadapuṭakavāṭaṃ kuvalayam
jahāti pratyūṣe niśi ca vighaṭayya praviśati || 56||
dṛśā drāghīyasyā daradalitanīlotpalarucā
davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śive |
anenāyaṃ dhanyo bhavati na ca te hāniriyatā
vane vā harmye vā samakaranipāto himakaraḥ || 57||
arālaṃ te pālīyugalamagarājanyatanaye
na keṣāmādhatte kusumaśarakodaṇḍakutukam |
tiraścīno yatra śravaṇapathamullaṅghya vilasa-
nnapāṅgavyāsaṅgo diśati śarasaṃdhānadhiṣaṇām || 58||
sphuradgaṇḍābhogapratiphalitatāṭaṅkayugalaṃ
catuścakraṃ manye tava mukhamidaṃ manmatharatham |
yamāruhya druhyatyavanirathamarkenducaraṇaṃ
mahāvīro māraḥ pramathapataye sajjitavate || 59||
sarasvatyāḥ sūktīramṛtalaharīkauśalaharīḥ
pibantyāḥ śarvāṇi śravaṇaculukābhyāmaviralam |
camatkāraślāghācalitaśirasaḥ kuṇḍalagaṇo
jhaṇatkāraistāraiḥ prativacanamācaṣṭa iva te || 60||
asau nāsāvaṃśastuhinagirivaṃśadhvajapaṭi
tvadīyo nedīyaḥ phalatu phalamasmākamucitam |
vahannantarmuktāḥ śiśirataraniśvāsagalitaṃ
samṛddhyā yattāsāṃ bahirapi ca muktāmaṇidharaḥ || 61||
prakṛtyā raktāyāstava sudati dantacchadaruceḥ
pravakṣye sādṛśyaṃ janayatu phalaṃ vidrumalatā |
na bimbaṃ tadbimbapratiphalanarāgādaruṇitaṃ
tulāmadhyāroḍhuṃ kathamiva vilajjeta kalayā || 62||
smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
cakorāṇāmāsīdatirasatayā cañcujaḍimā |
ataste śītāṃśoramṛtalaharīmamlarucayaḥ
pibanti svacchandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā || 63||
aviśrāntaṃ patyurguṇagaṇakathāmreḍanajapā
japāpuṣpacchāyā tava janani jihvā jayati sā |
yadagrāsīnāyāḥ sphaṭikadṛṣadacchacchavimayī
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā || 64||
raṇe jitvā daityānapahṛtaśirastraiḥ kavacibhir-
nivṛttaiścaṇḍāṃśatripuraharanirmālyavimukhaiḥ |
viśākhendropendraiḥ śaśiviśadakarpūraśakalā
vilīyante mātastava vadanatāmbūlakabalāḥ || 65||
vipañcyā gāyantī vividhamapadānaṃ paśupateḥ
tvayārabdhe vaktuṃ calitaśirasā sādhuvacane |
tadīyairmādhuryairapalapitatantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇī niculayati colena nibhṛtam || 66||
karāgreṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā
girīśenodastaṃ muhuradharapānākulatayā |
karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute
kathaṅkāraṃ brūmastava cibukamaupamyarahitam || 67||
bhujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī
tava grīvā dhatte mukhakamalanālaśriyamiyam |
svataḥ śvetā kālāgurubahulajambālamalinā
mṛṇālīlālityam vahati yadadho hāralatikā || 68||
gale rekhāstisro gatigamakagītaikanipuṇe
vivāhavyānaddhapraguṇaguṇasaṃkhyāpratibhuvaḥ |
virājante nānāvidhamadhurarāgākarabhuvāṃ
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva te || 69||
mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ catasṛṇāṃ
caturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ |
nakhebhyaḥ santrasyan prathamamathanādandhakaripo-
ścaturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā || 70||
nakhānāmuddyotairnavanalinarāgaṃ vihasatāṃ
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume |
kayācidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmīcaraṇatalalākṣārasachaṇam || 71||
samaṃ devi skandadvipavadanapītaṃ stanayugaṃ
tavedaṃ naḥ khedaṃ haratu satataṃ prasnutamukham |
yadālokyāśaṅkākulitahṛdayo hāsajanakaḥ
svakumbhau herambaḥ parimṛśati hastena jhaḍiti || 72||
amū te vakṣojāvamṛtarasamāṇikyakutupau
na saṃdehaspando nagapatipatāke manasi naḥ |
pibantau tau yasmādaviditavadhūsaṅgarasikau
kumārāvadyāpi dviradavadanakrauñcadalanau || 73||
vahatyamba stamberamadanujakumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām |
kucābhogo bimbādhararucibhirantaḥ śabalitāṃ
pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te || 74||
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
payaḥpārāvāraḥ parivahati sārasvatamiva |
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat
kavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā || 75||
harakrodhajvālāvalibhiravalīḍhena vapuṣā
gabhīre te nābhīsarasi kṛtasaṅgo manasijaḥ |
samuttasthau tasmādacalatanaye dhūmalatikā
janastāṃ jānīte tava janani romāvaliriti || 76||
yadetat kālindītanutarataraṅgākṛti śive
kṛśe madhye kiṃcijjanani tava yadbhāti sudhiyām |
vimardādanyo'nyaṃ kucakalaśayorantaragataṃ
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm || 77||
sthiro gaṅgāvartaḥ stanamukularomāvalilatā-
kalāvālaṃ kuṇḍaṃ kusumaśaratejohutabhujaḥ |
raterlīlāgāraṃ kimapi tava nābhirgirisute
biladvāraṃ siddhergiriśanayanānāṃ vijayate || 78||
nisargakṣīṇasya stanataṭabhareṇa klamajuṣo
namanmūrternārītilaka śanakaistruṭyata iva |
ciraṃ te madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthemno bhavatu kuśalaṃ śailatanaye || 79||
kucau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dormūle kanakakalaśābhau kalayatā |
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
tridhā naddhaṃ devi trivali lavalīvallibhiriva || 80||
gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijā-
nnitambādācchidya tvayi haraṇarūpeṇa nidadhe |
ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ
nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati ca || 81||
karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalī-
mubhābhyāmūrubhyāmubhayamapi nirjitya bhavatī |
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute
vidhijñye jānubhyāṃ vibudhakarikumbhadvayamasi || 82||
parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
niṣaṅgau jaṅghe te viṣamaviśikho bāḍhamakṛta |
yadagre dṛśyante daśaśaraphalāḥ pādayugalī-
nakhāgracchadmānaḥ suramakuṭaśāṇaikaniśitāḥ || 83||
śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
mamāpyetau mātaḥ śirasi dayayā dhehi caraṇau |
yayoḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī
yayorlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ || 84||
namovākaṃ brūmo nayanaramaṇīyāya padayo-
stavāsmai dvandvāya sphuṭarucirasālaktakavate |
asūyatyatyantaṃ yadabhihananāya spṛhayate
paśūnāmīśānaḥ pramadavanakaṅkelitarave || 85||
mṛṣā kṛtvā gotraskhalanamatha vailakṣyanamitaṃ
lalāṭe bhartāraṃ caraṇakamale tāḍayati te |
cirādantaḥśalyaṃ dahanakṛtamunmūlitavatā
tulākoṭikvāṇaiḥ kilikilitamīśānaripuṇā || 86||
himānīhantavyaṃ himagirinivāsaikacaturau
niśāyāṃ nidrāṇaṃ niśi caramabhāge ca viśadau |
varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ
sarojaṃ tvatpādau janani jayataścitramiha kim || 87||
padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām |
kathaṃ vā bāhubhyāmupayamanakāle purabhidā
yadādāya nyastaṃ dṛṣadi dayamānena manasā || 88||
nakhairnākastrīṇāṃ karakamalasaṃkocaśaśibhi-
starūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau |
phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau || 89||
dadāne dīnebhyaḥ śriyamaniśamāśānusadṛśī-
mamandaṃ saundaryaprakaramakarandam vikirati |
tavāsmin mandārastabakasubhage yātu caraṇe
nimajjanmajjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām || 90||
padanyāsakrīḍāparicayamivārabdhumanasaḥ
skhalantaste khelaṃ bhavanakalahaṃsā na jahati |
atasteṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita-
cchalādācakṣāṇaṃ caraṇakamalaṃ cārucarite || 91||

Das Gebet in IAST

Das Gebet (92 bis 99):
gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ
śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ |
tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā
śarīrī śa‍्ṛṅgāro rasa iva dṛśāṃ dogdhi kutukam || 92||
arālā keśeṣu prakṛtisaralā mandahasite
śirīṣābhā citte dṛṣadupalaśobhā kucataṭe |
bhṛśaṃ tanvī madhye pṛthururasijārohaviṣaye
jagattrātuṃ śambhorjayati karuṇā kācidaruṇā || 93||
kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ
kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam |
atastvadbhogena pratidinamidaṃ riktakuharaṃ
vidhirbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte || 94||
purārāterantaḥpuramasi tatastvaccaraṇayoḥ
saparyāmaryādā taralakaraṇānāmasulabhā |
tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ
tava dvāropāntasthitibhiraṇimādyābhiramarāḥ || 95||
kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ
śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ |
mahādevaṃ hitvā tava sati satīnāmacarame
kucābhyāmāsaṅgaḥ kuravakatarorapyasulabhaḥ || 96||
girāmāhurdevīṃ druhiṇagṛhiṇīmāgamavido
hareḥ patnīṃ padmāṃ harasahacarīmadritanayām |
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi || 97||
kadā kāle mātaḥ kathaya kalitālaktakarasaṃ
pibeyaṃ vidyārthī tava caraṇanirṇejanajalam |
prakṛtyā mūkānāmapi ca kavitākāraṇatayā
kadā dhatte vāṇīmukhakamalatāmbūlarasatām || 98||
sarasvatyā lakṣmyā vidhiharisapatno viharate
rateḥ pātivratyaṃ śithilayati ramyeṇa vapuṣā |
ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ
parānandābhikhyam rasayati rasaṃ tvadbhajanavān || 99||
pradīpajvālābhirdivasakaranīrājanavidhiḥ
sudhāsūteścandropalajalalavairarghyaracanā |
svakīyairambhobhiḥ salilanidhisauhityakaraṇaṃ
tvadīyābhirvāgbhistava janani vācāṃ stutiriyam || 100||
|| iti śrīmatparamahaṃsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā ||

Saundaryalahari Text in Devanagari Schrift (Teil I)

सौन्दर्यलहरी
Teil 1: आनन्दलहरी (१-४०)
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥
तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरस्संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २॥
अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी
जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ॥ ३॥
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्
अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ ६॥
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७॥
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ ९॥
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १०॥
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- (त्रयश्चत्वारि)
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ ११॥ (चरणकोणाः, भवनकिणाः)
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३॥
क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४॥
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥ १५॥ वर् फणितयः
कवीन्द्राणां चेतःकमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी-
गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८॥
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥
किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ २०॥
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४॥
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५॥
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ २६॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८॥
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९॥
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३०॥
चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१॥
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३॥
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अतश्शेषश्शेषीत्ययमुभयसाधारणतया
स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ ३४॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५॥
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६॥
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
समुन्मीलत् संवित् कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ ३८॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९॥
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४०॥
तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१॥

Saundaryalahari Text in Devanagari Schrift (Teil II)

Teil 2: सौन्दर्यलहरी
गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२॥
धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ ४३॥
तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४॥
अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५॥
ललाटं लावण्यद्युतिविमलमाभाति तव य-
द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६॥
भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७॥
अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥ ४८॥
विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥ ४९॥
कवीनां संदर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥ ५०॥
शिवे श‍ृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती । (गिरिशनयने)
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी (जयिनी)
सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ ५१॥
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२॥
विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३॥
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५॥
तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७॥
अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-
न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८॥
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९॥
सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६०॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१॥
प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमम्लरुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ ६३॥
अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४॥
रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्-
निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५॥
विपञ्च्या गायन्ती विविधमपदानं पशुपतेः
त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ ६६॥
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ ६७॥
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता कालागुरुबहुलजम्बालमलिना
मृणालीलालित्यम् वहति यदधो हारलतिका ॥ ६८॥
गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः ।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९॥
मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो-
श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७०॥
नखानामुद्द्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ ७१॥
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२॥
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः ।
पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३॥
वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५॥
हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६॥
यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७॥
स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-
कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८॥
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९॥
कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ ८१॥
करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२॥
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३॥
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४॥
नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५॥
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ ८६॥
हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७॥
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८॥
नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९॥
ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
ममन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति ।
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ ९०॥
पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ ९१॥

Das Gebet in Devanagari

Prārthanā - प्रार्थना (92 bis 99):
गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी श‍ृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२॥
अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ ९३॥
कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४॥
पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५॥
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ ९६॥
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७॥
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान् ॥ ९९॥
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥ १००॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी सम्पूर्णा ॥

Saundaryalahari Rezitation - Link zum Video

Hier ist der Link zur Rezitation des Saundaryalahari (Teil 1.) in Sanskrit

Link zur Rezitation von Teil 2:

Quelle

Quelle für die Hymne in Devanagari: sanskritdocuments.org

Siehe auch