Navadurga Mantra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 31: Zeile 31:


[[Stotra]]:
[[Stotra]]:
:dadhānā karapadmābhyāmakṣamālā kamaṇḍalū|  
:dadhānā karapadmābhyāmakṣamālā kamaṇḍalū|  
:devī prasīdatu mayi brahmacāriṇyanuttamā||
:devī prasīdatu mayi brahmacāriṇyanuttamā||
Zeile 39: Zeile 38:


[[Stuti]]:
[[Stuti]]:
:yā devī sarvabhū‍teṣu māँ brahmacāriṇī rūpeṇa saṃsthitā|  
:yā devī sarvabhū‍teṣu māँ brahmacāriṇī rūpeṇa saṃsthitā|  
:namastasyai namastasyai namastasyai namo namaḥ||
:namastasyai namastasyai namastasyai namo namaḥ||
Zeile 53: Zeile 51:


[[Stotra]]:
[[Stotra]]:
:piṇḍaja pravarārūḍhā caṇḍakopāstrakairyutā|  
:piṇḍaja pravarārūḍhā caṇḍakopāstrakairyutā|  
:prasīdama tanute mahayaṃ candraghaṇṭeti viśrutā||
:prasīdama tanute mahayaṃ candraghaṇṭeti viśrutā||
Zeile 61: Zeile 58:


[[Stuti]]:
[[Stuti]]:
:yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|  
:yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|  
:namastasyai namastasyai namastasyai namo namaḥ
:namastasyai namastasyai namastasyai namo namaḥ
Zeile 69: Zeile 65:


4. [[Kushmanda]]
4. [[Kushmanda]]
Begrüßung:
:oṃ devī kūṣmāṇḍāyai namaḥ
:ॐ देवी कूष्माण्डायै नमः॥

Version vom 27. November 2021, 10:53 Uhr

Navadurga Mantras: Die neun Formen der Göttin Durga sind als Navadurga bekannt. Jede dieser Formen (Avatar) und Aspekte der Muttergöttin wird während Navaratri verehrt. Die neun Formen, die von Tag eins bis Tag neun verehrt werden, sind Shailaputri, Brahmacharini, Chandraghanta, Kushmanda, Skandamata, Katyayani, Kalaratri, Mahagauri und Siddhidatri. Die Göttin Durga wird in ihren neun Formen durch verschiedene Rituale verehrt, darunter Pujas und das Singen von Mantras und Hymnen. Diese Hymnen bilden das Navadurga Stotra. Hier finden Sie die einzelnen Bestandteile für die jeweilige Form der Göttin.


1.Shailaputri

Begrüßung:

oṃ devī śailaputryai namaḥ
ॐ देवी शैलपुत्र्यै नमः॥

Stotra:

vande vāñchitalābhāya candrārdhakṛtaśekharām|
vṛṣāruḍhāṃ śūladharāṃ śailaputrīṃ yaśasvinīm||
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।
वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम्॥

Stuti:

yā devī sarvabhū‍teṣu māँ śailaputrī rūpeṇa saṃsthitā |
namastasyai namastasyai namastasyai namo namaḥ ||
या देवी सर्वभू‍तेषु माँ शैलपुत्री रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

2. Brahmacharini

Begrüßung:

oṃ devī brahmacāriṇyai namaḥ
ॐ देवी ब्रह्मचारिण्यै नमः॥

Stotra:

dadhānā karapadmābhyāmakṣamālā kamaṇḍalū|
devī prasīdatu mayi brahmacāriṇyanuttamā||
दधाना करपद्माभ्यामक्षमाला कमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥

Stuti:

yā devī sarvabhū‍teṣu māँ brahmacāriṇī rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥ||
या देवी सर्वभू‍तेषु माँ ब्रह्मचारिणी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।

3. Chandraghanta

Begrüßung:

oṃ devī candraghaṇṭāyai namaḥ
ॐ देवी चन्द्रघण्टायै नमः

Stotra:

piṇḍaja pravarārūḍhā caṇḍakopāstrakairyutā|
prasīdama tanute mahayaṃ candraghaṇṭeti viśrutā||
पिण्डज प्रवरारूढा चण्डकोपास्त्रकैर्युता।
प्रसीदम तनुते महयं चन्द्रघण्टेति विश्रुता॥

Stuti:

yā devī sarvabhū‍teṣu māँ candraghaṇṭā rūpeṇa saṃsthitā|
namastasyai namastasyai namastasyai namo namaḥ
या देवी सर्वभू‍तेषु माँ चन्द्रघण्टा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।

4. Kushmanda Begrüßung:

oṃ devī kūṣmāṇḍāyai namaḥ
ॐ देवी कूष्माण्डायै नमः॥