Sharada Bhujangam

Aus Yogawiki

Sharada Bhujangam ist eine Hymne oder Stotra, die aus acht Versen zum Lob der Göttin Sharada besteht. Bhujanga bedeutet acht und bezieht sich auf die 8 Strophen. Diese Hymne ist auch als Sharada Bhujanga Prayata-Ashtakam bekannt. Bhujangaprayata (Bhujaṅgaprayāta - भुजङ्गप्रयात) ist ein Sanskritmetrum und wird im Chandas-Glossar unterschiedlich definiert. Sharada, auch bekannt als Sharadamba, ist die Hauptgottheit des Sharada Pitham in Shringeri. Der ursprüngliche Sharada Pitham befand sich in der Stadt Sharda in Kaschmir, wohin in alten Zeiten Gelehrte von überall her kamen, um zu studieren. Aufgrund der politischen Konflikte der damaligen Zeit ging dieses Zentrum des Lernens jedoch unter. Sri Adi Shankaracharya gründete dann den neuen Sharda Pitham in Shringeri. Diese Hymne wird Shankaracharya zugeschrieben.

Sharada Bhujagam in IAST:

suvakṣojakumbhāṃ sudhāpūrṇakuṃbhāṃ
prasādāvalambāṃ prapuṇyāvalambām |
sadāsyendubimbāṃ sadānoṣṭhabimbāṃ
bhaje śāradāmbāmajasraṃ madambām || 1||
kaṭākṣe dayārdrāṃ kare jñānamudrāṃ
kalābhirvinidrāṃ kalāpaiḥ subhadrām |
purastrīṃ vinidrāṃ purastuṅgabhadrāṃ
bhaje śāradāmbāmajasraṃ madambām || 2||
lalāmāṅkaphālāṃ lasadgānalolāṃ
svabhaktaikapālāṃ yaśaḥśrīkapolām |
kare tvakṣamālāṃ kanatpratnalolāṃ
bhaje śāradāmbāmajasraṃ madambām || 3||
susīmantaveṇīṃ dṛśā nirjitaiṇīṃ
ramatkīravāṇīṃ namadvajrapāṇīm |
sudhāmantharāsyāṃ mudā cintyaveṇīṃ
bhaje śāradāmbāmajasraṃ madambām || 4||
suśāntāṃ sudehāṃ dṛgante kacāntāṃ
lasatsallatāṅgīmanantāmacintyām |
smarettāpasaiḥ saṅgapūrvasthitāṃ tāṃ
bhaje śāradāmbāmajasraṃ madambām || 5||
kuraṅge turaṅge mṛgendre khagendre
marāle madebhe mahokṣe'dhirūḍhām |
mahatyāṃ navamyāṃ sadā sāmarūpāṃ
bhaje śāradāmbāmajasraṃ madambām || 6||
jvalatkāntivahniṃ jaganmohanāṅgīṃ
bhaje mānasāmbhojasubhrāntabhṛṅgīm |
nijastotrasaṅgītanṛtyaprabhāṅgīm
bhaje śāradāmbāmajasraṃ madambām || 7||
bhavāmbhojanetrājasampūjyamānāṃ
lasanmandahāsaprabhāvaktracihnām |
calaccañcalācārutāṭaṅkakarṇāṃ
bhaje śāradāmbāmajasraṃ madambām || 8||

Sharada Bhujagam in Devanagari Schrift:

सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १॥
कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ २॥
ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३॥
सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४॥
सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५॥
कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६॥
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीम्
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७॥
भवाम्भोजनेत्राजसम्पूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारुताटङ्ककर्णां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८॥