Sharada Bhujangam: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Sharada Bhujangam''' ist eine [[Hymne]] oder [[Stotra]], die aus acht Versen zum Lob der [[Göttin]] Sharada besteht.  Sharada, auch bekannt als [[Sharadamba]], ist die Hauptgottheit des Sharada [[Pitha]]m in Sringeri.  Der ursprüngliche [[Sharada]] Pitham befand sich in der Stadt Sharda in Kaschmir, wohin in alten Zeiten Gelehrte von überall her kamen, um zu studieren.  Aufgrund der politischen Konflikte der damaligen Zeit ging dieses Zentrum des Lernens jedoch unter.  Sri Adi [[Shankaracharya]] gründete dann den neuen Sharda Pitham in [[Shringeri]].  Diese Hymne ist auch als Sharada Bhujanga Prayata Ashtakam bekannt. Bhujanga bedeutet hier acht und bezieht sich auf die 8 Strophen.
'''Sharada Bhujangam''' ist eine [[Hymne]] oder [[Stotra]], die aus acht Versen zum Lob der [[Göttin]] Sharada besteht.  Sharada, auch bekannt als [[Sharadamba]], ist die Hauptgottheit des Sharada [[Pitha]]m in Sringeri.  Der ursprüngliche [[Sharada]] Pitham befand sich in der Stadt Sharda in Kaschmir, wohin in alten Zeiten Gelehrte von überall her kamen, um zu studieren.  Aufgrund der politischen Konflikte der damaligen Zeit ging dieses Zentrum des Lernens jedoch unter.  Sri Adi [[Shankaracharya]] gründete dann den neuen Sharda Pitham in [[Shringeri]].  Diese Hymne ist auch als Sharada Bhujanga Prayata-Ashtakam bekannt. Bhujanga bedeutet hier acht und bezieht sich auf die 8 Strophen. Bhujangaprayata (Bhujaṅgaprayāta - भुजङ्गप्रयात) ist ein Sanskritmetrum und wird im Chandas-Glossar unterschiedlich definiert.  


'''!!Diese Seite wird derzeit überarbeitet!!'''
==Sharada Bhujagam in [[IAST]]:==
 
:suvakṣojakumbhāṃ sudhāpūrṇakuṃbhāṃ
:prasādāvalambāṃ prapuṇyāvalambām |
:sadāsyendubimbāṃ sadānoṣṭhabimbāṃ
:bhaje śāradāmbāmajasraṃ madambām || 1||
 
:kaṭākṣe dayārdrāṃ kare jñānamudrāṃ
:kalābhirvinidrāṃ kalāpaiḥ subhadrām |
:purastrīṃ vinidrāṃ purastuṅgabhadrāṃ
:bhaje śāradāmbāmajasraṃ madambām || 2||
 
:lalāmāṅkaphālāṃ lasadgānalolāṃ
:svabhaktaikapālāṃ yaśaḥśrīkapolām |
:kare tvakṣamālāṃ kanatpratnalolāṃ
:bhaje śāradāmbāmajasraṃ madambām || 3||
 
:susīmantaveṇīṃ dṛśā nirjitaiṇīṃ
:ramatkīravāṇīṃ namadvajrapāṇīm |
:sudhāmantharāsyāṃ mudā cintyaveṇīṃ
:bhaje śāradāmbāmajasraṃ madambām || 4||
 
:suśāntāṃ sudehāṃ dṛgante kacāntāṃ
:lasatsallatāṅgīmanantāmacintyām |
:smarettāpasaiḥ saṅgapūrvasthitāṃ tāṃ
:bhaje śāradāmbāmajasraṃ madambām || 5||
 
:kuraṅge turaṅge mṛgendre khagendre
:marāle madebhe mahokṣe'dhirūḍhām |
:mahatyāṃ navamyāṃ sadā sāmarūpāṃ
:bhaje śāradāmbāmajasraṃ madambām || 6||
 
:jvalatkāntivahniṃ jaganmohanāṅgīṃ
:bhaje mānasāmbhojasubhrāntabhṛṅgīm |
:nijastotrasaṅgītanṛtyaprabhāṅgīm
:bhaje śāradāmbāmajasraṃ madambām || 7||
 
:bhavāmbhojanetrājasampūjyamānāṃ
:lasanmandahāsaprabhāvaktracihnām |
:calaccañcalācārutāṭaṅkakarṇāṃ
:bhaje śāradāmbāmajasraṃ madambām || 8||
 
:iti śrīmatparamahaṃsaparivrājakācāryasya
:śrīgovindabhagavatpūjyapādaśiṣyasya
:śrīmacchaṅkarabhagavataḥ kṛtau
:śāradābhujaṅgaprayātāṣṭaka sampūrṇam ||
 
==Sharada Bhujagam in [[Devanagari]] Schrift:==
 
:सुवक्षोजकुम्भां सुधापूर्णकुंभां
:प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
:सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ १॥
 
:कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
:कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
:पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ २॥
 
:ललामाङ्कफालां लसद्गानलोलां
:स्वभक्तैकपालां यशःश्रीकपोलाम् ।
:करे त्वक्षमालां कनत्प्रत्नलोलां
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३॥
 
:सुसीमन्तवेणीं दृशा निर्जितैणीं
:रमत्कीरवाणीं नमद्वज्रपाणीम् ।
:सुधामन्थरास्यां मुदा चिन्त्यवेणीं
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४॥
 
:सुशान्तां सुदेहां दृगन्ते कचान्तां
:लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
:स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५॥
 
:कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे
:मराले मदेभे महोक्षेऽधिरूढाम् ।
:महत्यां नवम्यां सदा सामरूपां
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६॥
 
:ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
:भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
:निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीम्
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७॥
 
:भवाम्भोजनेत्राजसम्पूज्यमानां
:लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
:चलच्चञ्चलाचारुताटङ्ककर्णां
:भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८॥
 
:इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
:श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
:श्रीमच्छङ्करभगवतः कृतौ
:शारदाभुजङ्गप्रयाताष्टक सम्पूर्णम् ॥

Version vom 8. Oktober 2023, 12:57 Uhr

Sharada Bhujangam ist eine Hymne oder Stotra, die aus acht Versen zum Lob der Göttin Sharada besteht. Sharada, auch bekannt als Sharadamba, ist die Hauptgottheit des Sharada Pitham in Sringeri. Der ursprüngliche Sharada Pitham befand sich in der Stadt Sharda in Kaschmir, wohin in alten Zeiten Gelehrte von überall her kamen, um zu studieren. Aufgrund der politischen Konflikte der damaligen Zeit ging dieses Zentrum des Lernens jedoch unter. Sri Adi Shankaracharya gründete dann den neuen Sharda Pitham in Shringeri. Diese Hymne ist auch als Sharada Bhujanga Prayata-Ashtakam bekannt. Bhujanga bedeutet hier acht und bezieht sich auf die 8 Strophen. Bhujangaprayata (Bhujaṅgaprayāta - भुजङ्गप्रयात) ist ein Sanskritmetrum und wird im Chandas-Glossar unterschiedlich definiert.

Sharada Bhujagam in IAST:

suvakṣojakumbhāṃ sudhāpūrṇakuṃbhāṃ
prasādāvalambāṃ prapuṇyāvalambām |
sadāsyendubimbāṃ sadānoṣṭhabimbāṃ
bhaje śāradāmbāmajasraṃ madambām || 1||
kaṭākṣe dayārdrāṃ kare jñānamudrāṃ
kalābhirvinidrāṃ kalāpaiḥ subhadrām |
purastrīṃ vinidrāṃ purastuṅgabhadrāṃ
bhaje śāradāmbāmajasraṃ madambām || 2||
lalāmāṅkaphālāṃ lasadgānalolāṃ
svabhaktaikapālāṃ yaśaḥśrīkapolām |
kare tvakṣamālāṃ kanatpratnalolāṃ
bhaje śāradāmbāmajasraṃ madambām || 3||
susīmantaveṇīṃ dṛśā nirjitaiṇīṃ
ramatkīravāṇīṃ namadvajrapāṇīm |
sudhāmantharāsyāṃ mudā cintyaveṇīṃ
bhaje śāradāmbāmajasraṃ madambām || 4||
suśāntāṃ sudehāṃ dṛgante kacāntāṃ
lasatsallatāṅgīmanantāmacintyām |
smarettāpasaiḥ saṅgapūrvasthitāṃ tāṃ
bhaje śāradāmbāmajasraṃ madambām || 5||
kuraṅge turaṅge mṛgendre khagendre
marāle madebhe mahokṣe'dhirūḍhām |
mahatyāṃ navamyāṃ sadā sāmarūpāṃ
bhaje śāradāmbāmajasraṃ madambām || 6||
jvalatkāntivahniṃ jaganmohanāṅgīṃ
bhaje mānasāmbhojasubhrāntabhṛṅgīm |
nijastotrasaṅgītanṛtyaprabhāṅgīm
bhaje śāradāmbāmajasraṃ madambām || 7||
bhavāmbhojanetrājasampūjyamānāṃ
lasanmandahāsaprabhāvaktracihnām |
calaccañcalācārutāṭaṅkakarṇāṃ
bhaje śāradāmbāmajasraṃ madambām || 8||
iti śrīmatparamahaṃsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau
śāradābhujaṅgaprayātāṣṭaka sampūrṇam ||

Sharada Bhujagam in Devanagari Schrift:

सुवक्षोजकुम्भां सुधापूर्णकुंभां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १॥
कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ २॥
ललामाङ्कफालां लसद्गानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३॥
सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४॥
सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मरेत्तापसैः सङ्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५॥
कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६॥
ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीम्
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७॥
भवाम्भोजनेत्राजसम्पूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारुताटङ्ककर्णां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
शारदाभुजङ्गप्रयाताष्टक सम्पूर्णम् ॥