Shri Rudram Sanskrit Text

Aus Yogawiki

Hier findest du den vollen Text des Shri Rudram. Shri Rudram, Sanskrit श्रीरुद्रम् śrīrudram, ist einer der wichtigsten Texte aus den Veden.

Mehr zur Bedeutung dieser Hymne findest du unter dem Stichwort Shri Rudram.

Hier der Sanskrit Text in vereinfachter Transkription des Shri Rudram, Yajur Veda, Kapitel 16. Dieser Text wird auch manchmal als Namakam bezeichnet.

Anuvaka 1

Om namo bhagavate rudraya

Namaste rudramanyavautota ishhave namah
Namaste astu dhanvane bahubhyamuta te namah

Yata ishhuh shivatama shivam babhuva te dhanuh
Shiva sharavya ya tava taya no rudra mridaya

Yaa te rudra shiva tanu raghoraapapakashini
Taya nastanuva shantamaya girishantabhichakashihi

Yamishhum girishanta haste bibharshhyastave
Shivam giritra tam kuru ma hisih purushham jagath

Shivena vachasa tva girishachchha vadamasi
Yatha nah sarvamijjagadayaxmasumana asath

Adhyavochadadhi vakta prathamo daivyo bhishhakh
Ahishcha sarvajnjambhayantsarvashcha yatudhanyah

Asau yastamro aruna uta babhruh sumangalah
Ye chemarudra abhito dixu Shritah sahasrashoavaishhaheda imahe

Asau yoavasarpati nilagrivo vilohitah
Utainam gopa adrishannadrishannudaharyah
Utainam vishva bhutani sa drishhto mridayati nah

Namo astu nilagrivaya sahasraxaya midhushhe
Atho ye asya satvanoaham tebhyoakarannamah

Pramuncha dhanvanastva mubhayo rartniyo rjyamh
Yashcha te hasta ishhavah para ta bhagavo vapa

Avatatya dhanustva sahasraxa shateshhudhe
Nishirya shalyanam mukha shivo nah sumana bhava

Vijyam dhanuh kapardino vishalyo banava uta
Aneshannasyeshhava abhurasya nishhangathih

Ya te heti rmidhushhtama haste babhuva te dhanuh
Tayaasmanvishvatastva mayaxmaya paribbhuja

Namaste astvayudhayanatataya dhrishhnave
Ubhabhyamuta te namo bahubhyam tava dhanvane

Pari te dhanvano heti rasmanvrunaktu vishvatah
Atho ya ishhudhistavare asmannidhehi tamh

Namaste astu bhagavanh vishveshvaraya mahadevaya tryambakaya tripurantakaya trikagni kalaya kalagnirudraya nilakanthaya mrutyunjayaya sarveshvaraya sadashivaya shrimanmahadevaya namah

Anuvaka 2

Namo hiranyabahave senanye dishan cha pataye namo
namo vrikshebhyo harikeshebhyah pashunam pataye namo

namah saspijncharaya tvishhimate pathinam pataye namo
namo babhlushaya vivyadhineannanam pataye namo
namo harikeshayopavitine pushhtanam pataye namo
namo bhavasya hetyai jagatam pataye namo
namo rudrayatatavine kshetranam pataye namo
namah sutayahantyaya vananam pataye namo namah

Namo rohitaya sthapataye vrikshanam pataye namo
namo mantrine vaanijaya kakshanam pataye namo
namo bhuvantaye varivaskritayaushhadhinam pataye namo
nama uchchairghoshhayakrandayate pattinam pataye namo
namah kritsnavitaya dhavate satvanam pataye namah

Anuvaka 3

Namah sahamanaya nivyadhina avyadhininam pataye namo
namah kakubhaya nishhangine stenanam pataye namo
namo nishhangina ishhudhimate taskaraanaam pataye namo
namo vajnchate parivajnchate stayunam pataye namo
namo nicherave paricharayaranyanam pataye namo
namah srikavibhyo jighasadbhyo mushhnatam pataye namo
namo asimadbhyo naktam charadhbhyah prakrintanam pataye namo
nama ushhnishhine giricharaya kulujnchanam pataye namo namah

Namo ishhumadhbhyo dhanvavibhyashcha vo namo
nama atanvanebhyah pratidadhanebhyashcha vo namo
nama ayachchhadhbhyo visrijadbhyashcha vo namo
namo asyadbhyo vidhdhyadbhyashcha vo namo
nama asinebhyah shayanebhyashcha vo namo
namah svapadbhyo jagradbhyashcha vo namo
nam stishthadhbhyo dhavadbhyashcha vo namo
namah sabhabhyah sabhapatibhyashcha vo namo
namo ashvebhyoashvapatibhyashcha vo namah

Anuvaka 4

Nama avyadhinibhyo vividhyantibhyashcha vo namo
nama uganabhyastrihatibhyashcha vo namo
namo gritsebhyo grutsapatibhyashcha vo namo
namo vratebhyo vratapatibhyashcha vo namo
namo ganebhyo ganapatibhyashcha vo namo
namo virupebhyo vishvarupebhyashcha vo namo
namo mahadbhyah kshullakebhyashcha vo namo

namo rathibhyoarathebhyashcha vo namo

namo rathebhyah rathapatibhyashcha vo namo
namah senabhyah senanibhyashcha vo namo
namah kshattribhyah sangrahitribhyashcha vo namo
nama stakshabhyo rathakarebhyashcha vo namo
namah kulalebhyah karmarebhyashcha vo namo
namah pujnjishhtebhyo nishhadebhyashcha vo namo
nama ishhukridbhyo dhanvakridhbhyashcha vo namo
namo mrugayubhyah shvanibhyashcha vo namo
namah shvabhyah shvapatibhyashcha vo namah

Anuvaka 5

Namo bhavaya cha rudraya cha
namah sharvaya cha pashupataye cha
namo nilagrivaya cha shitikanthaya cha
namah kapardine cha vyuptakeshaya cha
namah sahasrakshaya cha shatadhanvane cha
namo girishaya cha shipivishhtaya cha
namo midhushhtamaya cheshhumate cha
namo hrasvaya cha vamanaya cha
namo brihate cha varshhiyase cha
namo vriddhaya cha samvridhdhvane cha

Namo agriyaya cha prathamaya cha
nama ashave chajiraya cha
namh shighriyaya cha shibhyaya cha
nam urmyayacha vasvanyaya cha
namah strotasyaya cha dvipyaya cha

Anuvaka 6

Namo jyeshhthaya cha kanishhthaya cha
namah purvajaya chaparajaya cha
namo madhyamaya chapagalbhaya cha
namo jaghanyaya cha budhniyaya cha
namah sobhyaya cha pratisaryaya cha
namo yamyaya cha kshemyaya cha
nama urvaryaya cha khalyaya cha
namah shlokyaya chavasanyaya cha
namo vanyaya cha kakshyaya cha
namah shravaya cha pratishravaya cha

Nama ashushhenayacha shurathaya cha
namah shuraya chavabhindate cha
namo varmine cha varuthine cha
namo bilmine cha kavachine cha
namah shrutaya cha shrutasenaya cha

Anuvaka 7

Namo dundubhyaya cha hananyaya cha
namo dhrishhnave cha pramrishaaya cha
namo dutaya cha prahitaya cha
namo nishhangine cheshhudhimate cha
namastikshneshhave chayudhine cha
namah svayudhaya cha sudhanvane cha
namah srutyaya cha pathyaya cha
namah katyaya cha nipyaya cha
namah sudyaya cha sarasyaya cha
namo nadyaya cha vaishantaya cha

Namah kupyaya cha vatyaya cha
namo varshhyaya cha varshhyaya cha
namo meghyaya cha vidyutyaya cha
nama ighriyaya cha tapyaya cha
namo vatyaya cha reshhmiyaya cha
namo vastavyaya cha vastupaya cha

Anuvaka 8

Namah somaya cha rudraya cha
namastamraya cha arunaya cha
namah shangaya cha pashupataye cha
nama ugraya cha bhimaya cha
namo agrevadhaya cha durevadhaya cha
namo hantre cha haniyase cha
namo vrikshebhyo harikeshebhyo
namastaraya namah shambhave cha mayobhave cha
namah shankaraya cha mayaskaraya cha

namah shivaya cha shivataraya cha

Namastirthyaya cha kulyaya cha
namah paryaya chavaryaya cha
namah prataranaya chottaranaya cha
nama ataryaya chaladyaya cha
namah shashhpyaya cha phenyaya cha
namah sikatyaya cha pravahyaya cha

Anuvaka 9

Nama irinyaya cha prapathyaya cha
namah kishilaya cha kshayanaya cha
namah kapardine cha pulastaye cha
namo goshhthyaya cha grihyaya cha
namastalpyaya cha gehyaya cha
namah katyaya cha gahvareshhthaya cha
namo hridayyaya cha niveshhpyaya cha
namah pasavyaya cha rajasyaya cha
namah shushhkyaya cha harityaya cha
namo lopyaya cholapyaya cha

Nama urvyaya cha surmyaya cha
namah parnyaya cha parnashadyaya cha
namoapaguramanaya cha bhighnate cha
nama akhkhidate cha prakhkhidate cha
namo vah kirikebhyo devana hridayebhyo
namo vikshinakebhyo namo vichinvatkebhyo
nama anirhatebhyo nama amivatkebhyah

Anuvaka 10

Drape andhasaspate daridrannilalohita
eshham purushhanameshham pashunam ma bhermaro mo eshham kinchanamamat

Ya te rudra shiva tanuh shiva vishvaha bheshhaji
Shiva rudrasya bheshhaji taya no mrida jivase

Imarudraya tavase kapardine kshayadviraya prabharamahe matim
Yatha nah shamasadhdvipade chatushhpade vishvam pushhtam grame aasminnanaturamh

Mrida no rudrotano mayaskridhi kshayadviraya namasa vidhema te
Yachchham cha yoshcha manurayaje pita tadashyama tava rudrapranitau

Ma no mahantamuta ma no arbhakam ma na ukshanta muta ma na ukshitamh Ma no vadhih pitaram mota mataram priya ma nastanuvo rudra ririshhah

Manastoke tanaye ma na ayushhi ma no goshhu ma no ashveshhu ririshhah Viranma no rudra bhamitoavadhi rhavishhmanto namasa vidhema te

Aratte goghna utta purushhaghne kshayadviraya sumnamasme te astu
Raksha cha no adhi cha deva bruhyatha cha nah sharma yachchha dvibarhah

Stuhi shrutam gartasadam yuvanam mriganna bhima mupahatnumugramh Mruda jaritre rudra stavano anyante asmannivapantu senah

Parino rudrasya hetirvrinaktu pari tveshhasya durmatiraghayoh
Ava sthira maghavadbhyastanushhva midhhvastokaya tanayaya mrudaya

Midhushhtama shivatama shivo nah sumana bhava
Parame vruksha ayudham nidhaya krittim vasana achara pinakam vibhradagahi

Vikirida vilohita namaste astu bhagavah
Yaste sahasrahetayoanyamasmannivapantu tah

Sahasrani sahasradha bahuvostava hetayah
Tasamishano bhagavah parachina mukha kridhi

Anuvaka 11

Sahasrani sahasrasho ye rudra adhi bhumyamh
Teshha sahasrayojane avadhanvani tanmasi

Asminh mahatyarnaveantarikshe bhava adhi
Nilagrivah shitikanthah sharva adhah kshamacharah
Nilagrivah shitikantha divarudra upashritah

Ye vriksheshhu saspinjara nilagriva vilohitah
Ye bhutanamadhipatayo vishikhasah kapardinah

Ye anneshhu vividhyanti patreshhu pibato jananh
Ye patham pathirakshaya ailabrida yavyudhah
Ye tirthani pracharanti srikavanto nishhanginah

Ya etavantashcha bhuyaasashcha disho rudra vitasthire
teshhasahasra yojane Avadhanvani tanmasi

Namo rudrebhyo ye prithivyam ye antarikshe ye divi yeshhamannam
vato varshhamishhava stebhyo dasha praachirdasha dakshina dasha pratichirdashodiichirdashordhvaastebhyo namaste no mridayantu te yam dvishhmo yashcha no dveshhti tam vo jambhe dadhami

Tryambakam yajamahe sugandhim pushhtivardhanam
Urvarukamiva bandhananmrity rmukshiya maamritath

Yo rudro agnau yo apsu ya oshhadhishhu
Yo rudro vishva bhuvanaaavivesha tasmai rudraya namo astu

Tamushhtuhi yah svishhuh sudhanva yo vishvasya kshayati bheshhajasya Yakshvamahe saumanasaya rudram nabhobhi rdevamasuram duvasya
Ayam me hasto bhagavanayam me bhagavattarah
Ayam me vishva bheshhajoaya shivabhimarshanah

Ye te sahasramayutam pasha mrityo martyaya hantave
Tanh yagyasya mayaya sarvanava yajamahe.
Mrityave svaha mrityave svaha

Om namo bhagavate rudraya. vishhnave mrityurme pahi
Prananam granthirasi rudro ma vishantakah
Tenannenapyayasva Sadashivoham
Om shanti shanti shanti

Shri Rudram Rezitation

Hier ein Video mit Shri Rudram Rezitation:

Siehe auch