Mahakala Stotram

Aus Yogawiki

Mahakala Stotram:- Mahakala (IAST: mahākāla; Devanagari: महाकाल) ist die dritte der zwölf Inkarnationen von Shiva. Er inkarnierte als Mahakala in der Stadt Ujjayini (dem heutigen Ujjain in Indien) und blieb dort in Form eines Jyotirlinga. Laut der Shiva Purana, als der Dämon Dushana (dūṣaṇa) die Stadt Ujjayini erreichte und den Bewohnern Angst einflößte, reinkarnierte Shiva als Mahakala und verwandelte den Dämon mit einem einfachen Humkara (huṃkāra - हुंकार = Das Aussprechen des Klangs 'hum') in Asche und beschützte so die Bürger von Ujjayini. Dies geschah, weil er von den vier Söhnen des vedischen Brahmanen Vedapriya meditiert wurde. Die vier Söhne waren Devapriya, Priyamedhas, Sukrta und Dharmavahin. Das Mahakala Stotram, das auch als Mahakala-Bhairava-Stotra bekannt ist, preist Shiva als Mahakala, der diejenigen beschützt, die ihn verehren und Erlösung erlangen.

Mahakala Stotram Text in IAST, gefolgt von dem Text in Devanagari

oṃ mahākāla mahākāya mahākāla jagatpate |
mahākāla mahāyogin mahākāla namo'stu te || 1||
mahākāla mahādeva mahākāla mahāprabho |
mahākāla mahārudra mahākāla namo'stu te || 2||
mahākāla mahājñāna mahākāla tamo'pahan |
mahākāla mahākāla mahākāla namo'stu te || 3||
bhavāya ca namastubhyaṃ śarvāya ca namo namaḥ |
rudrāya ca namastubhyaṃ paśūnāṃ pataye namaḥ || 4||
ugrāya ca namastubhyaṃ mahādevāya vai namaḥ |
bhīmāya ca namastubhyaṃ īśānāya namo namaḥ || 5||
īśvarāya namastubhyaṃ tatpuruṣāya vai namaḥ || 6||
sadyojāta namastubhyaṃ śuklavarṇa namo namaḥ |
adhaḥ kālāgnirudrāya rudrarūpāya vai namaḥ || 7||
sthityutpattilayānāṃ ca heturūpāya vai namaḥ |
parameśvararūpastvaṃ nīla(kaṇṭha) evaṃ namo'stu te || 8||
pavanāya namastubhyaṃ hutāśana namo'stu te |
somarūpa namastubhyaṃ sūryarūpa namo'stu te || 9||
yajamāna namastubhyaṃ ākāśāya namo namaḥ |
sarvarūpa namastubhyaṃ viśvarūpa namo'stu te || 10||
brahmarūpa namastubhyaṃ viṣṇurūpa namo'stu te |
rudrarūpa namastubhyaṃ mahākāla namo'stu te || 11||
sthāvarāya namastubhyaṃ jaṅgamāya namo namaḥ |
namaḥ sthāvarajaṅgamābhyāṃ śāśvatāya namo namaḥ || 12||
huṃ huṅkāra namastubhyaṃ niṣkalāya namo namaḥ |
anādyanta mahākāla nirguṇāya namo namaḥ || 13||
prasīda me namo nityaṃ meghavarṇa namo'stu te |
prasīda me maheśāna digvāsāya namo namaḥ || 14||
oṃ hrīṃ māyāsvarūpāya saccidānandatejase |
svāhā sampūrṇamantrāya so'haṃ haṃsāya te namaḥ || 15||
|| phalaśruti || (S. Phalashruti in Yogawiki)
ityevaṃ deva devasya mahākālasya bhairavi |
kīrtitaṃ pūjanaṃ samyak sādhakānāṃ sukhāvaham || 16||
|| śrīmahākālabhairavastotraṃ sampūrṇam ||
Auf Sanskrit in Devanagari Schrift:
ॐ महाकाल महाकाय महाकाल जगत्पते ।
महाकाल महायोगिन् महाकाल नमोऽस्तु ते ॥ १॥
महाकाल महादेव महाकाल महाप्रभो ।
महाकाल महारुद्र महाकाल नमोऽस्तु ते ॥ २॥
महाकाल महाज्ञान महाकाल तमोऽपहन् ।
महाकाल महाकाल महाकाल नमोऽस्तु ते ॥ ३॥
भवाय च नमस्तुभ्यं शर्वाय च नमो नमः ।
रुद्राय च नमस्तुभ्यं पशूनां पतये नमः ॥ ४॥
उग्राय च नमस्तुभ्यं महादेवाय वै नमः ।
भीमाय च नमस्तुभ्यं ईशानाय नमो नमः ॥ ५॥
ईश्वराय नमस्तुभ्यं तत्पुरुषाय वै नमः ॥ ६॥
सद्योजात नमस्तुभ्यं शुक्लवर्ण नमो नमः ।
अधः कालाग्निरुद्राय रुद्ररूपाय वै नमः ॥ ७॥
स्थित्युत्पत्तिलयानां च हेतुरूपाय वै नमः ।
परमेश्वररूपस्त्वं नील(कण्ठ) एवं नमोऽस्तु ते ॥ ८॥
पवनाय नमस्तुभ्यं हुताशन नमोऽस्तु ते ।
सोमरूप नमस्तुभ्यं सूर्यरूप नमोऽस्तु ते ॥ ९॥
यजमान नमस्तुभ्यं आकाशाय नमो नमः ।
सर्वरूप नमस्तुभ्यं विश्वरूप नमोऽस्तु ते ॥ १०॥
ब्रह्मरूप नमस्तुभ्यं विष्णुरूप नमोऽस्तु ते ।
रुद्ररूप नमस्तुभ्यं महाकाल नमोऽस्तु ते ॥ ११॥
स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः ।
नमः स्थावरजङ्गमाभ्यां शाश्वताय नमो नमः ॥ १२॥
हुं हुङ्कार नमस्तुभ्यं निष्कलाय नमो नमः ।
अनाद्यन्त महाकाल निर्गुणाय नमो नमः ॥ १३॥
प्रसीद मे नमो नित्यं मेघवर्ण नमोऽस्तु ते ।
प्रसीद मे महेशान दिग्वासाय नमो नमः ॥ १४॥
ॐ ह्रीं मायास्वरूपाय सच्चिदानन्दतेजसे ।
स्वाहा सम्पूर्णमन्त्राय सोऽहं हंसाय ते नमः ॥ १५॥
॥ फलश्रुति ॥
इत्येवं देव देवस्य महाकालस्य भैरवि ।
कीर्तितं पूजनं सम्यक् साधकानां सुखावहम् ॥ १६॥
॥ श्रीमहाकालभैरवस्तोत्रं सम्पूर्णम् ॥

Quelle

Stotram auf Sanskrit in Devanagari Schrift : sanskritdocuments.org
Shiva Purana Teil III, Herausgegeben von Prof. J.L: Shastri, Erste Ausgabe 1969, Delhi

Video-Link zur Rezitation des Mahakala-Stotrams:

Anmerkung: Stotram beginnt ab 4:16 Minuten im Video. Davor werden Viniyogah, Dhyana und Manasa Puja Mantras rezitiert.

Siehe auch