Saundaryalahari Text

Aus Yogawiki

Saundaryalahari ist eine Hymne, die aus 100 Versen besteht und Adi Shankaracharya zugeschrieben wird. Die Hymne besteht hauptsächlich aus zwei Teilen, nämlich dem Anandalahari (Flut der Glückseligkeit) und dem Saundaryalahari (Flut der Schönheit). Die Strophen 92 bis 99 bestehen aus dem Gebet des Dichters, in dem er Devis Gnade erbittet, und die letzte Strophe (Nummer 100) schreibt die Worte der Hymne der Devi selbst zu (im Sinne von: nicht ich bin der Handelnde, sondern Gott/Göttin ist die Quelle allen Wissens). Hier ist der Text der Saundaryalahari in IAST und in Devanagari-Schrift zusammen mit einem You Tube-Link für die Rezitation. (Die Übersetzung wird zu einem späteren Zeitpunkt veröffentlicht werden.)



saundaryalaharī 
       Teil 1:     ānandalaharī (1-40)
śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi |
atastvāmārādhyāṃ hariharaviriñcādibhirapi
praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati || 1||
tanīyāṃsaṃ pāṃsuṃ tava caraṇapaṅkeruhabhavaṃ
:  viriñcissañcinvan viracayati lokānavikalam |
vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ
harassaṃkṣudyainaṃ bhajati bhasitoddhūlanavidhim || 2||
avidyānāmanta-stimira-mihiradvīpanagarī
jaḍānāṃ caitanya-stabaka-makaranda-srutijharī |
daridrāṇāṃ cintāmaṇiguṇanikā janmajaladhau
:  nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati || 3||
tvadanyaḥ pāṇibhyāmabhayavarado daivatagaṇaḥ
tvamekā naivāsi prakaṭitavarābhītyabhinayā |
bhayāt trātuṃ dātuṃ phalamapi ca vāñchāsamadhikaṃ
śaraṇye lokānāṃ tava hi caraṇāveva nipuṇau || 4||
haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣobhamanayat |
smaro'pi tvāṃ natvā ratinayanalehyena vapuṣā
munīnāmapyantaḥ prabhavati hi mohāya mahatām || 5||
dhanuḥ pauṣpaṃ maurvī madhukaramayī pañca viśikhāḥ
vasantaḥ sāmanto malayamarudāyodhanarathaḥ |
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpām
apāṅgātte labdhvā jagadida-manaṅgo vijayate || 6||
kvaṇatkāñcīdāmā karikalabhakumbhastananatā
parikṣīṇā madhye pariṇataśaraccandravadanā |
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastādāstāṃ naḥ puramathiturāhopuruṣikā || 7||
sudhāsindhormadhye suraviṭapivāṭīparivṛte
maṇidvīpe nīpopavanavati cintāmaṇigṛhe |
śivākāre mañce paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥ katicana cidānandalaharīm || 8||
mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
sthitaṃ svādhiṣṭhāne hṛdi marutamākāśamupari |
mano'pi bhrūmadhye sakalamapi bhitvā kulapathaṃ
sahasrāre padme saha rahasi patyā viharase || 9||
sudhādhārāsāraiścaraṇayugalāntarvigalitaiḥ
prapañcaṃ siñcantī punarapi rasāmnāyamahasaḥ |
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇi || 10||
caturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañcabhirapi
prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ |
catuścatvāriṃśadvasudalakalāśratrivalaya- (trayaścatvāri)
trirekhābhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ || 11|| (caraṇakoṇāḥ, bhavanakiṇāḥ)
tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
kavīndrāḥ kalpante kathamapi viriñciprabhṛtayaḥ |
yadālokautsukyādamaralalanā yānti manasā
tapobhirduṣprāpāmapi giriśasāyujyapadavīm || 12||
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitamanudhāvanti śataśaḥ |
galadveṇībandhāḥ kucakalaśavisrastasicayā
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ || 13||
kṣitau ṣaṭpañcāśad dvisamadhikapañcāśadudake
hutāśe dvāṣaṣṭiścaturadhikapañcāśadanile |
divi dviṣṣaṭtriṃśanmanasi ca catuṣṣaṣṭiriti ye
mayūkhāsteṣāmapyupari tava pādāmbujayugam || 14||
śarajjyotsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām |
sakṛnna tvā natvā kathamiva satāṃ saṃnnidadhate
madhukṣīradrākṣāmadhurimadhurīṇāḥ bhaṇitayaḥ || 15|| var phaṇitayaḥ
kavīndrāṇāṃ cetaḥkamalavanabālātaparuciṃ
bhajante ye santaḥ katicidaruṇāmeva bhavatīm |
viriñcipreyasyāstaruṇataraśa‍्ṛṅgāralaharī-
gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī || 16||
savitrībhirvācāṃ śaśimaṇiśilābhaṅgarucibhiḥ
vaśinyādyābhistvāṃ saha janani saṃcintayati yaḥ |
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgirucibhiḥ
vacobhirvāgdevīvadanakamalāmodamadhuraiḥ || 17||
tanucchāyābhiste taruṇataraṇiśrīsaraṇibhiḥ
divaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ |
bhavantyasya trasyadvanahariṇaśālīnanayanāḥ
sahorvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ || 18||
mukhaṃ binduṃ kṛtvā kucayugamadhastasya tadadho
harārdhaṃ dhyāyedyo haramahiṣi te manmathakalām |
sa sadyaḥ saṃkṣobhaṃ nayati vanitā ityatilaghu
trilokīmapyāśu bhramayati ravīndustanayugām || 19||
kirantīmaṅgebhyaḥ kiraṇanikurambāmṛtarasaṃ
hṛdi tvāmādhatte himakaraśilāmūrtimiva yaḥ |
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā || 20||
taṭillekhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām |
mahāpadmāṭavyāṃ mṛditamalamāyena manasā
mahāntaḥ paśyanto dadhati paramāhlādalaharīm || 21||
bhavāni tvaṃ dāse mayi vitara dṛṣṭiṃ sakaruṇā-
miti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥ |
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
mukundabrahmendrasphuṭamakuṭanīrājitapadām || 22||
tvayā hṛtvā vāmaṃ vapuraparitṛptena manasā
śarīrārdhaṃ śambhoraparamapi śaṅke hṛtamabhūt |
yadetattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kucābhyāmānamraṃ kuṭilaśaśicūḍālamakuṭam || 23||
jagatsūte dhātā hariravati rudraḥ kṣapayate
tiraskurvannetatsvamapi vapurīśastirayati |
sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śiva-
stavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥ || 24||
trayāṇāṃ devānāṃ triguṇajanitānāṃ tava śive
bhavet pūjā pūjā tava caraṇayoryā viracitā |
tathā hi tvatpādodvahanamaṇipīṭhasya nikaṭe
sthitā hyete śaśvanmukulitakarottaṃsamakuṭāḥ || 25||
viriñciḥ pañcatvaṃ vrajati harirāpnoti viratiṃ
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam |
vitandrī māhendrī vitatirapi saṃmīlitadṛśā
mahāsaṃhāre'smin viharati sati tvatpatirasau || 26||
japo jalpaḥ śilpaṃ sakalamapi mudrāviracanā
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ |
praṇāmassaṃveśassukhamakhilamātmārpaṇadṛśā
saparyāparyāyastava bhavatu yanme vilasitam || 27||
sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyante viśve vidhiśatamakhādyā diviṣadaḥ |
karālaṃ yatkṣvelaṃ kabalitavataḥ kālakalanā
na śambhostanmūlaṃ tava janani tāṭaṅkamahimā || 28||
kirīṭaṃ vairiñcaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhore koṭīre skhalasi jahi jambhārimukuṭam |
praṇamreṣveteṣu prasabhamupayātasya bhavanaṃ
bhavasyābhyutthāne tava parijanoktirvijayate || 29||
svadehodbhūtābhirghṛṇibhiraṇimādyābhirabhito
niṣevye nitye tvāmahamiti sadā bhāvayati yaḥ |
kimāścaryaṃ tasya trinayanasamṛddhiṃ tṛṇayato
mahāsaṃvartāgnirviracayati nīrājanavidhim || 30||