Rudraksha Jabala Upanishad: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ ==Rudraksha Jabala Upanishad Text auf Sanskrit== rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam . pratiyogivinirmuktaśivamātrapadaṃ bhaje .. OM āpyāy…“)
 
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
 
Die Rudraksha Jabala Upanishad gehört zu den [[Shaiva]] [[Upanishad]]en. Sie beschreibt alles über die Verwendung von [[Rudraksha]], einem dem Shiva heiligen Samen (Größe zwischen Krichkern und Walnuss). Die Rudraksha Jabala Upanishad beschreibt den Ursprung, die Wirkung, die Form von Rudraksha. Sie beschreibt, warum und wie man Rudraksha tragen soll.


==Rudraksha Jabala Upanishad Text auf Sanskrit==
==Rudraksha Jabala Upanishad Text auf Sanskrit==
Zeile 226: Zeile 226:


iti rudrākṣajābālopaniṣatsamāptā
iti rudrākṣajābālopaniṣatsamāptā
==Siehe auch==
* [[Mantra]]
* [[Upanishad]]
* [[Shiva]]
* [[Rudraksha]]
* [[Mala]]
* [[Japa]]
* [[Japa Mala]]
* [[Shaiva]]
* [[Shaivismus]]
[[Kategorie:Upanishaden]]
[[Kategorie:Shaivismus]]
[[Kategorie:Shiva]]
[[Kategorie:Artikel von Swami Sivananda]]

Version vom 11. Oktober 2012, 05:51 Uhr

Die Rudraksha Jabala Upanishad gehört zu den Shaiva Upanishaden. Sie beschreibt alles über die Verwendung von Rudraksha, einem dem Shiva heiligen Samen (Größe zwischen Krichkern und Walnuss). Die Rudraksha Jabala Upanishad beschreibt den Ursprung, die Wirkung, die Form von Rudraksha. Sie beschreibt, warum und wie man Rudraksha tragen soll.

Rudraksha Jabala Upanishad Text auf Sanskrit

rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam . pratiyogivinirmuktaśivamātrapadaṃ bhaje ..

OM āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca .. sarvāṇi sarvaṃ brahmopaniṣadaṃ

māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama\- stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi

santu te mayi santu .. OM śāntiḥ śāntiḥ śāntiḥ .. hariḥ OM .. atha hainaṃ kālāgnirudraṃ bhusuṇḍaḥ papraccha kathaṃ

rudrākṣotpattiḥ . taddhāraṇātkiṃ phalamiti .

taṃ hovāca bhagavānkālāgnirudraḥ . tripuravadhārthamahaṃ nimīlitākṣo.abhavam . tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāḥ . sarvānugrahārthāya teṣāṃ nāmoccāraṇamātreṇa daśagopradānaphalaṃ darśanasparśanābhyāṃ dviguṇaṃ phalamata ūrdhvaṃ vaktuṃ na śaknomi . tatraite ślokā bhavanti . kasmiṃsthitaṃ tu kiṃ nāma kathaṃ vā dhāryate naraiḥ . katibhedamukhānyatra kairmantrairdhāryate katham .. 1..

divyavarṣasahasrāṇi cakṣurunmīlitaṃ mayā . bhūmāvakṣipuṭābhyāṃ tu patitā jalabindavaḥ .. 2..

tatrāśrubindavo jātā mahārudrākṣavṛkṣakāḥ . sthāvaratvamanuprāpya bhaktānugrahakāraṇāt .. 3..

bhaktānāṃ dhāraṇātpāpaṃ divārātrikṛtaṃ haret . lakṣaṃ tu darśanātpuṇyaṃ koṭistaddhāraṇādbhavet .. 4..

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ . lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca .. 5..

tajjapāllabhate puṇyaṃ naro rudrākṣadhāraṇāt . dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam .. 6..

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ . adhamaṃ caṇamātraṃ syātprakriyaiṣā mayocyate .. 7..

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivāj¤ayā . vṛthā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ .. 8..

śvetāstu brāhmaṇā j¤eyāḥ kṣatriyā raktavarṇakāḥ . pītāstu vaiśyā vij¤eyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ .. 9..

brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet . pītānvaiśyastu bibhṛyātkṛṣṇā¤chūdrastu dhārayet .. 10..

samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṃyutāḥ śubhāḥ . kṛmidaṣṭaṃ bhinnabhinnaṃ kaṇṭakairhīnameva ca .. 11..

vraṇayuktamayuktaṃ ca ṣaḍrudrākṣāṇi varjayet . svayameva kṛtaṃ dvāraṃ rudrākṣaṃ syādihottamam .. 12..

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet . samānsnigdhāndṛḍhānsthūlānkṣaumasūtreṇa dhārayet .. 13..

sarvagātreṇa saumyena sāmānyāni vicakṣaṇaḥ . nikaṣe hemarekhābhā yasya rekhā pradṛśyate .. 14..

tadakṣamamuttamaṃ vidyāttaddhāryaṃ śivapūjakaiḥ . śikhāyāmekarudrākṣaṃ triśataṃ śirasā vahet .. 15..

ṣaṭtriṃśataṃ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa . maṇibandhe dvādaśaiva skandhe pa¤caśataṃ vahet .. 16..

aṣṭottaraśatairmālāmupavītaṃ prakalpayet . dvisaraṃ trisaraṃ vāpi sarāṇāṃ pa¤cakaṃ tathā .. 17..

sarāṇāṃ saptakaṃ vāpi bibhṛyātkaṇṭhadeśataḥ . mukuṭe kuṇḍale caiva karṇikāhārake.api vā .. 18..

keyūrakaṭake sūtraṃ kukṣibandhe viśeṣataḥ . supte pīte sadākālaṃ rudrākṣaṃ dhārayennaraḥ .. 19..

triśataṃ tvadhamaṃ pa¤caśataṃ madhyamamucyate . sahasramuttamaṃ proktamevaṃ bhedena dhārayet .. 20..

śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu . aghoreṇa gale dhāryaṃ tenaiva hṛdaye.api ca .. 21..

aghorabījamantreṇa karayordhārayetsudhīḥ . pa¤cāśadakṣagrathitānvyomavyāpyapi codare .. 22..

pa¤ca brahmabhiraṅgaiśaca trimālā pa¤ca sapta ca . grathitvā mūlamantreṇa sarvāṇyakṣāṇi dhārayet .. 23..


atha hainaṃ bhagavantaṃ kālāgnirudraṃ bhusunḍaḥ papraccha rudrākṣāṇāṃ bhedena yadakṣaṃ yatsvarūpaṃ yatphalamiti . tatsvarūpaṃ mukhayuktamariṣṭanirasanaṃ kāmābhīṣṭaphalaṃ brūhīti hovāca . tatraite ślokā bhavanti ..

ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam . taddhāraṇātpare tattve līyate vijitendriyaḥ .. 1..

dvivaktraṃ tu muniśreṣṭha cārdhanārīśvarātmakam . dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ .. 2..

trimukhaṃ caiva rudrākṣamagnitrayasvarūpakam . taddhāraṇācca hutabhuktasya tuṣyati nityadā .. 3..

caturmukhaṃ tu rudrākṣaṃ caturvaktrasvarūpakam . taddhāraṇāccaturvaktraḥ prīyate tasya nityadā .. 4..

pa¤cavaktraṃ tu rudrākṣaṃ pa¤cabrahmasvarūpakam . pa¤cavaktraḥ svayaṃ brahma puṃhatyāṃ ca vyapohati .. 5..

ṣaḍvaktramapi rudrākṣaṃ kārtikeyādhidaivatam . taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam .. 6..

mativij¤ānasaṃpattiśuddhaye dhārayetsudhīḥ . vināyakādhidaivaṃ ca pravadanti manīṣiṇaḥ .. 7..

saptavaktraṃ tu rudrākṣaṃ saptamādhidaivatam . taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam .. 8..

mahatī j¤ānasaṃpattiḥ śucirdhāraṇataḥ sadā . aṣṭavaktraṃ tu rudrākṣamaṣṭamātrādhidaivatam .. 9..

vasvaṣṭakapriyaṃ caiva gaṅgāprītikaraṃ tathā . taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ .. 10..

navavaktraṃ tu rudrākṣaṃ navaśaktyadhidaivatam . tasya dhāraṇamātreṇa prīyante navaśaktayaḥ .. 11..

daśavaktraṃ tu rudrākṣaṃ yamadaivatyamīritam . darśanācchāntijanakaṃ dhāraṇānnātra saṃśayaḥ .. 12..

ekādaśamukhaṃ tvakṣaṃ rudraikādaśadaivatam . tadidaṃ daivataṃ prāhuḥ sadā saubhāgyavardhanam .. 13..

rudrākṣaṃ dvādaśamukhaṃ mahāviṣṇusvarūpakam . dvādaśādityarūpaṃ ca bibhartyeva hi tatparam .. 14..

trayodaśamukhaṃ tvakṣaṃ kāmadaṃ siddhidaṃ śubham . tasya dhāraṇamātreṇa kāmadevaḥ prasīdati .. 15..

caturdaśamukhaṃ cākṣaṃ rudranetrasamudbhavam . sarvavyādhiharaṃ caiva sarvadārogyamāpnuyāt .. 16..

madyaṃ māṃsaṃ ca laśunaṃ palāṇḍuṃ śigrumeva ca . śleṣmātakaṃ viḍvarāhamabhakṣyaṃ varjayennaraḥ .. 17..

grahaṇe viṣuve caivamayane saṃkrame.api ca . darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca . rudrākṣadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate .. 18..

rudrākṣamūlaṃ tadbrahmā tannālaṃ viṣṇureva ca . tanmukhaṃ rudra ityāhustadbinduḥ sarvadevatāḥ .. 19.. iti ..

atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ papracchādhīhi

bhagavanrudrākṣadhāraṇavidhim . tasminsamaye nidāgha\-

jaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭha\-

pippalādādayaśca kālāgnirudraṃ parisametyocuḥ . atha kālāgnirudraḥ kimarthaṃ bhavatāmāgamanamiti hovāca .

rudrākṣadhāraṇavidhiṃ vai sarve śrotumicchāmaha iti . atha

kālāgnirudraḥ provāca . rudrasya nayanādutpannā rudrākṣā

iti loke khyāyante . atha sadāśivaḥ saṃhārakāle saṃhāraṃ

kṛtvā saṃhārākṣaṃ mukulīkaroti . tannayanājjātā rudrākṣā

iti hovāca . tasmādrudrākṣatvamiti kālāgnirudraḥ provāca .

tadrudrākṣe vāgviṣaye kṛte daśagopradānena yatphalamavāpnoti

tatphalamaśnute . sa eṣa bhasmajyotī rudrākṣa iti . tadrudrākṣaṃ

kareṇa spṛṣṭvā dhāraṇamātreṇa dvisahasragopradānaphalaṃ

bhavati . tadrudrākṣe karṇayordhāryamāṇe ekādaśasahasragopradānaphalaṃ

bhavati . ekādaśarudratvaṃ ca gacchati . tadrudrākṣe śirasi

dhāryamāṇe koṭigopradānaphalaṃ bhavati . eteṣāṃ sthānānāṃ

karṇayoḥ phalaṃ vaktuṃ na śakyamiti hovāca . ya imāṃ rudrākṣajābālopaniṣadaṃ

nityamadhīte bālo vā yuvā vā veda sa mahānbhavati . sa guruḥ sarveṣāṃ

mantrāṇāmupadeṣṭā bhavati etaireva homaṃ kuryāt . etairevārcanam .

tathā rakṣoghnaṃ mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau

śikhāyāṃ vā badhnīta . saptadvīpavatī bhūmirdakṣiṇārthaṃ nāvakalpate .

tasmācchraddhayā yāṃ kā¤cidgāṃ dadyātsā dakṣiṇā bhavati .

ya imāmupaniṣadaṃ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati . madhyāhne.adhīyānaḥ ṣaḍjanmakṛtaṃ pāpaṃ nāśayati .

sāyaṃ prātaḥ prayu¤jāno.anekajanmakṛtaṃ pāpaṃ nāśayati .

ṣaṭsahasralakṣagāyatrījapaphalamavāpnoti . brahmahatyāsurāpāna\-

svarṇasteyagurudāragamanatatsaṃyogapātakebhyaḥ pūto bhavati .

sarvatīrthaphalamaśnute . patitasaṃbhāṣaṇātpūto bhavati .

paṅktiśatasahasrapāvano bhavati . śivasāyujyamavāpnoti . na ca

punarāvartate na ca punarāvartata ityoṃsatyamityupaniṣat ..

OM āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho

balamindriyāṇi ca .. sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ

brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama\-

stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste

mayi santu te mayi santu ..

OM śāntiḥ śāntiḥ śāntiḥ ..

iti rudrākṣajābālopaniṣatsamāptā

Siehe auch