Chandrashekhara Ashtaka Stotram

Aus Yogawiki

Chandrashekhara Ashtaka Stotram, auch geschrieben Chandrashekara Ashtaka Stotram, auch bezeichnet als Chandrashekara Ashtakam, Sanskrit चन्द्रशेखराष्टकस्तोत्रम् candraśekharāṣṭakastotram, wörtlich die Acht Strophen für Chandrashekhara, ist ein Oktett zur Verehrung von Shiva, der als Chandrashekhara, Mondträger, bezeichnet wird.

Shiva, der auch als Chandrashekhara, Mondgekrönter, bezeichnet wird

Autor des Chandrashekara Ashtakam

Chandrashekara Ashtakam wurde geschrieben von dem Weisen Markandeya, einem der alten Rishis, der von Shiva im alten von 16 Jahren vom Tod gerettet wurde. Es heißt, dass Markandeya durch die Rezitation des Chandrashekara Ashtakam eine Vision von Shiva bekam, der ihm dann mit Ewiger Jugend segnete.

Nutzen der Rezitation des Chandrashekara Ashtakam

Wer das Chandrashekara Ashtakam täglich oder mindestens montags rezitiert, verliert die Furcht vor dem Tod, wird gesegnet mit Gesundheit und spirituellem Reichtum - und kann am Ende des Lebens durch die Gnade Shivas die höchste Befreiung erreichen.

Bedeutung des Begriffs Chandrashekara Ashtaka Stotram




Chandrashekara Ashtaka Stotram vollständiger Text


Hier der vollständige Text des Chandrashekara Ashtaka Stotrams in der IAST Transliteration, also der wissenschaftlichen Transkription mit diakritischen Zeichen:

:candraśekharāṣṭakastotram ।

candraśekhara candraśekhara
candraśekhara pāhi mām ।
candraśekhara candraśekhara
candraśekhara rakṣa mām ॥1॥
ratnasānuśarāsanaṃ rajatādriśṛṅganiketanaṃ
siñjinīkṛtapannageśvaramacyutānanasāyakam ।
kṣipradagdhapuratrayaṃ tridivālayairabhivanditaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥2॥
pañcapādapapuṣpagandhapadāṃbujadvayaśobhitaṃ
bhālalocanajātapāvakadagdhamanmathavigraham ।
bhasmadigdhakalebaraṃ bhava nāśanaṃ bhavamavyayaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥3॥
mattavāraṇamukhyacarmakṝtottarīyamanoharaṃ
paṅkajāsanapadmalocanapūjitāṃghrisaroruham ।
devasindhutaraṅgasīkara siktaśubhrajaṭādharaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥4॥
yakṣarājasakhaṃ bhagākṣaharaṃ bhujaṅgavibhūṣaṇaṃ
śailarājasutāpariṣkṛtacāruvāmakalebaram ।
kṣveḍanīlagalaṃ paraśvadhadhāriṇaṃ mṛgadhāriṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥5॥
kuṇḍalīkṛtakuṇḍaleśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādimunīśvarastutavaibhavaṃ bhuvaneśvaram ।
andhakāntakamāśritāmarapādapaṃ śamanāntakaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥6॥
bheṣajaṃ bhavarogiṇāmakhilāpadāmapahāriṇaṃ
dakṣayajñavināśanaṃ triguṇātmakaṃ trivilocanam ।
bhuktimuktiphalapradaṃ sakalāghasaṃghanibarhaṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥7॥
bhaktavatsalamarcitaṃ nidhikṣayaṃ haridaṃbaraṃ
sarvabhūtapatiṃ parātparamaprameyamanuttamam ।
somavāridabhūhutāśanasomapānilakhākṛtiṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥8॥
viśvasṛṣṭividhāyinaṃ punareva pālanatatparaṃ
saṃharantamapi prapañcamaśeṣalokanivāsinam ।
kīḍayantamaharniśaṃ gaṇanāthayūthasamanvitaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ॥9॥
mṛtyubhītamṛkaṇḍusūnukṛtastavaṃ śivasannidhau
yatra kutra ca yaḥ paṭhenna hi tasya mṛtyubhayaṃ bhavet ।
pūrṇamāyurarogatāmakhilārthasaṃpadamādarāt
candraśekhara eva tasya dadāti muktimayatnataḥ ॥10॥
iti śrīcandraśekharāṣṭakastotraṃ saṃpūrṇam ॥

Chandrashekhara Ashtaka Stotram Devanagari Text

Hier findest du den vollständigen Text des Chandrashekara Ashtaka Stotrams in der Devanagari Schrift:

चन्द्रशेखराष्टकस्तोत्रम् ।
चन्द्रशेखर चन्द्रशेखर
चन्द्रशेखर पाहि माम् ।
चन्द्रशेखर चन्द्रशेखर
चन्द्रशेखर रक्ष माम् ॥१॥
रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
सिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥२॥
पञ्चपादपपुष्पगन्धपदांबुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेबरं भव नाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥३॥
मत्तवारणमुख्यचर्मकॄतोत्तरीयमनोहरं
पङ्कजासनपद्मलोचनपूजितांघ्रिसरोरुहम् ।
देवसिन्धुतरङ्गसीकर सिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥४॥
यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेबरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥५॥
कुण्डलीकृतकुण्डलेश्वर कुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥६॥
भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं सकलाघसंघनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७॥
भक्तवत्सलमर्चितं निधिक्षयं हरिदंबरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम् ।
सोमवारिदभूहुताशनसोमपानिलखाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥८॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चमशेषलोकनिवासिनम् ।
कीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥९॥
मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगतामखिलार्थसंपदमादरात्
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥१०॥
इति श्रीचन्द्रशेखराष्टकस्तोत्रं संपूर्णम् ॥

Chandrashekara Ashtakam in römischer Schrift

Hier das Chandrashekara Ashtakam in römischer Schrift, in der vereinfachten Form:

chandrashekharashtakastotram |
chandrashekhara chandrashekhara
chandrashekhara pahi mam |
chandrashekhara chandrashekhara
chandrashekhara raksha mam ||1||
ratnasanusharasanam rajatadrishringaniketanam
sinjinikritapannageshvaramachyutananasayakam |
kshipradagdhapuratrayam tridivalayairabhivanditam
chandrashekharamashraye mama kim karishyati vai yamah ||2||
panchapadapapushpagandhapadambujadvayashobhitam
bhalalochanajatapavakadagdhamanmathavigraham |
bhasmadigdhakalebaram bhava nashanam bhavamavyayam
chandrashekharamashraye mama kim karishyati vai yamah ||3||
mattavaranamukhyacharmakritottariyamanoharam
pankajasanapadmalochanapujitanghrisaroruham |
devasindhutarangasikara siktashubhrajatadharam
chandrashekharamashraye mama kim karishyati vai yamah ||4||
yaksharajasakham bhagakshaharam bhujangavibhushanam
shailarajasutaparishkritacharuvamakalebaram |
kshvedanilagalam parashvadhadharinam nrigadharinam
chandrashekharamashraye mama kim karishyati vai yamah ||5||
kundalikritakundaleshvara kundalam vrishavahanam
naradadimunishvarastutavaibhavam bhuvaneshvaram |
andhakantakamashritamarapadapam shamanantakam
chandrashekharamashraye mama kim karishyati vai yamah ||6||
bheshajam bhavaroginamakhilapadamapaharinam
dakshayajnavinashanam trigunatmakam trivilochanam |
bhuktimuktiphalapradam sakalaghasanghanibarhanam
chandrashekharamashraye mama kim karishyati vai yamah ||7||
bhaktavatsalamarchitam nidhikshayam haridambaram
sarvabhutapatim paratparamaprameyamanuttamam |
somavaridabhuhutashanasomapanilakhakritim
chandrashekharamashraye mama kim karishyati vai yamah ||8||
vishvasrishtividhayinam punareva palanatatparam
sanharantamapi prapanchamasheshalokanivasinam |
kidayantamaharnisham gananathayuthasamanvitam
chandrashekharamashraye mama kim karishyati vai yamah ||9||
nrityubhitanrikandusunukritastavam shivasannidhau
yatra kutra cha yah pathenna hi tasya nrityubhayam bhavet |
purnamayurarogatamakhilarthasampadamadarat
chandrashekhara eva tasya dadati muktimayatnatah ||10||
iti shrichandrashekharashtakastotram

Spenden-Logo Yoga-Wiki.jpg

Siehe auch