Dvadasha Jyotirlinga Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
 
(28 dazwischenliegende Versionen von 2 Benutzern werden nicht angezeigt)
Zeile 1: Zeile 1:
'''Dvadasha Jyotirlinga Stotram''' ist eine [[Hymne]] ([[Stotra]]/m) zum Lob der zwölf [[Jyotirlinga]]s von [[Shiva]].  Kapitel eins der Kotirudrasamhita, die ein Teil der [[Shiva Purana]] ist, besagt, dass derjenige, der die zwölf Namen früh am Morgen liest oder rezitiert, von allen Sünden befreit wird und die Früchte aller [[Siddhi]]s erlangt.  Dvadasha (dvādaśa - द्वादश) bedeutet in der Sanskritsprache bestehend aus zwölf.Die zwölf Jyotirlingas sind Somanatha in Saurashtra, Mallikarjuna in Srisaila, Mahakala in Ujjayini, Parameshvara in Omkara, Kedara auf dem Himavat, Bhimashankara in Dakini, Vishvesha in Varanasi, Tryambaka am Ufer des Gautami, Vaidyanatha auf dem Verbrennungsplatz, Nagesha im Daruka-Wald, Ramesha in Setubandha und Ghushmesha in Shivalaya.
'''Dvadasha Jyotirlinga Stotram''' ist eine [[Hymne]] ([[Stotra]]/Stotram) zum Lob der zwölf [[Jyotirlinga]]s von [[Shiva]].  Kapitel eins der Kotirudrasamhita, die ein Teil der [[Shiva Purana]] ist, besagt, dass derjenige, der die zwölf Namen früh am Morgen liest oder rezitiert, von allen Sünden befreit wird und die Früchte aller [[Siddhi]]s erlangt.  Dvadasha ([[IAST]]:dvādaśa;[[Devanagari]]: द्वादश) bedeutet in der Sanskritsprache bestehend aus zwölf. Die zwölf Jyotirlingas sind [[Somanatha]] (somanātha - सोमनाथ) in Saurashtra, [[Mallikarjuna]] (mallikārjuna - मल्लिकार्जुन) in Srisaila, [[Mahakala]] (mahākāla) in Ujjayini, [[Parameshvara]] (Parameśvara - परमेश्वर) in Omkara, [[Kedara]] (kedāra - केदार) auf dem Himavat, [[Bhima Shankara]]/Bhimashankara (bhīmaśaṅkara - भीमशङ्कर) in Dakini, [[Vishvesha]] (viśveśa - विश्वेश) in Varanasi, [[Tryambaka]] (tryambaka -त्र्यम्बक) am Ufer des Gautami, [[Vaidyanatha]] (vaidyanātha -वैद्यनाथ) auf dem Verbrennungsplatz, [[Nagesha]] (nāgeśa - नागेश) im Daruka-Wald, [[Ramesha]] (rāmeśa - रामेश) in Setubandha und [[Ghushmesha]] (Ghuśmeśa - घुश्मेश) in [[Shivalaya]] Sarovar, ein See in der Nähe des Tempels.
Anmerkung: Die Namen der Jyotirlingas und die Orte haben sich seitdem wie folgt geändert:


:Somanatha in Gir Somnath im Bundesstaat Gujarat
Als Autor von Dvadasha Jyotirlinga Stotram gilt [[Shankaracharya]].
:Mallikarjuna in Srisailam im Bundesstaat Andhra Pradesh
:Mahakaleshwara in Ujjain im Bundesstaat Madhya Pradesh
:Omkareshwara in Khandwa im Bundesstaat Madhya Pradesh
:Kedarnatha in der Himalaya-Region im Bundesstaat Uttarakhand
:Bhimashankara in Pune im Bundesstaat Maharashtra
:Kashi Vishwanatha in Varanasi im Bundesstaat Uttar Pradesh
:Trayambakeshwara in Nashik im Bundesstaat Maharashtra
:Vaidyanatha in Deogarh im Bundesstaat Jharkhand
:Nageshwara in Daruka Wald im Bundesstaat Gujarat
:Rameshwaram in Rameshwaram im Bundesstaat Tamil Nadu
:Grishneshwara in Aurangabad im Bundesstaat Maharashtra


Die Tempel mit den oben genannten Jyotirlingas sind beliebte Pilgerziele.  Hier sind die 12 Verse des Stotrams in [[IAST]] und in [[Devanagiri]]. Jede Strophe ist eine Hymne für jeden der zwölf Jyotirlingas:
Anmerkung: Die Namen der [[Jyotirlinga]]s und die Orte haben sich seitdem wie folgt geändert:


dvādaśa-jyotirliṅga-stotram  
* Somanatha in Gir Somnath im Bundesstaat [[Gujarat]]
* [[Mallikarjuna]] in Srisailam im Bundesstaat [[Andhra Pradesh]]
* Mahakaleshwara in Ujjain im Bundesstaat [[Madhya Pradesh]]
* [[Omkareshvara]] in Khandwa im Bundesstaat [[Madhya Pradesh]]
* [[Kedarnatha]] in der Himalaya-Region im Bundesstaat [[Uttarakhand]]
* Bhimashankara in Pune im Bundesstaat [[Maharashtra]]
* Kashi Vishwanatha in Varanasi im Bundesstaat [[Uttar Pradesh]]
* Trayambakeshwara in Nashik im Bundesstaat [[Maharashtra]]
* [[Vaidyanatha]] in Deogarh im Bundesstaat [[Jharkhand]]
* Nageshwara in Daruka Wald im Bundesstaat [[Gujarat]]
* Rameshwaram in [[Rameshwaram]] (Auf der Insel Pamban) im Bundesstaat [[Tamil Nadu]]
* Grishneshwara in Aurangabad im Bundesstaat [[Maharashtra]]
 
[[Datei:Jyotirlinga.png|thumb| Somnatha Jyotirlinga in Gujarat, Indien.  Fotoquelle: https://commons.wikimedia.org]]
Die Tempel mit den oben genannten Jyotirlingas sind beliebte Pilgerziele.  Hier sind die 12 Verse des Stotrams in [[IAST]] und in [[Devanagari]]. Jede Strophe ist eine [[Hymne]] für jeden der zwölf [[Jyotirlinga]]s:
 
==Dvadasha Jyotirlinga Stotram in [[IAST]]:==
 
:dvādaśa-jyotirliṅga-stotram  


:saurāṣṭradeśe viśade'tiramye jyotirmayaṃ candrakalāvataṃsam |
:saurāṣṭradeśe viśade'tiramye jyotirmayaṃ candrakalāvataṃsam |
:bhaktipradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye || 1||
:bhaktipradānāya kṛpāvatīrṇaṃ taṃ '''somanāthaṃ''' śaraṇaṃ prapadye || 1||


:śrīśailaśa‍्ṛṅge vibudhātisaṅge tulādrituṅge'pi mudā vasantam |
:śrīśailaśa‍्ṛṅge vibudhātisaṅge tulādrituṅge'pi mudā vasantam |
:tamarjunaṃ mallikapūrvamekaṃ namāmi saṃsārasamudrasetum || 2||
:tamarjunaṃ '''mallikapūrvamekaṃ''' namāmi saṃsārasamudrasetum || 2||


:avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
:avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
:akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam || 3||
:akālamṛtyoḥ parirakṣaṇārthaṃ vande '''mahākālamahāsureśam''' || 3||


:kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
:kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
:sadaivamāndhātṛpure vasantamoṅkāramīśaṃ śivamekamīḍe || 4||
:sadaivamāndhātṛpure '''vasantamoṅkāramīśaṃ''' śivamekamīḍe || 4||


:pūrvottare prajvalikānidhāne sadā vasantaṃ girijāsametam |
:pūrvottare prajvalikānidhāne sadā vasantaṃ girijāsametam |
:surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5||
:surāsurārādhitapādapadmaṃ '''śrīvaidyanāthaṃ''' tamahaṃ namāmi || 5||


:yāmye sadaṅge nagare'tiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
:yāmye sadaṅge nagare'tiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
:sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye || 6||
:sadbhaktimuktipradamīśamekaṃ '''śrīnāganāthaṃ''' śaraṇaṃ prapadye || 6||


:mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
:mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
:surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe || 7||
:surāsurairyakṣa mahoragāḍhyaiḥ '''kedāramīśaṃ''' śivamekamīḍe || 7||


:sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
:sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
:yaddharśanātpātakamāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe || 8||
:yaddharśanātpātakamāśu nāśaṃ prayāti taṃ '''tryambakamīśamīḍe''' || 8||


:sutāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṃkhyaiḥ |
:sutāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṃkhyaiḥ |
:śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi || 9||
:śrīrāmacandreṇa samarpitaṃ taṃ '''rāmeśvarākhyaṃ''' niyataṃ namāmi || 9||


:yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
:yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
:sadaiva bhīmādipadaprasiddaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 10||
:sadaiva '''bhīmādipadaprasiddaṃ''' taṃ '''śaṅkaraṃ''' bhaktahitaṃ namāmi || 10||


:sānandamānandavane vasantamānandakandaṃ hatapāpavṛndam |
:sānandamānandavane vasantamānandakandaṃ hatapāpavṛndam |
:vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye || 11||
:vārāṇasīnāthamanāthanāthaṃ '''śrīviśvanāthaṃ''' śaraṇaṃ prapadye || 11||


:ilāpure ramyaviśālake'smin samullasantaṃ ca jagadvareṇyam |
:ilāpure ramyaviśālake'smin samullasantaṃ ca jagadvareṇyam |
:vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇam prapadye || 12||
:vande mahodāratarasvabhāvaṃ '''ghṛṣṇeśvarākhyaṃ''' śaraṇam prapadye || 12||


:jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
:jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
Zeile 60: Zeile 66:
:|| iti śrīmadśaṅkarācāryaviracitaṃ dvādaśajyotirliṅgastotraṃ sampūrṇam ||
:|| iti śrīmadśaṅkarācāryaviracitaṃ dvādaśajyotirliṅgastotraṃ sampūrṇam ||


in [[Devanagari]]:
==Dvadasha Jyotirlinga Stotram in [[Devanagari]] Schrift:==


द्वादशज्योतिर्लिङ्गस्तोत्रम्  
'''द्वादशज्योतिर्लिङ्गस्तोत्रम्'''


:सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
:सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
Zeile 100: Zeile 106:
:वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥
:वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥


ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
:ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥
:स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥


  ॥ इति श्रीमद्शङ्कराचार्यविरचितं
॥ इति श्रीमद्शङ्कराचार्यविरचितं द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥
                  द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥


Hier ist ein Gesang des Jyotirlinga Stotra:
==Hier ist ein Gesang des Jyotirlinga Stotra:==
{{#ev:youtube|https://www.youtube.com/watch?v=5HszniVdZRI}}
{{#ev:youtube|https://www.youtube.com/watch?v=5HszniVdZRI}}


==Quelle==
==Quelle==


Shiva Purana
*Shiva Purana
Sanskritdocuments.org
*Sanskritdocuments.org
 
==Siehe auch==
 
* [[Shiva]]
* [[Jyotirlinga]]
* [[Shiva Purana]]
* [[Shankaracharya]]
 
[[Kategorie:Sanskrit Text]]
[[Kategorie:Stotra]]
[[Kategorie:Hinduismus]]
[[Kategorie:Shankaracharya Werke]]

Aktuelle Version vom 25. Januar 2024, 11:33 Uhr

Dvadasha Jyotirlinga Stotram ist eine Hymne (Stotra/Stotram) zum Lob der zwölf Jyotirlingas von Shiva. Kapitel eins der Kotirudrasamhita, die ein Teil der Shiva Purana ist, besagt, dass derjenige, der die zwölf Namen früh am Morgen liest oder rezitiert, von allen Sünden befreit wird und die Früchte aller Siddhis erlangt. Dvadasha (IAST:dvādaśa;Devanagari: द्वादश) bedeutet in der Sanskritsprache bestehend aus zwölf. Die zwölf Jyotirlingas sind Somanatha (somanātha - सोमनाथ) in Saurashtra, Mallikarjuna (mallikārjuna - मल्लिकार्जुन) in Srisaila, Mahakala (mahākāla) in Ujjayini, Parameshvara (Parameśvara - परमेश्वर) in Omkara, Kedara (kedāra - केदार) auf dem Himavat, Bhima Shankara/Bhimashankara (bhīmaśaṅkara - भीमशङ्कर) in Dakini, Vishvesha (viśveśa - विश्वेश) in Varanasi, Tryambaka (tryambaka -त्र्यम्बक) am Ufer des Gautami, Vaidyanatha (vaidyanātha -वैद्यनाथ) auf dem Verbrennungsplatz, Nagesha (nāgeśa - नागेश) im Daruka-Wald, Ramesha (rāmeśa - रामेश) in Setubandha und Ghushmesha (Ghuśmeśa - घुश्मेश) in Shivalaya Sarovar, ein See in der Nähe des Tempels.

Als Autor von Dvadasha Jyotirlinga Stotram gilt Shankaracharya.

Anmerkung: Die Namen der Jyotirlingas und die Orte haben sich seitdem wie folgt geändert:

Somnatha Jyotirlinga in Gujarat, Indien. Fotoquelle: https://commons.wikimedia.org

Die Tempel mit den oben genannten Jyotirlingas sind beliebte Pilgerziele. Hier sind die 12 Verse des Stotrams in IAST und in Devanagari. Jede Strophe ist eine Hymne für jeden der zwölf Jyotirlingas:

Dvadasha Jyotirlinga Stotram in IAST:

dvādaśa-jyotirliṅga-stotram
saurāṣṭradeśe viśade'tiramye jyotirmayaṃ candrakalāvataṃsam |
bhaktipradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye || 1||
śrīśailaśa‍्ṛṅge vibudhātisaṅge tulādrituṅge'pi mudā vasantam |
tamarjunaṃ mallikapūrvamekaṃ namāmi saṃsārasamudrasetum || 2||
avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam || 3||
kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
sadaivamāndhātṛpure vasantamoṅkāramīśaṃ śivamekamīḍe || 4||
pūrvottare prajvalikānidhāne sadā vasantaṃ girijāsametam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5||
yāmye sadaṅge nagare'tiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye || 6||
mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe || 7||
sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
yaddharśanātpātakamāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe || 8||
sutāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṃkhyaiḥ |
śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi || 9||
yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 10||
sānandamānandavane vasantamānandakandaṃ hatapāpavṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye || 11||
ilāpure ramyaviśālake'smin samullasantaṃ ca jagadvareṇyam |
vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇam prapadye || 12||
jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
stotraṃ paṭhitvā manujo'tibhaktyā phalaṃ tadālokya nijaṃ bhajecca ||
|| iti śrīmadśaṅkarācāryaviracitaṃ dvādaśajyotirliṅgastotraṃ sampūrṇam ||

Dvadasha Jyotirlinga Stotram in Devanagari Schrift:

द्वादशज्योतिर्लिङ्गस्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १॥
श्रीशैलश‍ृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ ४॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५॥
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६॥
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७॥
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८॥
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९॥
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥ १०॥
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११॥
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

॥ इति श्रीमद्शङ्कराचार्यविरचितं द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥

Hier ist ein Gesang des Jyotirlinga Stotra:

Quelle

  • Shiva Purana
  • Sanskritdocuments.org

Siehe auch